< John 17 >

1 After Jesus said those things, he looked [up] toward heaven. Then he prayed, “[My] Father, it is now the time [MTY] [for me to suffer and die]. Honor me [as I do that], in order that I may honor you.
tataḥ paraṁ yīśuretāḥ kathāḥ kathayitvā svargaṁ vilokyaitat prārthayat, he pitaḥ samaya upasthitavān; yathā tava putrastava mahimānaṁ prakāśayati tadarthaṁ tvaṁ nijaputrasya mahimānaṁ prakāśaya|
2 You gave me authority over all people, in order that I might enable all those whom you chose [to come] to me to live eternally. (aiōnios g166)
tvaṁ yollokān tasya haste samarpitavān sa yathā tebhyo'nantāyu rdadāti tadarthaṁ tvaṁ prāṇimātrāṇām adhipatitvabhāraṁ tasmai dattavān| (aiōnios g166)
3 [The way for people] to live eternally is for them to know that you are the only true God, and to know that [I], Jesus, am the Messiah, the one you have sent. (aiōnios g166)
yastvam advitīyaḥ satya īśvarastvayā preritaśca yīśuḥ khrīṣṭa etayorubhayoḥ paricaye prāpte'nantāyu rbhavati| (aiōnios g166)
4 I have honored you here on this earth by completing all the work that you gave me to do.
tvaṁ yasya karmmaṇo bhāraṁ mahyaṁ dattavān, tat sampannaṁ kṛtvā jagatyasmin tava mahimānaṁ prākāśayaṁ|
5 [My] Father, now honor me when I am with you [again], by causing me to have the greatness I had when I was with you before the world began.”
ataeva he pita rjagatyavidyamāne tvayā saha tiṣṭhato mama yo mahimāsīt samprati tava samīpe māṁ taṁ mahimānaṁ prāpaya|
6 “I have revealed [what] you [are like] to the people whom you brought to me from among those who do not belong to you [MTY]. Those [who came to me] belonged to you, and you brought them to me. Now they have obeyed your message.
anyacca tvam etajjagato yāllokān mahyam adadā ahaṁ tebhyastava nāmnastattvajñānam adadāṁ, te tavaivāsan, tvaṁ tān mahyamadadāḥ, tasmātte tavopadeśam agṛhlan|
7 Now they know that everything you have given me, [your message and your work], comes from you.
tvaṁ mahyaṁ yat kiñcid adadāstatsarvvaṁ tvatto jāyate ityadhunājānan|
8 I gave them the message that you gave me, and they have accepted it. They now know for certain that I came from you. They now believe that you sent me.
mahyaṁ yamupadeśam adadā ahamapi tebhyastamupadeśam adadāṁ tepi tamagṛhlan tvattohaṁ nirgatya tvayā preritobhavam atra ca vyaśvasan|
9 I am praying for them. I am not praying for those [who do not belong to you] [MTY]. Instead, [I am praying] for those whom you have brought to me, because they belong to you.
teṣāmeva nimittaṁ prārthaye'haṁ jagato lokanimittaṁ na prārthaye kintu yāllokān mahyam adadāsteṣāmeva nimittaṁ prārthaye'haṁ yataste tavaivāsate|
10 All [the disciples] that I have belong to you, and all those who belong to you also belong to me. They have shown how great I am.
ye mama te tava ye ca tava te mama tathā tai rmama mahimā prakāśyate|
11 I will not be [staying] in the world any longer. I will be coming back to you. They, however, will be [here] in the world [among those who are opposed to you]. [My] Holy Father, protect them from spiritual harm by your power [MTY], the power that you gave me, in order that they may be united as we are united.
sāmpratam asmin jagati mamāvasthiteḥ śeṣam abhavat ahaṁ tava samīpaṁ gacchāmi kintu te jagati sthāsyanti; he pavitra pitarāvayo ryathaikatvamāste tathā teṣāmapyekatvaṁ bhavati tadarthaṁ yāllokān mahyam adadāstān svanāmnā rakṣa|
12 While I have been with them, I have [completely] protected them by the power [MTY] that you gave me. As a result, only one of them will be eternally separated from you. He is the one who was doomed to be eternally separated from you. [That has happened] to fulfill [what a prophet wrote] in the Scriptures [would happen].
yāvanti dināni jagatyasmin taiḥ sahāhamāsaṁ tāvanti dināni tān tava nāmnāhaṁ rakṣitavān; yāllokān mahyam adadāstān sarvvān ahamarakṣaṁ, teṣāṁ madhye kevalaṁ vināśapātraṁ hāritaṁ tena dharmmapustakasya vacanaṁ pratyakṣaṁ bhavati|
13 [Father], now I am about to return to you. I have said these things while I am still [here] in the world in order that my [disciples] may fully experience being joyful, as I have been joyful.
kintvadhunā tava sannidhiṁ gacchāmi mayā yathā teṣāṁ sampūrṇānando bhavati tadarthamahaṁ jagati tiṣṭhan etāḥ kathā akathayam|
14 I have given them your message. As a result, those who are opposed to you [MTY] have hated them, because [my disciples] do not belong to those who oppose you [MTY], just like I do not belong to those who oppose you [MTY].
tavopadeśaṁ tebhyo'dadāṁ jagatā saha yathā mama sambandho nāsti tathā jajatā saha teṣāmapi sambandhābhāvāj jagato lokāstān ṛtīyante|
15 I am asking you, not that you take them out of this world, but instead that you protect them from [Satan], the evil one.
tvaṁ jagatastān gṛhāṇeti na prārthaye kintvaśubhād rakṣeti prārthayeham|
16 They do not belong to those who are opposed to you [MTY], just like I also do not belong to them.
ahaṁ yathā jagatsambandhīyo na bhavāmi tathā tepi jagatsambandhīyā na bhavanti|
17 Set [my disciples] apart so that they may (completely belong to/serve) you, by [enabling them to live in accordance with] what is true. Your message is true.
tava satyakathayā tān pavitrīkuru tava vākyameva satyaṁ|
18 Just like you sent me here into this world, now I surely will be sending them [to other places] in [MTY] the world.
tvaṁ yathā māṁ jagati prairayastathāhamapi tān jagati prairayaṁ|
19 I dedicate myself to completely belong to you, in order that they also may truly be dedicated {dedicate themselves} completely to you.”
teṣāṁ hitārthaṁ yathāhaṁ svaṁ pavitrīkaromi tathā satyakathayā tepi pavitrībhavantu|
20 “I am praying not only for these [eleven disciples]. I am praying also for those who [will] believe in me as a result of [hearing] their message.
kevalaṁ eteṣāmarthe prārthaye'ham iti na kintveteṣāmupadeśena ye janā mayi viśvasiṣyanti teṣāmapyarthe prārtheye'ham|
21 [My] Father, [I want] all of them to be united, just like I am united with you because of my relationship with you, and as you are united with me because of your relationship with me. I also want them to be united with us. [I want that to happen] so that those who do not know you [MTY] may know that you sent me.
he pitasteṣāṁ sarvveṣām ekatvaṁ bhavatu tava yathā mayi mama ca yathā tvayyekatvaṁ tathā teṣāmapyāvayorekatvaṁ bhavatu tena tvaṁ māṁ preritavān iti jagato lokāḥ pratiyantu|
22 I have honored my disciples just like you honored me, in order that they may be united, as we are united.
yathāvayorekatvaṁ tathā teṣāmapyekatvaṁ bhavatu teṣvahaṁ mayi ca tvam itthaṁ teṣāṁ sampūrṇamekatvaṁ bhavatu, tvaṁ preritavān tvaṁ mayi yathā prīyase ca tathā teṣvapi prītavān etadyathā jagato lokā jānanti
23 I want them to be united just like they are united with me and as you are united with me. May they be completely united, in order that those who do not belong to you [MTY] may know that you sent me and that you have loved them just like you have loved me.
tadarthaṁ tvaṁ yaṁ mahimānaṁ mahyam adadāstaṁ mahimānam ahamapi tebhyo dattavān|
24 [My] Father, I want [the disciples] you have brought to me to [some day] be with me [in heaven], where I will be. I want them to see my greatness. I want them to see the greatness you gave me because you loved me. You gave me that greatness before you created the world.
he pita rjagato nirmmāṇāt pūrvvaṁ mayi snehaṁ kṛtvā yaṁ mahimānaṁ dattavān mama taṁ mahimānaṁ yathā te paśyanti tadarthaṁ yāllokān mahyaṁ dattavān ahaṁ yatra tiṣṭhāmi tepi yathā tatra tiṣṭhanti mamaiṣā vāñchā|
25 [My] righteous Father, although the people who do not belong to you [MTY] do not know what you [are like], I know what you [are like], and my disciples know that you sent me.
he yathārthika pita rjagato lokaistvayyajñātepi tvāmahaṁ jāne tvaṁ māṁ preritavān itīme śiṣyā jānanti|
26 I have revealed to them [what] you [are like], and I will continue to reveal to them [what] you [are like]. I will do that in order that they may love [others] just like you love me, and in order that I may be in them [by my Spirit].”
yathāhaṁ teṣu tiṣṭhāmi tathā mayi yena premnā premākarostat teṣu tiṣṭhati tadarthaṁ tava nāmāhaṁ tān jñāpitavān punarapi jñāpayiṣyāmi|

< John 17 >