< John 21 >

1 After that, Jesus showed himself to [us] disciples when we were at Tiberias Lake, [which is another name for Galilee Lake]. This is what happened:
tataḥ paraṁ tibiriyājaladhēstaṭē yīśuḥ punarapi śiṣyēbhyō darśanaṁ dattavān darśanasyākhyānamidam|
2 Simon Peter, Thomas who was called {whom [we] called} The Twin, Nathaniel from Cana [town] in Galilee, my older brother and I, and two other disciples were together.
śimōnpitaraḥ yamajathōmā gālīlīyakānnānagaranivāsī nithanēl sivadēḥ putrāvanyau dvau śiṣyau caitēṣvēkatra militēṣu śimōnpitarō'kathayat matsyān dhartuṁ yāmi|
3 Simon Peter said to us, “[I] am going to [try to] catch some fish.” We said, “We will go with you.” So we went down [to the lake] and got into the boat. But that night we caught nothing.
tatastē vyāharan tarhi vayamapi tvayā sārddhaṁ yāmaḥ tadā tē bahirgatāḥ santaḥ kṣipraṁ nāvam ārōhan kintu tasyāṁ rajanyām ēkamapi na prāpnuvan|
4 Early the next morning, Jesus stood on the shore, but we did not know that it was Jesus.
prabhātē sati yīśustaṭē sthitavān kintu sa yīśuriti śiṣyā jñātuṁ nāśaknuvan|
5 He called out to us, “My friends, you have not [caught] any fish, have you?” We answered, “You are correct, [we have not caught any].”
tadā yīśurapr̥cchat, hē vatsā sannidhau kiñcit khādyadravyam āstē? tē'vadan kimapi nāsti|
6 He said to us, “Throw your net out from the right-hand side of the boat! Then you will find some!” We did that, and we caught so many fish [in the net] that we were unable to pull the net into [the boat]!
tadā sō'vadat naukāyā dakṣiṇapārśvē jālaṁ nikṣipata tatō lapsyadhvē, tasmāt tai rnikṣiptē jālē matsyā ētāvantō'patan yēna tē jālamākr̥ṣya nōttōlayituṁ śaktāḥ|
7 [But I knew that it was Jesus], [so] I said to Peter, “It is the Lord!” Peter had taken off his cloak [while he was working], but as soon as he heard [me say] “It is the Lord!” he wrapped his cloak around himself and jumped into the water [and swam to shore].
tasmād yīśōḥ priyatamaśiṣyaḥ pitarāyākathayat ēṣa prabhu rbhavēt, ēṣa prabhuriti vācaṁ śrutvaiva śimōn nagnatāhētō rmatsyadhāriṇa uttarīyavastraṁ paridhāya hradaṁ pratyudalamphayat|
8 The rest of us came [to the shore] in the boat, pulling the net full of fish. We were not far from shore, only about 100 yards/meters.
aparē śiṣyā matsyaiḥ sārddhaṁ jālam ākarṣantaḥ kṣudranaukāṁ vāhayitvā kūlamānayan tē kūlād atidūrē nāsan dviśatahastēbhyō dūra āsan ityanumīyatē|
9 When [we] got to the shore, we saw that there was a fire of burning coals there, with a [large] fish on the fire, and [some] buns.
tīraṁ prāptaistaistatra prajvalitāgnistadupari matsyāḥ pūpāśca dr̥ṣṭāḥ|
10 Jesus said to us, “Bring some of the fish that you have just caught!”
tatō yīśurakathayad yān matsyān adharata tēṣāṁ katipayān ānayata|
11 Simon Peter got in [the boat] and dragged the net to the shore. It was full of large fish. There were 153 of them! But in spite of there being so many fish, the net was not torn.
ataḥ śimōnpitaraḥ parāvr̥tya gatvā br̥hadbhistripañcāśadadhikaśatamatsyaiḥ paripūrṇaṁ tajjālam ākr̥ṣyōdatōlayat kintvētāvadbhi rmatsyairapi jālaṁ nāchidyata|
12 Jesus said to us, “Come and eat some breakfast!” None of us dared to ask him, “Who are you?” because we knew that it was the Lord.
anantaraṁ yīśustān avādīt yūyamāgatya bhuṁgdhvaṁ; tadā saēva prabhuriti jñātatvāt tvaṁ kaḥ? iti praṣṭuṁ śiṣyāṇāṁ kasyāpi pragalbhatā nābhavat|
13 Jesus took the buns and gave them to us. He did the same with the fish.
tatō yīśurāgatya pūpān matsyāṁśca gr̥hītvā tēbhyaḥ paryyavēṣayat|
14 That was the third time that Jesus appeared to [us] disciples after [God] caused him to become alive again after he died.
itthaṁ śmaśānādutthānāt paraṁ yīśuḥ śiṣyēbhyastr̥tīyavāraṁ darśanaṁ dattavān|
15 When we had finished eating, Jesus said to Simon Peter, “John’s [son] Simon, do you love me more than these [other disciples do]?” Peter said to him, “Yes, Lord, you know that you are dear to me (OR, that I love you).” Jesus said, “Give to [those who belong to] me [what they need spiritually, like] [MET] [a shepherd provides] food for his lambs.”
bhōjanē samāptē sati yīśuḥ śimōnpitaraṁ pr̥ṣṭavān, hē yūnasaḥ putra śimōn tvaṁ kim ētēbhyōdhikaṁ mayi prīyasē? tataḥ sa uditavān satyaṁ prabhō tvayi prīyē'haṁ tad bhavān jānāti; tadā yīśurakathayat tarhi mama mēṣaśāvakagaṇaṁ pālaya|
16 Jesus said to him again, “John’s [son] Simon, do you love me?” He replied, “Yes, Lord, you know that you are dear to me (OR, that I love you).” Jesus said to him, “Take care of [those who belong to] me, [like] [MET] a [shepherd takes care of his] sheep.”
tataḥ sa dvitīyavāraṁ pr̥ṣṭavān hē yūnasaḥ putra śimōn tvaṁ kiṁ mayi prīyasē? tataḥ sa uktavān satyaṁ prabhō tvayi prīyē'haṁ tad bhavān jānāti; tadā yīśurakathayata tarhi mama mēṣagaṇaṁ pālaya|
17 Jesus said to him a third time, “John’s son Simon, am I really dear to you (OR, do you really love me)?” Peter was grieved because Jesus asked him this three times, [and because the third time he changed the question]. He said, “Lord, you know everything. You know that you are dear to me (OR, that I love you).” Jesus said, “Give to [those who belong to] me [what they need spiritually, as] [MET] [a shepherd provides] food for [his] sheep.
paścāt sa tr̥tīyavāraṁ pr̥ṣṭavān, hē yūnasaḥ putra śimōn tvaṁ kiṁ mayi prīyasē? ētadvākyaṁ tr̥tīyavāraṁ pr̥ṣṭavān tasmāt pitarō duḥkhitō bhūtvā'kathayat hē prabhō bhavataḥ kimapyagōcaraṁ nāsti tvayyahaṁ prīyē tad bhavān jānāti; tatō yīśuravadat tarhi mama mēṣagaṇaṁ pālaya|
18 Now listen to this carefully: When you were young, you put your clothes on by yourself, and you went wherever you wanted to go. But when you are old, you will stretch out your arms, and someone will fasten them [with a rope] and will lead you to a place where you do not want to [go].”
ahaṁ tubhyaṁ yathārthaṁ kathayāmi yauvanakālē svayaṁ baddhakaṭi ryatrēcchā tatra yātavān kintvitaḥ paraṁ vr̥ddhē vayasi hastaṁ vistārayiṣyasi, anyajanastvāṁ baddhvā yatra gantuṁ tavēcchā na bhavati tvāṁ dhr̥tvā tatra nēṣyati|
19 Jesus said this to indicate how Peter would die ([violently/on a cross]) in order to honor God. Then Jesus said to him, “Keep being my faithful disciple [until you die].”
phalataḥ kīdr̥śēna maraṇēna sa īśvarasya mahimānaṁ prakāśayiṣyati tad bōdhayituṁ sa iti vākyaṁ prōktavān| ityuktē sati sa tamavōcat mama paścād āgaccha|
20 Peter turned around and saw that I was following them. I was the one who leaned close to Jesus during the [Passover] meal and said, “Lord, who is going to enable your enemies to seize you?”
yō janō rātrikālē yīśō rvakṣō'valambya, hē prabhō kō bhavantaṁ parakarēṣu samarpayiṣyatīti vākyaṁ pr̥ṣṭavān, taṁ yīśōḥ priyatamaśiṣyaṁ paścād āgacchantaṁ
21 When Peter saw me, he asked, “Lord, what [is going to happen] to him?”
pitarō mukhaṁ parāvarttya vilōkya yīśuṁ pr̥ṣṭavān, hē prabhō ētasya mānavasya kīdr̥śī gati rbhaviṣyati?
22 Jesus said to him, “If I want him to remain [alive] until I return, (that is not your concern!/what is that to you?) [RHQ] You be my [faithful] disciple!”
sa pratyavadat, mama punarāgamanaparyyantaṁ yadi taṁ sthāpayitum icchāmi tatra tava kiṁ? tvaṁ mama paścād āgaccha|
23 Some of the other believers heard [a report of] what Jesus had said about me, and [they thought that Jesus meant] that I would not die. But Jesus did not say that I would not die. He said only, “If I want him to remain [alive] until I return, (that is not your concern!/what is that to you?) [RHQ]”
tasmāt sa śiṣyō na mariṣyatīti bhrātr̥gaṇamadhyē kiṁvadantī jātā kintu sa na mariṣyatīti vākyaṁ yīśu rnāvadat kēvalaṁ mama punarāgamanaparyyantaṁ yadi taṁ sthāpayitum icchāmi tatra tava kiṁ? iti vākyam uktavān|
24 [I, John], am the disciple who has seen all these things and I have written them down. My [fellow apostles] and I know that what [I have written] is true.
yō jana ētāni sarvvāṇi likhitavān atra sākṣyañca dattavān saēva sa śiṣyaḥ, tasya sākṣyaṁ pramāṇamiti vayaṁ jānīmaḥ|
25 Jesus did many other things. If they would [all] be written {If people would write them [all]} down [in detail], I suppose that the whole world would not have enough space [HYP] to contain the books that would be written {that they would write} [about what he did].
yīśurētēbhyō'parāṇyapi bahūni karmmāṇi kr̥tavān tāni sarvvāṇi yadyēkaikaṁ kr̥tvā likhyantē tarhi granthā ētāvantō bhavanti tēṣāṁ dhāraṇē pr̥thivyāṁ sthānaṁ na bhavati| iti||

< John 21 >