< 1 Corinthians 9 >

1 Am I not an Apostle? am I not fre? have I not sene Iesus Christ oure lorde?
अहं किम् एकः प्रेरितो नास्मि? किमहं स्वतन्त्रो नास्मि? अस्माकं प्रभु र्यीशुः ख्रीष्टः किं मया नादर्शि? यूयमपि किं प्रभुना मदीयश्रमफलस्वरूपा न भवथ?
2 Are not ye my worke in the lorde. Yf I be not an Apostle vnto other yet am I vnto you. For the seale of myne Apostleshippe are ye in the lorde.
अन्यलोकानां कृते यद्यप्यहं प्रेरितो न भवेयं तथाच युष्मत्कृते प्रेरितो. अस्मि यतः प्रभुना मम प्रेरितत्वपदस्य मुद्रास्वरूपा यूयमेवाध्वे।
3 Myne answer to them that axe me is this.
ये लोका मयि दोषमारोपयन्ति तान् प्रति मम प्रत्युत्तरमेतत्।
4 Have we not power to eate and to drynke?
भोजनपानयोः किमस्माकं क्षमता नास्ति?
5 Ether have we not power to leade about a sister to wyfe as wel as other Apostles and as the brethren of the lorde and Cephas?
अन्ये प्रेरिताः प्रभो र्भ्रातरौ कैफाश्च यत् कुर्व्वन्ति तद्वत् का न्चित् धर्म्मभगिनीं व्यूह्य तया सार्द्धं पर्य्यटितुं वयं किं न शक्नुमः?
6 Ether only I and Barnabas have not power this to do?
सांसारिकश्रमस्य परित्यागात् किं केवलमहं बर्णब्बाश्च निवारितौ?
7 who goeth a warfare eny tyme at his awne cost? who planteth a vynearde and eateth not of the frute? Who fedeth a flocke and eateth not of the mylke?
निजधनव्ययेन कः संग्रामं करोति? को वा द्राक्षाक्षेत्रं कृत्वा तत्फलानि न भु ण्क्ते? को वा पशुव्रजं पालयन् तत्पयो न पिवति?
8 Saye I these thinges after the manner of men? Or sayth not the lawe the same also?
किमहं केवलां मानुषिकां वाचं वदामि? व्यवस्थायां किमेतादृशं वचनं न विद्यते?
9 For it ys written in the lawe of Moses. Thou shall not mosell the mouth of the oxe that treadeth out the corne. Doth God take thought for oxen?
मूसाव्यवस्थाग्रन्थे लिखितमास्ते, त्वं शस्यमर्द्दकवृषस्यास्यं न भंत्स्यसीति। ईश्वरेण बलीवर्द्दानामेव चिन्ता किं क्रियते?
10 Ether sayth he it not all to gedder for oure sakes? For oure sakes no doute this is written: that he which eareth shuld eare in hope: and that he which thressheth in hope shuld be parttaker of his hope.
किं वा सर्व्वथास्माकं कृते तद्वचनं तेनोक्तं? अस्माकमेव कृते तल्लिखितं। यः क्षेत्रं कर्षति तेन प्रत्याशायुक्तेन कर्ष्टव्यं, यश्च शस्यानि मर्द्दयति तेन लाभप्रत्याशायुक्तेन मर्द्दितव्यं।
11 Yf we sowe vnto you spirituall thynges: is it a greate thynge yf we reepe youre carnall thynges
युष्मत्कृते. अस्माभिः पारत्रिकाणि बीजानि रोपितानि, अतो युष्माकमैहिकफलानां वयम् अंशिनो भविष्यामः किमेतत् महत् कर्म्म?
12 Yf other be parttakers of this power over you? wherfore are not we rather. Neverthelesse we have not vsed this power: but suffre all thinges lest we shuld hynder the gospell of Christ.
युष्मासु यो. अधिकारस्तस्य भागिनो यद्यन्ये भवेयुस्तर्ह्यस्माभिस्ततो. अधिकं किं तस्य भागिभि र्न भवितव्यं? अधिकन्तु वयं तेनाधिकारेण न व्यवहृतवन्तः किन्तु ख्रीष्टीयसुसंवादस्य को. अपि व्याघातो. अस्माभिर्यन्न जायेत तदर्थं सर्व्वं सहामहे।
13 Do ye not vnderstoder how that they which minister in the temple have their fyndynge of the temple? And they which wayte at the aulter are partakers with ye aultre?
अपरं ये पवित्रवस्तूनां परिचर्य्यां कुर्व्वन्ति ते पवित्रवस्तुतो भक्ष्याणि लभन्ते, ये च वेद्याः परिचर्य्यां कुर्व्वन्ति ते वेदिस्थवस्तूनाम् अंशिनो भवन्त्येतद् यूयं किं न विद?
14 Even so also dyd ye lorde ordayne that they which preache ye gospell shuld live of the gospell.
तद्वद् ये सुसंवादं घोषयन्ति तैः सुसंवादेन जीवितव्यमिति प्रभुनादिष्टं।
15 But I have vsed none of these thinges. Nether wrote I these thinges that it shuld be so done vnto me. For it were better for me to dye the yt eny man shnld take this reioysinge from me
अहमेतेषां सर्व्वेषां किमपि नाश्रितवान् मां प्रति तदनुसारात् आचरितव्यमित्याशयेनापि पत्रमिदं मया न लिख्यते यतः केनापि जनेन मम यशसो मुधाकरणात् मम मरणं वरं।
16 In that I preache the gospell I have nothinge to reioyce of. For necessite is put vnto me. Wo is it vnto me yf I preache not the gospell.
सुसंवादघेषणात् मम यशो न जायते यतस्तद्घोषणं ममावश्यकं यद्यहं सुसंवादं न घोषयेयं तर्हि मां धिक्।
17 If I do it with a good will I have a rewarde. But yf I do it agaynst my will an office is committed vnto me.
इच्छुकेन तत् कुर्व्वता मया फलं लप्स्यते किन्त्वनिच्छुके. अपि मयि तत्कर्म्मणो भारो. अर्पितो. अस्ति।
18 What is my rewarde then? Verely that whe I preache the gospell I make the gospell of Christ fre yt I misvse not myne auctorite in ye gospel
एतेन मया लभ्यं फलं किं? सुसंवादेन मम यो. अधिकार आस्ते तं यदभद्रभावेन नाचरेयं तदर्थं सुसंवादघोषणसमये तस्य ख्रीष्टीयसुसंवादस्य निर्व्ययीकरणमेव मम फलं।
19 For though I be fre from all men yet have I made my silfe servaunt vnto all men that I myght wynne the moo.
सर्व्वेषाम् अनायत्तो. अहं यद् भूरिशो लोकान् प्रतिपद्ये तदर्थं सर्व्वेषां दासत्वम ण्गीकृतवान्।
20 Vnto the Iewes I became as a Iewe to winne ye Iewes. To the that were vnder the lawe was I made as though I had bene vnder the lawe to wynne the that were vnder the lawe.
यिहूदीयान् यत् प्रतिपद्ये तदर्थं यिहूदीयानां कृते यिहूदीयैवाभवं। ये च व्यवस्थायत्तास्तान् यत् प्रतिपद्ये तदर्थं व्यवस्थानायत्तो यो. अहं सो. अहं व्यवस्थायत्तानां कृते व्यवस्थायत्तैवाभवं।
21 To them that were without lawe be ca I as though I had bene without lawe (whe I was not without lawe as perteyninge to god but vnder a lawe as concerninge Christ) to wynne the that were without lawe.
ये चालब्धव्यवस्थास्तान् यत् प्रतिपद्ये तदर्थम् ईश्वरस्य साक्षाद् अलब्धव्यवस्थो न भूत्वा ख्रीष्टेन लब्धव्यवस्थो यो. अहं सो. अहम् अलब्धव्यवस्थानां कृते. अलब्धव्यवस्थ इवाभवं।
22 To the weake became I as weake to wynne the weake. In all thinge I fassioned my silfe to all men to save at ye lest waye some.
दुर्ब्बलान् यत् प्रतिपद्ये तदर्थमहं दुर्ब्बलानां कृते दुर्ब्बलैवाभवं। इत्थं केनापि प्रकारेण कतिपया लोका यन्मया परित्राणं प्राप्नुयुस्तदर्थं यो यादृश आसीत् तस्य कृते. अहं तादृशैवाभवं।
23 And this I do for the gospels sake that I might have my parte therof.
इदृश आचारः सुसंवादार्थं मया क्रियते यतो. अहं तस्य फलानां सहभागी भवितुमिच्छामि।
24 Perceave ye not how that they which runne in a course runne all yet but one receaveth the rewarde. So runne that ye maye obtayne.
पण्यलाभार्थं ये धावन्ति धावतां तेषां सर्व्वेषां केवल एकः पण्यं लभते युष्माभिः किमेतन्न j नायते? अतो यूयं यथा पण्यं लप्स्यध्वे तथैव धावत।
25 Euery man yt proveth masteryes abstaineth from all thinges. And they do it to obtayne a corruptible croune: but we to obtayne an vncorruptible croune:
मल्ला अपि सर्व्वभोगे परिमितभोगिनो भवन्ति ते तु म्लानां स्रजं लिप्सन्ते किन्तु वयम् अम्लानां लिप्सामहे।
26 I therfore so runne not as at an vncertayne thinge. So fyght I not as one yt beateth the ayer:
तस्माद् अहमपि धावामि किन्तु लक्ष्यमनुद्दिश्य धावामि तन्नहि। अहं मल्लैव युध्यामि च किन्तु छायामाघातयन्निव युध्यामि तन्नहि।
27 but I tame my body and bringe it into subieccio lest after that I have preached to other I my silfe shuld be a castawaye.
इतरान् प्रति सुसंवादं घोषयित्वाहं यत् स्वयमग्राह्यो न भवामि तदर्थं देहम् आहन्मि वशीकुर्व्वे च।

< 1 Corinthians 9 >