< John 21 >

1 After that, Jesus showed himself to [us] disciples when we were at Tiberias Lake, [which is another name for Galilee Lake]. This is what happened:
tataḥ paraṁ tibiriyājaladhestaṭe yīśuḥ punarapi śiṣyebhyo darśanaṁ dattavān darśanasyākhyānamidam|
2 Simon Peter, Thomas who was called {whom [we] called} The Twin, Nathaniel from Cana [town] in Galilee, my older brother and I, and two other disciples were together.
śimonpitaraḥ yamajathomā gālīlīyakānnānagaranivāsī nithanel sivadeḥ putrāvanyau dvau śiṣyau caiteṣvekatra militeṣu śimonpitaro'kathayat matsyān dhartuṁ yāmi|
3 Simon Peter said to us, “[I] am going to [try to] catch some fish.” We said, “We will go with you.” So we went down [to the lake] and got into the boat. But that night we caught nothing.
tataste vyāharan tarhi vayamapi tvayā sārddhaṁ yāmaḥ tadā te bahirgatāḥ santaḥ kṣipraṁ nāvam ārohan kintu tasyāṁ rajanyām ekamapi na prāpnuvan|
4 Early the next morning, Jesus stood on the shore, but we did not know that it was Jesus.
prabhāte sati yīśustaṭe sthitavān kintu sa yīśuriti śiṣyā jñātuṁ nāśaknuvan|
5 He called out to us, “My friends, you have not [caught] any fish, have you?” We answered, “You are correct, [we have not caught any].”
tadā yīśurapṛcchat, he vatsā sannidhau kiñcit khādyadravyam āste? te'vadan kimapi nāsti|
6 He said to us, “Throw your net out from the right-hand side of the boat! Then you will find some!” We did that, and we caught so many fish [in the net] that we were unable to pull the net into [the boat]!
tadā so'vadat naukāyā dakṣiṇapārśve jālaṁ nikṣipata tato lapsyadhve, tasmāt tai rnikṣipte jāle matsyā etāvanto'patan yena te jālamākṛṣya nottolayituṁ śaktāḥ|
7 [But I knew that it was Jesus], [so] I said to Peter, “It is the Lord!” Peter had taken off his cloak [while he was working], but as soon as he heard [me say] “It is the Lord!” he wrapped his cloak around himself and jumped into the water [and swam to shore].
tasmād yīśoḥ priyatamaśiṣyaḥ pitarāyākathayat eṣa prabhu rbhavet, eṣa prabhuriti vācaṁ śrutvaiva śimon nagnatāheto rmatsyadhāriṇa uttarīyavastraṁ paridhāya hradaṁ pratyudalamphayat|
8 The rest of us came [to the shore] in the boat, pulling the net full of fish. We were not far from shore, only about 100 yards/meters.
apare śiṣyā matsyaiḥ sārddhaṁ jālam ākarṣantaḥ kṣudranaukāṁ vāhayitvā kūlamānayan te kūlād atidūre nāsan dviśatahastebhyo dūra āsan ityanumīyate|
9 When [we] got to the shore, we saw that there was a fire of burning coals there, with a [large] fish on the fire, and [some] buns.
tīraṁ prāptaistaistatra prajvalitāgnistadupari matsyāḥ pūpāśca dṛṣṭāḥ|
10 Jesus said to us, “Bring some of the fish that you have just caught!”
tato yīśurakathayad yān matsyān adharata teṣāṁ katipayān ānayata|
11 Simon Peter got in [the boat] and dragged the net to the shore. It was full of large fish. There were 153 of them! But in spite of there being so many fish, the net was not torn.
ataḥ śimonpitaraḥ parāvṛtya gatvā bṛhadbhistripañcāśadadhikaśatamatsyaiḥ paripūrṇaṁ tajjālam ākṛṣyodatolayat kintvetāvadbhi rmatsyairapi jālaṁ nāchidyata|
12 Jesus said to us, “Come and eat some breakfast!” None of us dared to ask him, “Who are you?” because we knew that it was the Lord.
anantaraṁ yīśustān avādīt yūyamāgatya bhuṁgdhvaṁ; tadā saeva prabhuriti jñātatvāt tvaṁ kaḥ? iti praṣṭuṁ śiṣyāṇāṁ kasyāpi pragalbhatā nābhavat|
13 Jesus took the buns and gave them to us. He did the same with the fish.
tato yīśurāgatya pūpān matsyāṁśca gṛhītvā tebhyaḥ paryyaveṣayat|
14 That was the third time that Jesus appeared to [us] disciples after [God] caused him to become alive again after he died.
itthaṁ śmaśānādutthānāt paraṁ yīśuḥ śiṣyebhyastṛtīyavāraṁ darśanaṁ dattavān|
15 When we had finished eating, Jesus said to Simon Peter, “John’s [son] Simon, do you love me more than these [other disciples do]?” Peter said to him, “Yes, Lord, you know that you are dear to me (OR, that I love you).” Jesus said, “Give to [those who belong to] me [what they need spiritually, like] [MET] [a shepherd provides] food for his lambs.”
bhojane samāpte sati yīśuḥ śimonpitaraṁ pṛṣṭavān, he yūnasaḥ putra śimon tvaṁ kim etebhyodhikaṁ mayi prīyase? tataḥ sa uditavān satyaṁ prabho tvayi prīye'haṁ tad bhavān jānāti; tadā yīśurakathayat tarhi mama meṣaśāvakagaṇaṁ pālaya|
16 Jesus said to him again, “John’s [son] Simon, do you love me?” He replied, “Yes, Lord, you know that you are dear to me (OR, that I love you).” Jesus said to him, “Take care of [those who belong to] me, [like] [MET] a [shepherd takes care of his] sheep.”
tataḥ sa dvitīyavāraṁ pṛṣṭavān he yūnasaḥ putra śimon tvaṁ kiṁ mayi prīyase? tataḥ sa uktavān satyaṁ prabho tvayi prīye'haṁ tad bhavān jānāti; tadā yīśurakathayata tarhi mama meṣagaṇaṁ pālaya|
17 Jesus said to him a third time, “John’s son Simon, am I really dear to you (OR, do you really love me)?” Peter was grieved because Jesus asked him this three times, [and because the third time he changed the question]. He said, “Lord, you know everything. You know that you are dear to me (OR, that I love you).” Jesus said, “Give to [those who belong to] me [what they need spiritually, as] [MET] [a shepherd provides] food for [his] sheep.
paścāt sa tṛtīyavāraṁ pṛṣṭavān, he yūnasaḥ putra śimon tvaṁ kiṁ mayi prīyase? etadvākyaṁ tṛtīyavāraṁ pṛṣṭavān tasmāt pitaro duḥkhito bhūtvā'kathayat he prabho bhavataḥ kimapyagocaraṁ nāsti tvayyahaṁ prīye tad bhavān jānāti; tato yīśuravadat tarhi mama meṣagaṇaṁ pālaya|
18 Now listen to this carefully: When you were young, you put your clothes on by yourself, and you went wherever you wanted to go. But when you are old, you will stretch out your arms, and someone will fasten them [with a rope] and will lead you to a place where you do not want to [go].”
ahaṁ tubhyaṁ yathārthaṁ kathayāmi yauvanakāle svayaṁ baddhakaṭi ryatrecchā tatra yātavān kintvitaḥ paraṁ vṛddhe vayasi hastaṁ vistārayiṣyasi, anyajanastvāṁ baddhvā yatra gantuṁ tavecchā na bhavati tvāṁ dhṛtvā tatra neṣyati|
19 Jesus said this to indicate how Peter would die ([violently/on a cross]) in order to honor God. Then Jesus said to him, “Keep being my faithful disciple [until you die].”
phalataḥ kīdṛśena maraṇena sa īśvarasya mahimānaṁ prakāśayiṣyati tad bodhayituṁ sa iti vākyaṁ proktavān| ityukte sati sa tamavocat mama paścād āgaccha|
20 Peter turned around and saw that I was following them. I was the one who leaned close to Jesus during the [Passover] meal and said, “Lord, who is going to enable your enemies to seize you?”
yo jano rātrikāle yīśo rvakṣo'valambya, he prabho ko bhavantaṁ parakareṣu samarpayiṣyatīti vākyaṁ pṛṣṭavān, taṁ yīśoḥ priyatamaśiṣyaṁ paścād āgacchantaṁ
21 When Peter saw me, he asked, “Lord, what [is going to happen] to him?”
pitaro mukhaṁ parāvarttya vilokya yīśuṁ pṛṣṭavān, he prabho etasya mānavasya kīdṛśī gati rbhaviṣyati?
22 Jesus said to him, “If I want him to remain [alive] until I return, (that is not your concern!/what is that to you?) [RHQ] You be my [faithful] disciple!”
sa pratyavadat, mama punarāgamanaparyyantaṁ yadi taṁ sthāpayitum icchāmi tatra tava kiṁ? tvaṁ mama paścād āgaccha|
23 Some of the other believers heard [a report of] what Jesus had said about me, and [they thought that Jesus meant] that I would not die. But Jesus did not say that I would not die. He said only, “If I want him to remain [alive] until I return, (that is not your concern!/what is that to you?) [RHQ]”
tasmāt sa śiṣyo na mariṣyatīti bhrātṛgaṇamadhye kiṁvadantī jātā kintu sa na mariṣyatīti vākyaṁ yīśu rnāvadat kevalaṁ mama punarāgamanaparyyantaṁ yadi taṁ sthāpayitum icchāmi tatra tava kiṁ? iti vākyam uktavān|
24 [I, John], am the disciple who has seen all these things and I have written them down. My [fellow apostles] and I know that what [I have written] is true.
yo jana etāni sarvvāṇi likhitavān atra sākṣyañca dattavān saeva sa śiṣyaḥ, tasya sākṣyaṁ pramāṇamiti vayaṁ jānīmaḥ|
25 Jesus did many other things. If they would [all] be written {If people would write them [all]} down [in detail], I suppose that the whole world would not have enough space [HYP] to contain the books that would be written {that they would write} [about what he did].
yīśuretebhyo'parāṇyapi bahūni karmmāṇi kṛtavān tāni sarvvāṇi yadyekaikaṁ kṛtvā likhyante tarhi granthā etāvanto bhavanti teṣāṁ dhāraṇe pṛthivyāṁ sthānaṁ na bhavati| iti||

< John 21 >