< Acts 22 >

1 Ye men brethre and fathers heare myne answere which I make vnto you.
हे पितृगणा हे भ्रातृगणाः, इदानीं मम निवेदने समवधत्त।
2 Whe they hearde that he spake in ye Ebrue tonge to them they kept the moore silence. And he sayde:
तदा स इब्रीयभाषया कथां कथयतीति श्रुत्वा सर्व्वे लोका अतीव निःशब्दा सन्तो. अतिष्ठन्।
3 I am verely aman which am a Iewe borne in Tharsus a cite in Cicill: neverthelesse yet brought vp in this cite at ye fete of Gamaliel and informed diligently in the lawe of the fathers and was fervent mynded to Godwarde as ye all are this same daye
पश्चात् सो. अकथयद् अहं यिहूदीय इति निश्चयः किलिकियादेशस्य तार्षनगरं मम जन्मभूमिः, एतन्नगरीयस्य गमिलीयेलनाम्नो. अध्यापकस्य शिष्यो भूत्वा पूर्व्वपुरुषाणां विधिव्यवस्थानुसारेण सम्पूर्णरूपेण शिक्षितो. अभवम् इदानीन्तना यूयं यादृशा भवथ तादृशो. अहमपीश्वरसेवायाम् उद्योगी जातः।
4 and I persecuted this waye vnto the deeth byndynge and delyveringe into preson bothe men and wemen
मतमेतद् द्विष्ट्वा तद्ग्राहिनारीपुरुषान् कारायां बद्ध्वा तेषां प्राणनाशपर्य्यन्तां विपक्षताम् अकरवम्।
5 as the chefe prest doth beare me witnes and all the elders: of whom also I receaved letters vnto the brethren and wet to Damasco to bringe them which were there bounde vnto Ierusalem for to be punysshed.
महायाजकः सभासदः प्राचीनलोकाश्च ममैतस्याः कथायाः प्रमाणं दातुं शक्नुवन्ति, यस्मात् तेषां समीपाद् दम्मेषकनगरनिवासिभ्रातृगणार्थम् आज् नापत्राणि गृहीत्वा ये तत्र स्थितास्तान् दण्डयितुं यिरूशालमम् आनयनार्थं दम्मेषकनगरं गतोस्मि।
6 And it fortuned as I made my iorney and was come nye vnto Damasco aboute none yt sodenly ther shone fro heaven a greate lyght rounde aboute me
किन्तु गच्छन् तन्नगरस्य समीपं प्राप्तवान् तदा द्वितीयप्रहरवेलायां सत्याम् अकस्माद् गगणान्निर्गत्य महती दीप्ति र्मम चतुर्दिशि प्रकाशितवती।
7 and I fell vnto the erth and hearde a voyce sayinge vnto me: Saul Saul why persecutest thou me?
ततो मयि भूमौ पतिते सति, हे शौल हे शौल कुतो मां ताडयसि? माम्प्रति भाषित एतादृश एको रवोपि मया श्रुतः।
8 And I answered: what arte thou Lorde? And he sayd vnto me: I am Iesus of Nazareth whom thou persecutest.
तदाहं प्रत्यवदं, हे प्रभे को भवान्? ततः सो. अवादीत् यं त्वं ताडयसि स नासरतीयो यीशुरहं।
9 And they that were with me sawe verely a lyght and were a frayde: but they hearde not the voyce of him that spake with me.
मम स ण्गिनो लोकास्तां दीप्तिं दृष्ट्वा भियं प्राप्ताः, किन्तु माम्प्रत्युदितं तद्वाक्यं ते नाबुध्यन्त।
10 And I sayde: what shall I do Lorde? And the Lorde sayde vnto me: Aryse and goo into Damasco and there it shalbe tolde the of all thinges which are apoynted for the to do.
ततः परं पृष्टवानहं, हे प्रभो मया किं कर्त्तव्यं? ततः प्रभुरकथयत्, उत्थाय दम्मेषकनगरं याहि त्वया यद्यत् कर्त्तव्यं निरूपितमास्ते तत् तत्र त्वं j नापयिष्यसे।
11 And when I sawe nothynge for the brightnes of that light I was ledde by the honde of them that were with me and came into Damasco.
अनन्तरं तस्याः खरतरदीप्तेः कारणात् किमपि न दृष्ट्वा स ण्गिगणेन धृतहस्तः सन् दम्मेषकनगरं व्रजितवान्।
12 And one Ananias a perfect man and as pertayninge to the lawe havinge good reporte of all the Iewes which there dwelt
तन्नगरनिवासिनां सर्व्वेषां यिहूदीयानां मान्यो व्यवस्थानुसारेण भक्तश्च हनानीयनामा मानव एको
13 came vnto me and stode and sayd vnto me: Brother Saul loke vp. And that same houre I receaved my sight and sawe him.
मम सन्निधिम् एत्य तिष्ठन् अकथयत्, हे भ्रातः शौल सुदृष्टि र्भव तस्मिन् दण्डे. अहं सम्यक् तं दृष्टवान्।
14 And he sayde the God of oure fathers hath ordeyned the before that thou shuldest knowe his will and shuldest se that which is rightfull and shuldest heare the voyce of his mouth:
ततः स मह्यं कथितवान् यथा त्वम् ईश्वरस्याभिप्रायं वेत्सि तस्य शुद्धसत्त्वजनस्य दर्शनं प्राप्य तस्य श्रीमुखस्य वाक्यं शृणोषि तन्निमित्तम् अस्माकं पूर्व्वपुरुषाणाम् ईश्वरस्त्वां मनोनीतं कृतवानं।
15 for thou shalt be his witnes vnto all men of tho thinges which thou thou hast sene and hearde.
यतो यद्यद् अद्राक्षीरश्रौषीश्च सर्व्वेषां मानवानां समीपे त्वं तेषां साक्षी भविष्यसि।
16 And now: why tariest thou? Aryse and be baptised and wesshe awaye thy synnes in callinge on ye name of ye Lorde.
अतएव कुतो विलम्बसे? प्रभो र्नाम्ना प्रार्थ्य निजपापप्रक्षालनार्थं मज्जनाय समुत्तिष्ठ।
17 And it fortuned when I was come agayne to Ierusalem and prayde in the teple yt I was in a trauce
ततः परं यिरूशालम्नगरं प्रत्यागत्य मन्दिरे. अहम् एकदा प्रार्थये, तस्मिन् समये. अहम् अभिभूतः सन् प्रभूं साक्षात् पश्यन्,
18 and sawe him sayinge vnto me. Make haste and get the quickly out of Ierusalem: for they will not receave thy witnes yt thou bearest of me.
त्वं त्वरया यिरूशालमः प्रतिष्ठस्व यतो लोकामयि तव साक्ष्यं न ग्रहीष्यन्ति, माम्प्रत्युदितं तस्येदं वाक्यम् अश्रौषम्।
19 And I sayde: Lorde they knowe that I presoned and bet in every synagoge them that beleved on the.
ततोहं प्रत्यवादिषम् हे प्रभो प्रतिभजनभवनं त्वयि विश्वासिनो लोकान् बद्ध्वा प्रहृतवान्,
20 And when the bloud of thy witnes Steven was sheed I also stode by and consented vnto his deeth and kept the rayment of them that slewe him.
तथा तव साक्षिणः स्तिफानस्य रक्तपातनसमये तस्य विनाशं सम्मन्य सन्निधौ तिष्ठन् हन्तृलोकानां वासांसि रक्षितवान्, एतत् ते विदुः।
21 And he sayde vnto me: departe for I will sende the a farre hence vnto the Gentyls.
ततः सो. अकथयत् प्रतिष्ठस्व त्वां दूरस्थभिन्नदेशीयानां समीपं प्रेषयिष्ये।
22 They gave him audience vnto this worde and then lifte vp their voyces and sayde: a waye wt soche a felowe fro the erth: yt is pitie that he shuld live.
तदा लोका एतावत्पर्य्यन्तां तदीयां कथां श्रुत्वा प्रोच्चैरकथयन्, एनं भूमण्डलाद् दूरीकुरुत, एतादृशजनस्य जीवनं नोचितम्।
23 And as they cryed and cast of their clothes and thrue dust into ye ayer
इत्युच्चैः कथयित्वा वसनानि परित्यज्य गगणं प्रति धूलीरक्षिपन्
24 ye captayne bade him to be brought into the castle and commaunded him to be scourged and to be examined that he myght knowe wherfore they cryed on him.
ततः सहस्रसेनापतिः पौलं दुर्गाभ्यन्तर नेतुं समादिशत्। एतस्य प्रतिकूलाः सन्तो लोकाः किन्निमित्तम् एतावदुच्चैःस्वरम् अकुर्व्वन्, एतद् वेत्तुं तं कशया प्रहृत्य तस्य परीक्षां कर्त्तुमादिशत्।
25 And as they bounde him with thoges Paul sayde vnto the Centurion that stode by: Ys it laufull for you to scourge a man that is a Romain and vncondempned?
पदातयश्चर्म्मनिर्म्मितरज्जुभिस्तस्य बन्धनं कर्त्तुमुद्यतास्तास्तदानीं पौलः सम्मुखस्थितं शतसेनापतिम् उक्तवान् दण्डाज् नायाम् अप्राप्तायां किं रोमिलोकं प्रहर्त्तुं युष्माकम् अधिकारोस्ति?
26 When the Centurion hearde that he went and tolde the vpper captayne sayinge: What intendest thou to do? This man is a Romayne.
एनां कथां श्रुत्वा स सहस्रसेनापतेः सन्निधिं गत्वा तां वार्त्तामवदत् स रोमिलोक एतस्मात् सावधानः सन् कर्म्म कुरु।
27 Then the vpper captayne came and sayde to him: tell me art thou a Romayne? He sayde: Yee.
तस्मात् सहस्रसेनापति र्गत्वा तमप्राक्षीत् त्वं किं रोमिलोकः? इति मां ब्रूहि। सो. अकथयत् सत्यम्।
28 And the captayne answered: with a greate some obtayned I this fredome. And Paul sayde: I was fre borne.
ततः सहस्रसेनापतिः कथितवान् बहुद्रविणं दत्त्वाहं तत् पौरसख्यं प्राप्तवान्; किन्तु पौलः कथितवान् अहं जनुना तत् प्राप्तो. अस्मि।
29 Then strayght waye departed from him they which shuld have examyned him. And the hye captayne also was a frayde after he knewe that he was a Romayne: because he had bounde him.
इत्थं सति ये प्रहारेण तं परीक्षितुं समुद्यता आसन् ते तस्य समीपात् प्रातिष्ठन्त; सहस्रसेनापतिस्तं रोमिलोकं विज् नाय स्वयं यत् तस्य बन्धनम् अकार्षीत् तत्कारणाद् अबिभेत्।
30 On the morowe because he wolde have knowen the certayntie wherfore he was accused of the Iewes he lowsed him from his bondes and commaunded the hye Prestes and all the counsell to come together and brought Paul and set him before them.
यिहूदीयलोकाः पौलं कुतो. अपवदन्ते तस्य वृत्तान्तं j नातुं वा न्छन् सहस्रसेनापतिः परे. अहनि पौलं बन्धनात् मोचयित्वा प्रधानयाजकान् महासभायाः सर्व्वलोकाश्च समुपस्थातुम् आदिश्य तेषां सन्निधौ पौलम् अवरोह्य स्थापितवान्।

< Acts 22 >