< John 18 >

1 When Jesus had said this, he went out with his disciples and crossed the brook Kedron to a place where there was a garden, into which he and his disciples went.
tāḥ kathāḥ kathayitvā yīśuḥ śiṣyānādāya kidronnāmakaṁ srota uttīryya śiṣyaiḥ saha tatratyodyānaṁ prāviśat|
2 The place was well known to Judas, the betrayer, for Jesus and his disciples had often met there.
kintu viśvāsaghātiyihūdāstat sthānaṁ paricīyate yato yīśuḥ śiṣyaiḥ sārddhaṁ kadācit tat sthānam agacchat|
3 So Judas, who had obtained the soldiers of the Roman garrison, and some police-officers from the Chief Priests and the Pharisees, came there with lanterns, torches, and weapons.
tadā sa yihūdāḥ sainyagaṇaṁ pradhānayājakānāṁ phirūśināñca padātigaṇañca gṛhītvā pradīpān ulkān astrāṇi cādāya tasmin sthāna upasthitavān|
4 Jesus, aware of all that was coming upon him, went to meet them, and said to them: “For whom are you looking?”
svaṁ prati yad ghaṭiṣyate taj jñātvā yīśuragresaraḥ san tānapṛcchat kaṁ gaveṣayatha?
5 “Jesus of Nazareth,” was their answer. “I am he,” said Jesus. (Judas, the betrayer, was also standing with them.)
te pratyavadan, nāsaratīyaṁ yīśuṁ; tato yīśuravādīd ahameva saḥ; taiḥ saha viśvāsaghātī yihūdāścātiṣṭhat|
6 When Jesus said ‘I am he,’ they drew back and fell to the ground.
tadāhameva sa tasyaitāṁ kathāṁ śrutvaiva te paścādetya bhūmau patitāḥ|
7 So he again asked for whom they were looking, and they answered: “Jesus of Nazareth.”
tato yīśuḥ punarapi pṛṣṭhavān kaṁ gaveṣayatha? tataste pratyavadan nāsaratīyaṁ yīśuṁ|
8 “I have already told you that I am he,” replied Jesus, “so, if it is for me that you are looking, let these men go.”
tadā yīśuḥ pratyuditavān ahameva sa imāṁ kathāmacakatham; yadi māmanvicchatha tarhīmān gantuṁ mā vārayata|
9 This was in fulfilment of his words — ‘Of those whom thou hast given me I have not lost one.’
itthaṁ bhūte mahyaṁ yāllokān adadāsteṣām ekamapi nāhārayam imāṁ yāṁ kathāṁ sa svayamakathayat sā kathā saphalā jātā|
10 At this, Simon Peter, who had a sword with him, drew it, and struck the High Priest’s servant, and cut off his right ear. The servant’s name was Malchus.
tadā śimonpitarasya nikaṭe khaṅgalsthiteḥ sa taṁ niṣkoṣaṁ kṛtvā mahāyājakasya mālkhanāmānaṁ dāsam āhatya tasya dakṣiṇakarṇaṁ chinnavān|
11 But Jesus said to Peter: “Sheathe your sword. Shall I not drink the cup which the Father has given me?”
tato yīśuḥ pitaram avadat, khaṅgaṁ koṣe sthāpaya mama pitā mahyaṁ pātuṁ yaṁ kaṁsam adadāt tenāhaṁ kiṁ na pāsyāmi?
12 So the soldiers of the garrison, with their Commanding Officer and the Jewish police, arrested Jesus and bound him,
tadā sainyagaṇaḥ senāpati ryihūdīyānāṁ padātayaśca yīśuṁ ghṛtvā baddhvā hānannāmnaḥ kiyaphāḥ śvaśurasya samīpaṁ prathamam anayan|
13 and took him first of all to Annas. Annas was the father-in-law of Caiaphas, who was High Priest that year.
sa kiyaphāstasmin vatsare mahāyājatvapade niyuktaḥ
14 It was Caiaphas who had counselled the Jews, that it was best that one man should die for the people.
san sādhāraṇalokānāṁ maṅgalārtham ekajanasya maraṇamucitam iti yihūdīyaiḥ sārddham amantrayat|
15 Meanwhile Simon Peter followed Jesus, and so did another disciple. That disciple, being well-known to the High Priest, went with Jesus into the High Priest’s court-yard,
tadā śimonpitaro'nyaikaśiṣyaśca yīśoḥ paścād agacchatāṁ tasyānyaśiṣyasya mahāyājakena paricitatvāt sa yīśunā saha mahāyājakasyāṭṭālikāṁ prāviśat|
16 while Peter stood outside by the door. Presently the other disciple — the one well-known to the High Priest — went out and spoke to the portress, and brought Peter in.
kintu pitaro bahirdvārasya samīpe'tiṣṭhad ataeva mahāyājakena paricitaḥ sa śiṣyaḥ punarbahirgatvā dauvāyikāyai kathayitvā pitaram abhyantaram ānayat|
17 So the maidservant said to Peter: “Are not you also one of this man’s disciples?” “No, I am not,” he said.
tadā sa dvārarakṣikā pitaram avadat tvaṁ kiṁ na tasya mānavasya śiṣyaḥ? tataḥ sovadad ahaṁ na bhavāmi|
18 The servants and police-officers were standing round a charcoal fire (which they had made because it was cold), and were warming themselves. Peter, too, was with them, standing and warming himself.
tataḥ paraṁ yatsthāne dāsāḥ padātayaśca śītahetoraṅgārai rvahniṁ prajvālya tāpaṁ sevitavantastatsthāne pitarastiṣṭhan taiḥ saha vahnitāpaṁ sevitum ārabhata|
19 The High Priest questioned Jesus about his disciples and about his teaching.
tadā śiṣyeṣūpadeśe ca mahāyājakena yīśuḥ pṛṣṭaḥ
20 “For my part,” answered Jesus, “I have spoken to all the world openly. I always taught in some Synagogue, or in the Temple Courts, places where all the Jews assemble, and I never spoke of anything in secret.
san pratyuktavān sarvvalokānāṁ samakṣaṁ kathāmakathayaṁ guptaṁ kāmapi kathāṁ na kathayitvā yat sthānaṁ yihūdīyāḥ satataṁ gacchanti tatra bhajanagehe mandire cāśikṣayaṁ|
21 Why question me? Question those who have listened to me as to what I have spoken about to them. They must know what I said.”
mattaḥ kutaḥ pṛcchasi? ye janā madupadeśam aśṛṇvan tāneva pṛccha yadyad avadaṁ te tat jāninta|
22 When Jesus said this, one of the police-officers, who was standing near, gave him a blow with his hand. “Do you answer the High Priest like that?” he exclaimed.
tadetthaṁ pratyuditatvāt nikaṭasthapadāti ryīśuṁ capeṭenāhatya vyāharat mahāyājakam evaṁ prativadasi?
23 “If I said anything wrong, give evidence about it,” replied Jesus; “but if not, why do you strike me?”
tato yīśuḥ pratigaditavān yadyayathārtham acakathaṁ tarhi tasyāyathārthasya pramāṇaṁ dehi, kintu yadi yathārthaṁ tarhi kuto heto rmām atāḍayaḥ?
24 Annas sent him bound to Caiaphas the High Priest.
pūrvvaṁ hānan sabandhanaṁ taṁ kiyaphāmahāyājakasya samīpaṁ praiṣayat|
25 Meanwhile Simon Peter was standing there, warming himself; so they said to him: “Are not you also one of his disciples?” Peter denied it. “No, I am not,” he said.
śimonpitarastiṣṭhan vahnitāpaṁ sevate, etasmin samaye kiyantastam apṛcchan tvaṁ kim etasya janasya śiṣyo na? tataḥ sopahnutyābravīd ahaṁ na bhavāmi|
26 One of the High Priest’s servants, a relation of the man whose ear Peter had cut off, exclaimed: “Did not I myself see you with him in the garden?”
tadā mahāyājakasya yasya dāsasya pitaraḥ karṇamacchinat tasya kuṭumbaḥ pratyuditavān udyāne tena saha tiṣṭhantaṁ tvāṁ kiṁ nāpaśyaṁ?
27 Peter again denied it; and at that moment a cock crowed.
kintu pitaraḥ punarapahnutya kathitavān; tadānīṁ kukkuṭo'raut|
28 From Caiaphas they took Jesus to the Government House. It was early in the morning. But they did not enter the Government House themselves, lest they should become ‘defiled,’ and so be unable to eat the Passover.
tadanantaraṁ pratyūṣe te kiyaphāgṛhād adhipate rgṛhaṁ yīśum anayan kintu yasmin aśucitve jāte tai rnistārotsave na bhoktavyaṁ, tasya bhayād yihūdīyāstadgṛhaṁ nāviśan|
29 Therefore Pilate came outside to speak to them. “What charge do you bring against this man?” he asked.
aparaṁ pīlāto bahirāgatya tān pṛṣṭhavān etasya manuṣyasya kaṁ doṣaṁ vadatha?
30 “If he had not been a criminal, we should not have given him up to you,” they answered.
tadā te petyavadan duṣkarmmakāriṇi na sati bhavataḥ samīpe nainaṁ samārpayiṣyāmaḥ|
31 “Take him yourselves,” said Pilate, “and try him by your own Law.” “We have no power to put any one to death,” the Jews replied —
tataḥ pīlāto'vadad yūyamenaṁ gṛhītvā sveṣāṁ vyavasthayā vicārayata| tadā yihūdīyāḥ pratyavadan kasyāpi manuṣyasya prāṇadaṇḍaṁ karttuṁ nāsmākam adhikāro'sti|
32 In fulfilment of what Jesus had said when indicating the death that he was destined to die.
evaṁ sati yīśuḥ svasya mṛtyau yāṁ kathāṁ kathitavān sā saphalābhavat|
33 After that, Pilate went into the Government House again, and calling Jesus up, asked him: “Are you the King of the Jews?”
tadanantaraṁ pīlātaḥ punarapi tad rājagṛhaṁ gatvā yīśumāhūya pṛṣṭavān tvaṁ kiṁ yihūdīyānāṁ rājā?
34 “Do you ask me that yourself?” replied Jesus, “or did others say it to you about me?”
yīśuḥ pratyavadat tvam etāṁ kathāṁ svataḥ kathayasi kimanyaḥ kaścin mayi kathitavān?
35 “Do you take me for a Jew?” was Pilate’s answer. “It is your own nation and the Chief Priests who have given you up to me. What have you done?”
pīlāto'vadad ahaṁ kiṁ yihūdīyaḥ? tava svadeśīyā viśeṣataḥ pradhānayājakā mama nikaṭe tvāṁ samārpayana, tvaṁ kiṁ kṛtavān?
36 “My kingly power,” replied Jesus, “is not due to this world. If it had been so, my servants would be doing their utmost to prevent my being given up to the Jews; but my kingly power is not from the world.”
yīśuḥ pratyavadat mama rājyam etajjagatsambandhīyaṁ na bhavati yadi mama rājyaṁ jagatsambandhīyam abhaviṣyat tarhi yihūdīyānāṁ hasteṣu yathā samarpito nābhavaṁ tadarthaṁ mama sevakā ayotsyan kintu mama rājyam aihikaṁ na|
37 “So you are a King after all!” exclaimed Pilate. “Yes, it is true I am a King,” answered Jesus. “I was born for this, I have come into the world for this — to bear testimony to the Truth. Every one who is on the side of Truth listens to my voice.”
tadā pīlātaḥ kathitavān, tarhi tvaṁ rājā bhavasi? yīśuḥ pratyuktavān tvaṁ satyaṁ kathayasi, rājāhaṁ bhavāmi; satyatāyāṁ sākṣyaṁ dātuṁ janiṁ gṛhītvā jagatyasmin avatīrṇavān, tasmāt satyadharmmapakṣapātino mama kathāṁ śṛṇvanti|
38 “What is Truth?” exclaimed Pilate. After saying this, he went out to the Jews again, and said: “For my part, I find nothing with which he can be charged.
tadā satyaṁ kiṁ? etāṁ kathāṁ paṣṭvā pīlātaḥ punarapi bahirgatvā yihūdīyān abhāṣata, ahaṁ tasya kamapyaparādhaṁ na prāpnomi|
39 It is, however, the custom for me to grant you the release of one man at the Passover Festival. Do you wish for the release of the King of the Jews?”
nistārotsavasamaye yuṣmābhirabhirucita eko jano mayā mocayitavya eṣā yuṣmākaṁ rītirasti, ataeva yuṣmākaṁ nikaṭe yihūdīyānāṁ rājānaṁ kiṁ mocayāmi, yuṣmākam icchā kā?
40 “No, not this man,” they shouted again, “but Barabbas!” This Barabbas was a robber.
tadā te sarvve ruvanto vyāharan enaṁ mānuṣaṁ nahi barabbāṁ mocaya| kintu sa barabbā dasyurāsīt|

< John 18 >