< Acts 17 >

1 As they made their iorney thorow Amphipolis and Appolonia they came to Thessalonica where was a synagoge of the Iewes.
पौलसीलौ आम्फिपल्यापल्लोनियानगराभ्यां गत्वा यत्र यिहूदीयानां भजनभवनमेकम् आस्ते तत्र थिषलनीकीनगर उपस्थितौ।
2 And Paul as his maner was went in vnto them and thre saboth doyes declared oute of the scripture vnto them
तदा पौलः स्वाचारानुसारेण तेषां समीपं गत्वा विश्रामवारत्रये तैः सार्द्धं धर्म्मपुस्तकीयकथाया विचारं कृतवान्।
3 openynge and allegynge that Christ must nedes have suffred and rysen agayne from deeth and that this Iesus was Christ whom (sayde he) I preache to you.
फलतः ख्रीष्टेन दुःखभोगः कर्त्तव्यः श्मशानदुत्थान न्च कर्त्तव्यं युष्माकं सन्निधौ यस्य यीशोः प्रस्तावं करोमि स ईश्वरेणाभिषिक्तः स एताः कथाः प्रकाश्य प्रमाणं दत्वा स्थिरीकृतवान्।
4 And some of them beleved and came and companyed with Paul and Sylas: also of the honourable Grekes a greate multitude and of the chefe wemen not a feawe.
तस्मात् तेषां कतिपयजना अन्यदेशीया बहवो भक्तलोका बह्यः प्रधाननार्य्यश्च विश्वस्य पौलसीलयोः पश्चाद्गामिनो जाताः।
5 But the Iewes which beleved not havynge indignacio toke vnto the evyll men which were vagabondes and gadered a company and set all the cite on a roore and made asaute vnto the housse of Iason and sought to bringe the out to the people.
किन्तु विश्वासहीना यिहूदीयलोका ईर्ष्यया परिपूर्णाः सन्तो हटट्स्य कतिनयलम्पटलोकान् स ण्गिनः कृत्वा जनतया नगरमध्ये महाकलहं कृत्वा यासोनो गृहम् आक्रम्य प्रेरितान् धृत्वा लोकनिवहस्य समीपम् आनेतुं चेष्टितवन्तः।
6 But when they founde them not they drue Iason and certayne brethren vnto the heedes of the cite cryinge: these that trouble the worlde are come hydder also
तेषामुद्देशम् अप्राप्य च यासोनं कतिपयान् भ्रातृंश्च धृत्वा नगराधिपतीनां निकटमानीय प्रोच्चैः कथितवन्तो ये मनुष्या जगदुद्वाटितवन्तस्ते. अत्राप्युपस्थिताः सन्ति,
7 which Iason hath receaved prevely. And these all do contrary to the elders of Cesar affirmynge another kynge one Iesus.
एष यासोन् आतिथ्यं कृत्वा तान् गृहीतवान्। यीशुनामक एको राजस्तीति कथयन्तस्ते कैसरस्याज् नाविरुद्धं कर्म्म कुर्व्वति।
8 And they troubled the people and the officers of the cite when they hearde these thinges.
तेषां कथामिमां श्रुत्वा लोकनिवहो नगराधिपतयश्च समुद्विग्ना अभवन्।
9 And when they were sufficiently answered of Iason and of the other they let the goo.
तदा यासोनस्तदन्येषा न्च धनदण्डं गृहीत्वा तान् परित्यक्तवन्तः।
10 And the brethren immediatly sent awaye Paul and Sylas by nyght vnto Berrea. Which when they were come thyther they entred into ye synagoge of the Iewes.
ततः परं भ्रातृगणो रजन्यां पौलसीलौ शीघ्रं बिरयानगरं प्रेषितवान् तौ तत्रोपस्थाय यिहूदीयानां भजनभवनं गतवन्तौ।
11 These were the noblest of byrthe amonge the of Thessalonia which receaved the worde wt all diligence of mynde and searched ye scriptures dayly whether those thinges were even so.
तत्रस्था लोकाः थिषलनीकीस्थलोकेभ्यो महात्मान आसन् यत इत्थं भवति न वेति j नातुं दिने दिने धर्म्मग्रन्थस्यालोचनां कृत्वा स्वैरं कथाम् अगृह्लन्।
12 And many of the beleved: also of worshipfull weme which were Grekes and of men not a feawe.
तस्माद् अनेके यिहूदीया अन्यदेशीयानां मान्या स्त्रियः पुरुषाश्चानेके व्यश्वसन्।
13 When the Iewes of Thessalonia had knowledge that ye worde of God was preached of Paul at Berrea they came there and moved the people.
किन्तु बिरयानगरे पौलेनेश्वरीया कथा प्रचार्य्यत इति थिषलनीकीस्था यिहूदीया j नात्वा तत्स्थानमप्यागत्य लोकानां कुप्रवृत्तिम् अजनयन्।
14 And then by and by ye brethre sent awaye Paul to goo as it were to ye see: but Sylas and Timotheus abode there still.
अतएव तस्मात् स्थानात् समुद्रेण यान्तीति दर्शयित्वा भ्रातरः क्षिप्रं पौलं प्राहिण्वन् किन्तु सीलतीमथियौ तत्र स्थितवन्तौ।
15 And they that gyded Paul brought him vnto Attens and receaved a comaundment vnto Sylas and Timotheus for to come to him at once and came their waye.
ततः परं पौलस्य मार्गदर्शकास्तम् आथीनीनगर उपस्थापयन् पश्चाद् युवां तूर्णम् एतत् स्थानं आगमिष्यथः सीलतीमथियौ प्रतीमाम् आज् नां प्राप्य ते प्रत्यागताः।
16 Whyll Paul wayted for them at Attens his sprete was moved in him to se the cite geven to worshippinge of ymages.
पौल आथीनीनगरे तावपेक्ष्य तिष्ठन् तन्नगरं प्रतिमाभिः परिपूर्णं दृष्ट्वा सन्तप्तहृदयो. अभवत्।
17 Then he disputed in the synagoge wt the Iewes and with the devout persones and in the market dayly with the that came vnto him.
ततः स भजनभवने यान् यिहूदीयान् भक्तलोकांश्च हट्टे च यान् अपश्यत् तैः सह प्रतिदिनं विचारितवान्।
18 Certayne philosophers of ye Epicures and of ye stoyckes disputed with him. And some ther were which sayde: what will this babler saye. Other sayd: he semeth to be a tydynges bringer of newe devyls because he preached vnto them Iesus and the resurreccion.
किन्त्विपिकूरीयमतग्रहिणः स्तोयिकीयमतग्राहिणश्च कियन्तो जनास्तेन सार्द्धं व्यवदन्त। तत्र केचिद् अकथयन् एष वाचालः किं वक्तुम् इच्छति? अपरे केचिद् एष जनः केषा न्चिद् विदेशीयदेवानां प्रचारक इत्यनुमीयते यतः स यीशुम् उत्थिति न्च प्रचारयत्।
19 And they toke him and brought him into Marsestrete sayinge: maye we not knowe what this newe doctrine wher of thou speakest is?
ते तम् अरेयपागनाम विचारस्थानम् आनीय प्रावोचन् इदं यन्नवीनं मतं त्वं प्राचीकश इदं कीदृशं एतद् अस्मान् श्रावय;
20 For thou bringest straunge tydynges to oure eares. We wolde knowe therfore what these thinges meane.
यामिमाम् असम्भवकथाम् अस्माकं कर्णगोचरीकृतवान् अस्या भावार्थः क इति वयं j नातुम् इच्छामः।
21 For all the Attenians and straungers which were there gave the selves to nothinge els but ether to tell or to heare newe tydynges.
तदाथीनीनिवासिनस्तन्नगरप्रवासिनश्च केवलं कस्याश्चन नवीनकथायाः श्रवणेन प्रचारणेन च कालम् अयापयन्।
22 Paul stode in the myddes of Marse strete and sayde: ye men of Attens I perceave that in all thinges ye are to supersticious.
पौलो. अरेयपागस्य मध्ये तिष्ठन् एतां कथां प्रचारितवान्, हे आथीनीयलोका यूयं सर्व्वथा देवपूजायाम् आसक्ता इत्यह प्रत्यक्षं पश्यामि।
23 For as I passed by and behelde the maner how ye worship youre goddes I founde an aultre wher in was written: vnto ye vnknowen god. Whom ye then ignoratly worship him shewe I vnto you.
यतः पर्य्यटनकाले युष्माकं पूजनीयानि पश्यन् ‘अविज् नातेश्वराय` एतल्लिपियुक्तां यज् नवेदीमेकां दृष्टवान्; अतो न विदित्वा यं पूजयध्वे तस्यैव तत्वं युष्मान् प्रति प्रचारयामि।
24 God that made the worlde and all that are in it seynge that he is Lorde of heven and erth he dwelleth not in temples made with hondes
जगतो जगत्स्थानां सर्व्ववस्तूना न्च स्रष्टा य ईश्वरः स स्वर्गपृथिव्योरेकाधिपतिः सन् करनिर्म्मितमन्दिरेषु न निवसति;
25 nether is worshipped with mennes hondes as though he neded of eny thinge seinge he him selfe geveth lyfe and breeth to all men every where
स एव सर्व्वेभ्यो जीवनं प्राणान् सर्व्वसामग्रीश्च प्रददाति; अतएव स कस्याश्चित् सामग्य्रा अभावहेतो र्मनुष्याणां हस्तैः सेवितो भवतीति न।
26 and hath made of one bloud all nacions of men for to dwell on all the face of the erthe and hath assigned before how longe tyme and also the endes of their inhabitacion
स भूमण्डले निवासार्थम् एकस्मात् शोणितात् सर्व्वान् मनुष्यान् सृष्ट्वा तेषां पूर्व्वनिरूपितसमयं वसतिसीमा न्च निरचिनोत्;
27 that they shuld seke God yf they myght fele and fynde him though he be not farre from every one of vs.
तस्मात् लोकैः केनापि प्रकारेण मृगयित्वा परमेश्वरस्य तत्वं प्राप्तुं तस्य गवेषणं करणीयम्।
28 For in him we lyve move and have oure beynge as certayne of youre awne Poetes sayde. For we are also his generacion.
किन्तु सो. अस्माकं कस्माच्चिदपि दूरे तिष्ठतीति नहि, वयं तेन निश्वसनप्रश्वसनगमनागमनप्राणधारणानि कुर्म्मः, पुनश्च युष्माकमेव कतिपयाः कवयः कथयन्ति ‘तस्य वंशा वयं स्मो हि` इति।
29 For as moche then as we are the generacion of God we ought not to thynke that the godhed is lyke vnto golde silver or stone graven by crafte and ymaginacion of man.
अतएव यदि वयम् ईश्वरस्य वंशा भवामस्तर्हि मनुष्यै र्विद्यया कौशलेन च तक्षितं स्वर्णं रूप्यं दृषद् वैतेषामीश्वरत्वम् अस्माभि र्न j नातव्यं।
30 And the tyme of this ignoraunce God regarded not: but now he byddeth all men every where repent
तेषां पूर्व्वीयलोकानाम् अज् नानतां प्रतीश्वरो यद्यपि नावाधत्त तथापीदानीं सर्व्वत्र सर्व्वान् मनः परिवर्त्तयितुम् आज् नापयति,
31 because he hath apoynted a daye in the which he will iudge the worlde acordynge to ryghtewesses by that man whom he hath apoynted and hath offered faith to all men after that he had raysed him from deeth.
यतः स्वनियुक्तेन पुरुषेण यदा स पृथिवीस्थानां सर्व्वलोकानां विचारं करिष्यति तद्दिनं न्यरूपयत्; तस्य श्मशानोत्थापनेन तस्मिन् सर्व्वेभ्यः प्रमाणं प्रादात्।
32 When they hearde of ye resurreccion from deeth some mocked and other sayde: we will heare the agayne of this matter.
तदा श्मशानाद् उत्थानस्य कथां श्रुत्वा केचिद् उपाहमन्, केचिदवदन् एनां कथां पुनरपि त्वत्तः श्रोष्यामः।
33 So Paul departed from amonge them.
ततः पौलस्तेषां समीपात् प्रस्थितवान्।
34 Howbeit certayne men clave vnto Paul and beleved amonge the which was Dionysius a senatour and a woman named Damaris and other with them.
तथापि केचिल्लोकास्तेन सार्द्धं मिलित्वा व्यश्वसन् तेषां मध्ये. अरेयपागीयदियनुसियो दामारीनामा काचिन्नारी कियन्तो नराश्चासन्।

< Acts 17 >