< Acts 17 >

1 As they made their iorney thorow Amphipolis and Appolonia they came to Thessalonica where was a synagoge of the Iewes.
paulasIlau AmphipalyApallOniyAnagarAbhyAM gatvA yatra yihUdIyAnAM bhajanabhavanamEkam AstE tatra thiSalanIkInagara upasthitau|
2 And Paul as his maner was went in vnto them and thre saboth doyes declared oute of the scripture vnto them
tadA paulaH svAcArAnusArENa tESAM samIpaM gatvA vizrAmavAratrayE taiH sArddhaM dharmmapustakIyakathAyA vicAraM kRtavAn|
3 openynge and allegynge that Christ must nedes have suffred and rysen agayne from deeth and that this Iesus was Christ whom (sayde he) I preache to you.
phalataH khrISTEna duHkhabhOgaH karttavyaH zmazAnadutthAnanjca karttavyaM yuSmAkaM sannidhau yasya yIzOH prastAvaM karOmi sa IzvarENAbhiSiktaH sa EtAH kathAH prakAzya pramANaM datvA sthirIkRtavAn|
4 And some of them beleved and came and companyed with Paul and Sylas: also of the honourable Grekes a greate multitude and of the chefe wemen not a feawe.
tasmAt tESAM katipayajanA anyadEzIyA bahavO bhaktalOkA bahyaH pradhAnanAryyazca vizvasya paulasIlayOH pazcAdgAminO jAtAH|
5 But the Iewes which beleved not havynge indignacio toke vnto the evyll men which were vagabondes and gadered a company and set all the cite on a roore and made asaute vnto the housse of Iason and sought to bringe the out to the people.
kintu vizvAsahInA yihUdIyalOkA IrSyayA paripUrNAH santO haTaTsya katinayalampaTalOkAn sagginaH kRtvA janatayA nagaramadhyE mahAkalahaM kRtvA yAsOnO gRham Akramya prEritAn dhRtvA lOkanivahasya samIpam AnEtuM cESTitavantaH|
6 But when they founde them not they drue Iason and certayne brethren vnto the heedes of the cite cryinge: these that trouble the worlde are come hydder also
tESAmuddEzam aprApya ca yAsOnaM katipayAn bhrAtRMzca dhRtvA nagarAdhipatInAM nikaTamAnIya prOccaiH kathitavantO yE manuSyA jagadudvATitavantastE 'trApyupasthitAH santi,
7 which Iason hath receaved prevely. And these all do contrary to the elders of Cesar affirmynge another kynge one Iesus.
ESa yAsOn AtithyaM kRtvA tAn gRhItavAn| yIzunAmaka EkO rAjastIti kathayantastE kaisarasyAjnjAviruddhaM karmma kurvvati|
8 And they troubled the people and the officers of the cite when they hearde these thinges.
tESAM kathAmimAM zrutvA lOkanivahO nagarAdhipatayazca samudvignA abhavan|
9 And when they were sufficiently answered of Iason and of the other they let the goo.
tadA yAsOnastadanyESAnjca dhanadaNPaM gRhItvA tAn parityaktavantaH|
10 And the brethren immediatly sent awaye Paul and Sylas by nyght vnto Berrea. Which when they were come thyther they entred into ye synagoge of the Iewes.
tataH paraM bhrAtRgaNO rajanyAM paulasIlau zIghraM birayAnagaraM prESitavAn tau tatrOpasthAya yihUdIyAnAM bhajanabhavanaM gatavantau|
11 These were the noblest of byrthe amonge the of Thessalonia which receaved the worde wt all diligence of mynde and searched ye scriptures dayly whether those thinges were even so.
tatrasthA lOkAH thiSalanIkIsthalOkEbhyO mahAtmAna Asan yata itthaM bhavati na vEti jnjAtuM dinE dinE dharmmagranthasyAlOcanAM kRtvA svairaM kathAm agRhlan|
12 And many of the beleved: also of worshipfull weme which were Grekes and of men not a feawe.
tasmAd anEkE yihUdIyA anyadEzIyAnAM mAnyA striyaH puruSAzcAnEkE vyazvasan|
13 When the Iewes of Thessalonia had knowledge that ye worde of God was preached of Paul at Berrea they came there and moved the people.
kintu birayAnagarE paulEnEzvarIyA kathA pracAryyata iti thiSalanIkIsthA yihUdIyA jnjAtvA tatsthAnamapyAgatya lOkAnAM kupravRttim ajanayan|
14 And then by and by ye brethre sent awaye Paul to goo as it were to ye see: but Sylas and Timotheus abode there still.
ataEva tasmAt sthAnAt samudrENa yAntIti darzayitvA bhrAtaraH kSipraM paulaM prAhiNvan kintu sIlatImathiyau tatra sthitavantau|
15 And they that gyded Paul brought him vnto Attens and receaved a comaundment vnto Sylas and Timotheus for to come to him at once and came their waye.
tataH paraM paulasya mArgadarzakAstam AthInInagara upasthApayan pazcAd yuvAM tUrNam Etat sthAnaM AgamiSyathaH sIlatImathiyau pratImAm AjnjAM prApya tE pratyAgatAH|
16 Whyll Paul wayted for them at Attens his sprete was moved in him to se the cite geven to worshippinge of ymages.
paula AthInInagarE tAvapEkSya tiSThan tannagaraM pratimAbhiH paripUrNaM dRSTvA santaptahRdayO 'bhavat|
17 Then he disputed in the synagoge wt the Iewes and with the devout persones and in the market dayly with the that came vnto him.
tataH sa bhajanabhavanE yAn yihUdIyAn bhaktalOkAMzca haTTE ca yAn apazyat taiH saha pratidinaM vicAritavAn|
18 Certayne philosophers of ye Epicures and of ye stoyckes disputed with him. And some ther were which sayde: what will this babler saye. Other sayd: he semeth to be a tydynges bringer of newe devyls because he preached vnto them Iesus and the resurreccion.
kintvipikUrIyamatagrahiNaH stOyikIyamatagrAhiNazca kiyantO janAstEna sArddhaM vyavadanta| tatra kEcid akathayan ESa vAcAlaH kiM vaktum icchati? aparE kEcid ESa janaH kESAnjcid vidEzIyadEvAnAM pracAraka ityanumIyatE yataH sa yIzum utthitinjca pracArayat|
19 And they toke him and brought him into Marsestrete sayinge: maye we not knowe what this newe doctrine wher of thou speakest is?
tE tam arEyapAganAma vicArasthAnam AnIya prAvOcan idaM yannavInaM mataM tvaM prAcIkaza idaM kIdRzaM Etad asmAn zrAvaya;
20 For thou bringest straunge tydynges to oure eares. We wolde knowe therfore what these thinges meane.
yAmimAm asambhavakathAm asmAkaM karNagOcarIkRtavAn asyA bhAvArthaH ka iti vayaM jnjAtum icchAmaH|
21 For all the Attenians and straungers which were there gave the selves to nothinge els but ether to tell or to heare newe tydynges.
tadAthInInivAsinastannagarapravAsinazca kEvalaM kasyAzcana navInakathAyAH zravaNEna pracAraNEna ca kAlam ayApayan|
22 Paul stode in the myddes of Marse strete and sayde: ye men of Attens I perceave that in all thinges ye are to supersticious.
paulO'rEyapAgasya madhyE tiSThan EtAM kathAM pracAritavAn, hE AthInIyalOkA yUyaM sarvvathA dEvapUjAyAm AsaktA ityaha pratyakSaM pazyAmi|
23 For as I passed by and behelde the maner how ye worship youre goddes I founde an aultre wher in was written: vnto ye vnknowen god. Whom ye then ignoratly worship him shewe I vnto you.
yataH paryyaTanakAlE yuSmAkaM pUjanIyAni pazyan ‘avijnjAtEzvarAya` EtallipiyuktAM yajnjavEdImEkAM dRSTavAn; atO na viditvA yaM pUjayadhvE tasyaiva tatvaM yuSmAn prati pracArayAmi|
24 God that made the worlde and all that are in it seynge that he is Lorde of heven and erth he dwelleth not in temples made with hondes
jagatO jagatsthAnAM sarvvavastUnAnjca sraSTA ya IzvaraH sa svargapRthivyOrEkAdhipatiH san karanirmmitamandirESu na nivasati;
25 nether is worshipped with mennes hondes as though he neded of eny thinge seinge he him selfe geveth lyfe and breeth to all men every where
sa Eva sarvvEbhyO jIvanaM prANAn sarvvasAmagrIzca pradadAti; ataEva sa kasyAzcit sAmagyrA abhAvahEtO rmanuSyANAM hastaiH sEvitO bhavatIti na|
26 and hath made of one bloud all nacions of men for to dwell on all the face of the erthe and hath assigned before how longe tyme and also the endes of their inhabitacion
sa bhUmaNPalE nivAsArtham EkasmAt zONitAt sarvvAn manuSyAn sRSTvA tESAM pUrvvanirUpitasamayaM vasatisImAnjca niracinOt;
27 that they shuld seke God yf they myght fele and fynde him though he be not farre from every one of vs.
tasmAt lOkaiH kEnApi prakArENa mRgayitvA paramEzvarasya tatvaM prAptuM tasya gavESaNaM karaNIyam|
28 For in him we lyve move and have oure beynge as certayne of youre awne Poetes sayde. For we are also his generacion.
kintu sO'smAkaM kasmAccidapi dUrE tiSThatIti nahi, vayaM tEna nizvasanaprazvasanagamanAgamanaprANadhAraNAni kurmmaH, punazca yuSmAkamEva katipayAH kavayaH kathayanti ‘tasya vaMzA vayaM smO hi` iti|
29 For as moche then as we are the generacion of God we ought not to thynke that the godhed is lyke vnto golde silver or stone graven by crafte and ymaginacion of man.
ataEva yadi vayam Izvarasya vaMzA bhavAmastarhi manuSyai rvidyayA kauzalEna ca takSitaM svarNaM rUpyaM dRSad vaitESAmIzvaratvam asmAbhi rna jnjAtavyaM|
30 And the tyme of this ignoraunce God regarded not: but now he byddeth all men every where repent
tESAM pUrvvIyalOkAnAm ajnjAnatAM pratIzvarO yadyapi nAvAdhatta tathApIdAnIM sarvvatra sarvvAn manaH parivarttayitum AjnjApayati,
31 because he hath apoynted a daye in the which he will iudge the worlde acordynge to ryghtewesses by that man whom he hath apoynted and hath offered faith to all men after that he had raysed him from deeth.
yataH svaniyuktEna puruSENa yadA sa pRthivIsthAnAM sarvvalOkAnAM vicAraM kariSyati taddinaM nyarUpayat; tasya zmazAnOtthApanEna tasmin sarvvEbhyaH pramANaM prAdAt|
32 When they hearde of ye resurreccion from deeth some mocked and other sayde: we will heare the agayne of this matter.
tadA zmazAnAd utthAnasya kathAM zrutvA kEcid upAhaman, kEcidavadan EnAM kathAM punarapi tvattaH zrOSyAmaH|
33 So Paul departed from amonge them.
tataH paulastESAM samIpAt prasthitavAn|
34 Howbeit certayne men clave vnto Paul and beleved amonge the which was Dionysius a senatour and a woman named Damaris and other with them.
tathApi kEcillOkAstEna sArddhaM militvA vyazvasan tESAM madhyE 'rEyapAgIyadiyanusiyO dAmArInAmA kAcinnArI kiyantO narAzcAsan|

< Acts 17 >