< Acts 15 >

1 Then cam certayne from Iewrie and taught the brethren: excepte ye be circumcysed after the maner of Moses ye cannot be saved.
यिहूदादेशात् कियन्तो जना आगत्य भ्रातृगणमित्थं शिक्षितवन्तो मूसाव्यवस्थया यदि युष्माकं त्वक्छेदो न भवति तर्हि यूयं परित्राणं प्राप्तुं न शक्ष्यथ।
2 And when ther was rysen dissencion and disputinge not a litle vnto Paul and Barnabas agaynst them. They determined that Paul and Barnabas and certayne other of them shuld ascende to Ierusalem vnto the Apostles and elders aboute this question.
पौलबर्णब्बौ तैः सह बहून् विचारान् विवादांश्च कृतवन्तौ, ततो मण्डलीयनोका एतस्याः कथायास्तत्त्वं j नातुं यिरूशालम्नगरस्थान् प्रेरितान् प्राचीनांश्च प्रति पौलबर्णब्बाप्रभृतीन् कतिपयजनान् प्रेषयितुं निश्चयं कृतवन्तः।
3 And after they were brought on their waye by the congregacion they passed over Phenices and Samaria declarynge the conuersion of the getyls and they brought great ioye vnto all ye brethren.
ते मण्डल्या प्रेरिताः सन्तः फैणीकीशोमिरोन्देशाभ्यां गत्वा भिन्नदेशीयानां मनःपरिवर्त्तनस्य वार्त्तया भ्रातृणां परमाह्लादम् अजनयन्।
4 And when they were come to Ierusalem they were receaved of the congregacion and of the Apostles and elders. And they declared what thinges God had done by them.
यिरूशालम्युपस्थाय प्रेरितगणेन लोकप्राचीनगणेन समाजेन च समुपगृहीताः सन्तः स्वैरीश्वरो यानि कर्म्माणि कृतवान् तेषां सर्व्ववृत्तान्तान् तेषां समक्षम् अकथयन्।
5 Then arose ther vp certayne that were of the secte of the Pharises and dyd beleve sayinge that it was nedfull to circucise them and to enioyne the to kepe ye lawe of Moses.
किन्तु विश्वासिनः कियन्तः फिरूशिमतग्राहिणो लोका उत्थाय कथामेतां कथितवन्तो भिन्नदेशीयानां त्वक्छेदं कर्त्तुं मूसाव्यवस्थां पालयितु न्च समादेष्टव्यम्।
6 And ye Apostles and elders came to geder to reason of this matter.
ततः प्रेरिता लोकप्राचीनाश्च तस्य विवेचनां कर्त्तुं सभायां स्थितवन्तः।
7 And when ther was moche disputinge Peter rose vp and sayde vnto them: Ye men and brethren ye knowe how that a good whyle agoo God chose amoge vs that the getyls by my mouth shuld heare the worde of the gospell and beleve.
बहुविचारेषु जातषु पितर उत्थाय कथितवान्, हे भ्रातरो यथा भिन्नदेशीयलोका मम मुखात् सुसंवादं श्रुत्वा विश्वसन्ति तदर्थं बहुदिनात् पूर्व्वम् ईश्वरोस्माकं मध्ये मां वृत्वा नियुक्तवान्।
8 And God which knoweth the herte bare them witnes and gave vnto them the holy goost eve as he dyd vnto vs
अन्तर्य्यामीश्वरो यथास्मभ्यं तथा भिन्नदेशीयेभ्यः पवित्रमात्मानं प्रदाय विश्वासेन तेषाम् अन्तःकरणानि पवित्राणि कृत्वा
9 and he put no difference bitwene them and vs but with fayth purified their hertes.
तेषाम् अस्माक न्च मध्ये किमपि विशेषं न स्थापयित्वा तानधि स्वयं प्रमाणं दत्तवान् इति यूयं जानीथ।
10 Now therfore why tempte ye God that ye wolde put a yoke on the disciples neckes which nether oure fathers nor we were able to beare.
अतएवास्माकं पूर्व्वपुरुषा वय न्च स्वयं यद्युगस्य भारं सोढुं न शक्ताः सम्प्रति तं शिष्यगणस्य स्कन्धेषु न्यसितुं कुत ईश्वरस्य परीक्षां करिष्यथ?
11 But we beleve that thorowe the grace of the Lorde Iesu Christ we shalbe saved as they doo.
प्रभो र्यीशुख्रीष्टस्यानुग्रहेण ते यथा वयमपि तथा परित्राणं प्राप्तुम् आशां कुर्म्मः।
12 Then all the multitude was peased and gave audience to Barnabas and Paul which tolde what signes and wondres God had shewed amonge the gentyls by them.
अनन्तरं बर्णब्बापौलाभ्याम् ईश्वरो भिन्नदेशीयानां मध्ये यद्यद् आश्चर्य्यम् अद्भुत न्च कर्म्म कृतवान् तद्वृत्तान्तं तौ स्वमुखाभ्याम् अवर्णयतां सभास्थाः सर्व्वे नीरवाः सन्तः श्रुतवन्तः।
13 And when they helde their peace Iames answered sayinge: Men and brethren herken vnto me.
तयोः कथायां समाप्तायां सत्यां याकूब् कथयितुम् आरब्धवान्
14 Simeon tolde how God at the begynnynge dyd visit the gentyls and receaved of them people vnto his name.
हे भ्रातरो मम कथायाम् मनो निधत्त। ईश्वरः स्वनामार्थं भिन्नदेशीयलोकानाम् मध्याद् एकं लोकसंघं ग्रहीतुं मतिं कृत्वा येन प्रकारेण प्रथमं तान् प्रति कृपावलेकनं कृतवान् तं शिमोन् वर्णितवान्।
15 And to this agreith ye wordes of ye Prophetes as it is written.
भविष्यद्वादिभिरुक्तानि यानि वाक्यानि तैः सार्द्धम् एतस्यैक्यं भवति यथा लिखितमास्ते।
16 After this I will returne and wyll bylde agayne the tabernacle of David which is fallen doune and that which is fallen in dekey of it will I bilde agayne and I will set it vp
सर्व्वेषां कर्म्मणां यस्तु साधकः परमेश्वरः। स एवेदं वदेद्वाक्यं शेषाः सकलमानवाः। भिन्नदेशीयलोकाश्च यावन्तो मम नामतः। भवन्ति हि सुविख्यातास्ते यथा परमेशितुः।
17 that the residue of men might seke after the Lorde and also the gentyls vpo whom my name is named saith ye Lorde which doth all these thinges:
तत्वं सम्यक् समीहन्ते तन्निमित्तमहं किल। परावृत्य समागत्य दायूदः पतितं पुनः। दूष्यमुत्थापयिष्यामि तदीयं सर्व्ववस्तु च। पतितं पुनरुथाप्य सज्जयिष्यामि सर्व्वथा॥
18 knowne vnto God are all his workes from the begynninge of the worlde. (aiōn g165)
A प्रथमाद् ईश्वरः स्वीयानि सर्व्वकर्म्माणि जानाति। (aiōn g165)
19 Wherfore my sentece is yt we trouble not them which fro amonge the gentyls are turned to God:
अतएव मम निवेदनमिदं भिन्नदेशीयलोकानां मध्ये ये जना ईश्वरं प्रति परावर्त्तन्त तेषामुपरि अन्यं कमपि भारं न न्यस्य
20 but yt we write vnto them yt they abstayne them selves fro filthynes of ymages fro fornicacio from straglyd and fro bloude.
देवताप्रसादाशुचिभक्ष्यं व्यभिचारकर्म्म कण्ठसम्पीडनमारितप्राणिभक्ष्यं रक्तभक्ष्य न्च एतानि परित्यक्तुं लिखामः।
21 For Moses of olde tyme hath in every cite that preache him and he is rede in the synagoges every saboth daye.
यतः पूर्व्वकालतो मूसाव्यवस्थाप्रचारिणो लोका नगरे नगरे सन्ति प्रतिविश्रामवार न्च भजनभवने तस्याः पाठो भवति।
22 Then pleased it the Apostles and elders wt the whole congregacio to sende chosyn men of their owne copany to Antioche with Paul and Barnabas. They sent Iudas called also Barsabas and Silas which were chefe men amonge the brethre
ततः परं प्रेरितगणो लोकप्राचीनगणः सर्व्वा मण्डली च स्वेषां मध्ये बर्शब्बा नाम्ना विख्यातो मनोनीतौ कृत्वा पौलबर्णब्बाभ्यां सार्द्धम् आन्तियखियानगरं प्रति प्रेषणम् उचितं बुद्ध्वा ताभ्यां पत्रं प्रैषयन्।
23 and gave them lettres in their hondes after this maner. The Apostles elders and brethren send gretynges vnto the brethre which are of the gentyls in Antioche Siria and Celicia.
तस्मिन् पत्रे लिखितमिंद, आन्तियखिया-सुरिया-किलिकियादेशस्थभिन्नदेशीयभ्रातृगणाय प्रेरितगणस्य लोकप्राचीनगणस्य भ्रातृगणस्य च नमस्कारः।
24 For as moche as we have hearde yt certayne which departed fro vs have troubled you with wordes and combred youre myndes sayinge: Ye must be circumcised and kepe the lawe to whom we gave no soche comaundemet.
विशेषतो. अस्माकम् आज् नाम् अप्राप्यापि कियन्तो जना अस्माकं मध्याद् गत्वा त्वक्छेदो मूसाव्यवस्था च पालयितव्याविति युष्मान् शिक्षयित्वा युष्माकं मनसामस्थैर्य्यं कृत्वा युष्मान् ससन्देहान् अकुर्व्वन् एतां कथां वयम् अशृन्म।
25 It semed therfore to vs a good thinge when we were come to gedder with one accorde to sende chosyn men vnto you with oure beloved Barnabas and Paul
तत्कारणाद् वयम् एकमन्त्रणाः सन्तः सभायां स्थित्वा प्रभो र्यीशुख्रीष्टस्य नामनिमित्तं मृत्युमुखगताभ्यामस्माकं
26 men that have ieoperded their lyves for the name of oure Lorde Iesus Christ.
प्रियबर्णब्बापौलाभ्यां सार्द्धं मनोनीतलोकानां केषा न्चिद् युष्माकं सन्निधौ प्रेषणम् उचितं बुद्धवन्तः।
27 We have sent therfore Iudas and Sylas which shall also tell you the same thinges by mouth.
अतो यिहूदासीलौ युष्मान् प्रति प्रेषितवन्तः, एतयो र्मुखाभ्यां सर्व्वां कथां j नास्यथ।
28 For it semed good to the holy gost and to vs to put no grevous thinge to you more then these necessary thinges:
देवताप्रसादभक्ष्यं रक्तभक्ष्यं गलपीडनमारितप्राणिभक्ष्यं व्यभिचारकर्म्म चेमानि सर्व्वाणि युष्माभिस्त्याज्यानि; एतत्प्रयोजनीयाज् नाव्यतिरेकेन युष्माकम् उपरि भारमन्यं न न्यसितुं पवित्रस्यात्मनो. अस्माक न्च उचितज् नानम् अभवत्।
29 that is to saye that ye abstayne from thinges offered to ymages from bloud from strangled and fornicacion. From which yf ye kepe youre selves ye shall do well. So fare ye well.
अतएव तेभ्यः सर्व्वेभ्यः स्वेषु रक्षितेषु यूयं भद्रं कर्म्म करिष्यथ। युष्माकं म ण्गलं भूयात्।
30 When they were departed they came to Antioche and gaddred the multitude togeder and delyvered ye pistle.
ते विसृष्टाः सन्त आन्तियखियानगर उपस्थाय लोकनिवहं संगृह्य पत्रम् अददन्।
31 When they had redde it they reioysed of that consolacion.
ततस्ते तत्पत्रं पठित्वा सान्त्वनां प्राप्य सानन्दा अभवन्।
32 And Iudas and Sylas beinge prophetes exhorted the brethren with moche preachynge and strengthed them.
यिहूदासीलौ च स्वयं प्रचारकौ भूत्वा भ्रातृगणं नानोपदिश्य तान् सुस्थिरान् अकुरुताम्।
33 And after they had taryed there a space they were let goo in peace of the brethren vnto the Apostles.
इत्थं तौ तत्र तैः साकं कतिपयदिनानि यापयित्वा पश्चात् प्रेरितानां समीपे प्रत्यागमनार्थं तेषां सन्निधेः कल्याणेन विसृष्टावभवतां।
34 Not with stondynge it pleasyd Sylas to abyde there still.
किन्तु सीलस्तत्र स्थातुं वा न्छितवान्।
35 Paul and Barnabas continued in Antioche teachynge and preachynge the worde of the Lorde with other many.
अपरं पौलबर्णब्बौ बहवः शिष्याश्च लोकान् उपदिश्य प्रभोः सुसंवादं प्रचारयन्त आन्तियखियायां कालं यापितवन्तः।
36 But after a certayne space Paul sayde vnto Barnabas: Let vs goo agayne and visite oure brethren in every cite where we have shewed the worde of the Lorde and se how they do.
कतिपयदिनेषु गतेषु पौलो बर्णब्बाम् अवदत् आगच्छावां येषु नगरेष्वीश्वरस्य सुसंवादं प्रचारितवन्तौ तानि सर्व्वनगराणि पुनर्गत्वा भ्रातरः कीदृशाः सन्तीति द्रष्टुं तान् साक्षात् कुर्व्वः।
37 And Barnabas gave counsell to take wt them Iohn called also Marke.
तेन मार्कनाम्ना विख्यातं योहनं स ण्गिनं कर्त्तुं बर्णब्बा मतिमकरोत्,
38 But Paul thought it not mete to take him vnto their company whiche departed from them at Pamphylia and went not with them to the worke.
किन्तु स पूर्व्वं ताभ्यां सह कार्य्यार्थं न गत्वा पाम्फूलियादेशे तौ त्यक्तवान् तत्कारणात् पौलस्तं स ण्गिनं कर्त्तुम् अनुचितं j नातवान्।
39 And the dissencion was so sharpe bitwene them that they departed a sunder one from the other: so that Barnabas toke Marke and sayled vnto Cypers.
इत्थं तयोरतिशयविरोधस्योपस्थितत्वात् तौ परस्परं पृथगभवतां ततो बर्णब्बा मार्कं गृहीत्वा पोतेन कुप्रोपद्वीपं गतवान्;
40 And Paul chose Sylas and departed delyvered of ye brethren vnto the grace of god.
किन्तु पौलः सीलं मनोनीतं कृत्वा भ्रातृभिरीश्वरानुग्रहे समर्पितः सन् प्रस्थाय
41 And he went thorowe all Cyria and Cilicia stablisshynge the congregacions.
सुरियाकिलिकियादेशाभ्यां मण्डलीः स्थिरीकुर्व्वन् अगच्छत्।

< Acts 15 >