< John 17 >

1 After Jesus said those things, he looked [up] toward heaven. Then he prayed, “[My] Father, it is now the time [MTY] [for me to suffer and die]. Honor me [as I do that], in order that I may honor you.
tataḥ paraṁ yīśurētāḥ kathāḥ kathayitvā svargaṁ vilōkyaitat prārthayat, hē pitaḥ samaya upasthitavān; yathā tava putrastava mahimānaṁ prakāśayati tadarthaṁ tvaṁ nijaputrasya mahimānaṁ prakāśaya|
2 You gave me authority over all people, in order that I might enable all those whom you chose [to come] to me to live eternally. (aiōnios g166)
tvaṁ yōllōkān tasya hastē samarpitavān sa yathā tēbhyō'nantāyu rdadāti tadarthaṁ tvaṁ prāṇimātrāṇām adhipatitvabhāraṁ tasmai dattavān| (aiōnios g166)
3 [The way for people] to live eternally is for them to know that you are the only true God, and to know that [I], Jesus, am the Messiah, the one you have sent. (aiōnios g166)
yastvam advitīyaḥ satya īśvarastvayā prēritaśca yīśuḥ khrīṣṭa ētayōrubhayōḥ paricayē prāptē'nantāyu rbhavati| (aiōnios g166)
4 I have honored you here on this earth by completing all the work that you gave me to do.
tvaṁ yasya karmmaṇō bhāraṁ mahyaṁ dattavān, tat sampannaṁ kr̥tvā jagatyasmin tava mahimānaṁ prākāśayaṁ|
5 [My] Father, now honor me when I am with you [again], by causing me to have the greatness I had when I was with you before the world began.”
ataēva hē pita rjagatyavidyamānē tvayā saha tiṣṭhatō mama yō mahimāsīt samprati tava samīpē māṁ taṁ mahimānaṁ prāpaya|
6 “I have revealed [what] you [are like] to the people whom you brought to me from among those who do not belong to you [MTY]. Those [who came to me] belonged to you, and you brought them to me. Now they have obeyed your message.
anyacca tvam ētajjagatō yāllōkān mahyam adadā ahaṁ tēbhyastava nāmnastattvajñānam adadāṁ, tē tavaivāsan, tvaṁ tān mahyamadadāḥ, tasmāttē tavōpadēśam agr̥hlan|
7 Now they know that everything you have given me, [your message and your work], comes from you.
tvaṁ mahyaṁ yat kiñcid adadāstatsarvvaṁ tvattō jāyatē ityadhunājānan|
8 I gave them the message that you gave me, and they have accepted it. They now know for certain that I came from you. They now believe that you sent me.
mahyaṁ yamupadēśam adadā ahamapi tēbhyastamupadēśam adadāṁ tēpi tamagr̥hlan tvattōhaṁ nirgatya tvayā prēritōbhavam atra ca vyaśvasan|
9 I am praying for them. I am not praying for those [who do not belong to you] [MTY]. Instead, [I am praying] for those whom you have brought to me, because they belong to you.
tēṣāmēva nimittaṁ prārthayē'haṁ jagatō lōkanimittaṁ na prārthayē kintu yāllōkān mahyam adadāstēṣāmēva nimittaṁ prārthayē'haṁ yatastē tavaivāsatē|
10 All [the disciples] that I have belong to you, and all those who belong to you also belong to me. They have shown how great I am.
yē mama tē tava yē ca tava tē mama tathā tai rmama mahimā prakāśyatē|
11 I will not be [staying] in the world any longer. I will be coming back to you. They, however, will be [here] in the world [among those who are opposed to you]. [My] Holy Father, protect them from spiritual harm by your power [MTY], the power that you gave me, in order that they may be united as we are united.
sāmpratam asmin jagati mamāvasthitēḥ śēṣam abhavat ahaṁ tava samīpaṁ gacchāmi kintu tē jagati sthāsyanti; hē pavitra pitarāvayō ryathaikatvamāstē tathā tēṣāmapyēkatvaṁ bhavati tadarthaṁ yāllōkān mahyam adadāstān svanāmnā rakṣa|
12 While I have been with them, I have [completely] protected them by the power [MTY] that you gave me. As a result, only one of them will be eternally separated from you. He is the one who was doomed to be eternally separated from you. [That has happened] to fulfill [what a prophet wrote] in the Scriptures [would happen].
yāvanti dināni jagatyasmin taiḥ sahāhamāsaṁ tāvanti dināni tān tava nāmnāhaṁ rakṣitavān; yāllōkān mahyam adadāstān sarvvān ahamarakṣaṁ, tēṣāṁ madhyē kēvalaṁ vināśapātraṁ hāritaṁ tēna dharmmapustakasya vacanaṁ pratyakṣaṁ bhavati|
13 [Father], now I am about to return to you. I have said these things while I am still [here] in the world in order that my [disciples] may fully experience being joyful, as I have been joyful.
kintvadhunā tava sannidhiṁ gacchāmi mayā yathā tēṣāṁ sampūrṇānandō bhavati tadarthamahaṁ jagati tiṣṭhan ētāḥ kathā akathayam|
14 I have given them your message. As a result, those who are opposed to you [MTY] have hated them, because [my disciples] do not belong to those who oppose you [MTY], just like I do not belong to those who oppose you [MTY].
tavōpadēśaṁ tēbhyō'dadāṁ jagatā saha yathā mama sambandhō nāsti tathā jajatā saha tēṣāmapi sambandhābhāvāj jagatō lōkāstān r̥tīyantē|
15 I am asking you, not that you take them out of this world, but instead that you protect them from [Satan], the evil one.
tvaṁ jagatastān gr̥hāṇēti na prārthayē kintvaśubhād rakṣēti prārthayēham|
16 They do not belong to those who are opposed to you [MTY], just like I also do not belong to them.
ahaṁ yathā jagatsambandhīyō na bhavāmi tathā tēpi jagatsambandhīyā na bhavanti|
17 Set [my disciples] apart so that they may (completely belong to/serve) you, by [enabling them to live in accordance with] what is true. Your message is true.
tava satyakathayā tān pavitrīkuru tava vākyamēva satyaṁ|
18 Just like you sent me here into this world, now I surely will be sending them [to other places] in [MTY] the world.
tvaṁ yathā māṁ jagati prairayastathāhamapi tān jagati prairayaṁ|
19 I dedicate myself to completely belong to you, in order that they also may truly be dedicated {dedicate themselves} completely to you.”
tēṣāṁ hitārthaṁ yathāhaṁ svaṁ pavitrīkarōmi tathā satyakathayā tēpi pavitrībhavantu|
20 “I am praying not only for these [eleven disciples]. I am praying also for those who [will] believe in me as a result of [hearing] their message.
kēvalaṁ ētēṣāmarthē prārthayē'ham iti na kintvētēṣāmupadēśēna yē janā mayi viśvasiṣyanti tēṣāmapyarthē prārthēyē'ham|
21 [My] Father, [I want] all of them to be united, just like I am united with you because of my relationship with you, and as you are united with me because of your relationship with me. I also want them to be united with us. [I want that to happen] so that those who do not know you [MTY] may know that you sent me.
hē pitastēṣāṁ sarvvēṣām ēkatvaṁ bhavatu tava yathā mayi mama ca yathā tvayyēkatvaṁ tathā tēṣāmapyāvayōrēkatvaṁ bhavatu tēna tvaṁ māṁ prēritavān iti jagatō lōkāḥ pratiyantu|
22 I have honored my disciples just like you honored me, in order that they may be united, as we are united.
yathāvayōrēkatvaṁ tathā tēṣāmapyēkatvaṁ bhavatu tēṣvahaṁ mayi ca tvam itthaṁ tēṣāṁ sampūrṇamēkatvaṁ bhavatu, tvaṁ prēritavān tvaṁ mayi yathā prīyasē ca tathā tēṣvapi prītavān ētadyathā jagatō lōkā jānanti
23 I want them to be united just like they are united with me and as you are united with me. May they be completely united, in order that those who do not belong to you [MTY] may know that you sent me and that you have loved them just like you have loved me.
tadarthaṁ tvaṁ yaṁ mahimānaṁ mahyam adadāstaṁ mahimānam ahamapi tēbhyō dattavān|
24 [My] Father, I want [the disciples] you have brought to me to [some day] be with me [in heaven], where I will be. I want them to see my greatness. I want them to see the greatness you gave me because you loved me. You gave me that greatness before you created the world.
hē pita rjagatō nirmmāṇāt pūrvvaṁ mayi snēhaṁ kr̥tvā yaṁ mahimānaṁ dattavān mama taṁ mahimānaṁ yathā tē paśyanti tadarthaṁ yāllōkān mahyaṁ dattavān ahaṁ yatra tiṣṭhāmi tēpi yathā tatra tiṣṭhanti mamaiṣā vāñchā|
25 [My] righteous Father, although the people who do not belong to you [MTY] do not know what you [are like], I know what you [are like], and my disciples know that you sent me.
hē yathārthika pita rjagatō lōkaistvayyajñātēpi tvāmahaṁ jānē tvaṁ māṁ prēritavān itīmē śiṣyā jānanti|
26 I have revealed to them [what] you [are like], and I will continue to reveal to them [what] you [are like]. I will do that in order that they may love [others] just like you love me, and in order that I may be in them [by my Spirit].”
yathāhaṁ tēṣu tiṣṭhāmi tathā mayi yēna prēmnā prēmākarōstat tēṣu tiṣṭhati tadarthaṁ tava nāmāhaṁ tān jñāpitavān punarapi jñāpayiṣyāmi|

< John 17 >