< John 16 >

1 [Jesus continued by saying to us], “I have told you these things in order that you will not stop trusting in me [when people] ([cause you to suffer/persecute you]).
yuṣmākaṁ yathā vādhā na jāyate tadarthaṁ yuṣmān etāni sarvvavākyāni vyāharaṁ|
2 They will not allow you to worship in (synagogues/[their] meeting places). In fact, there will be a time when anyone who kills you will think that he is serving God [by doing that].
lokā yuṣmān bhajanagṛhebhyo dūrīkariṣyanti tathā yasmin samaye yuṣmān hatvā īśvarasya tuṣṭi janakaṁ karmmākurmma iti maṁsyante sa samaya āgacchanti|
3 They will do such things because they have never known who I [really am], nor who [my] Father [is].
te pitaraṁ māñca na jānanti, tasmād yuṣmān pratīdṛśam ācariṣyanti|
4 I have told you these things in order that when [they start] ([to cause you to suffer]/to [persecute you]) [MTY], you will remember that I warned you. I did not tell you these things when you first started [to accompany me] [MTY] because I was with you, [and they were causing trouble for me, not for you].”
ato hetāḥ samaye samupasthite yathā mama kathā yuṣmākaṁ manaḥsuḥ samupatiṣṭhati tadarthaṁ yuṣmābhyam etāṁ kathāṁ kathayāmi yuṣmābhiḥ sārddham ahaṁ tiṣṭhan prathamaṁ tāṁ yuṣmabhyaṁ nākathayaṁ|
5 “Now I am [about to] return to the one who sent me. But [I am disappointed that] none of you is asking me, ‘Where are you going?’
sāmprataṁ svasya prerayituḥ samīpaṁ gacchāmi tathāpi tvaṁ kka gacchasi kathāmetāṁ yuṣmākaṁ kopi māṁ na pṛcchati|
6 Instead, because I have told you these things, you are very sad.
kintu mayoktābhirābhiḥ kathābhi ryūṣmākam antaḥkaraṇāni duḥkhena pūrṇānyabhavan|
7 But the truth is that it is good for you that I am going away, because if I do not go away, the [Holy Spirit], who will (encourage/be like a legal counsel for) you will not come to you. But when I go, I will send him to you.
tathāpyahaṁ yathārthaṁ kathayāmi mama gamanaṁ yuṣmākaṁ hitārthameva, yato heto rgamane na kṛte sahāyo yuṣmākaṁ samīpaṁ nāgamiṣyati kintu yadi gacchāmi tarhi yuṣmākaṁ samīpe taṁ preṣayiṣyāmi|
8 When he comes, he will prove that those who do not belong to God [MTY] [are wrong about what is] sinful and about who is really righteous and about whom [God will] judge [and condemn for their sin].
tataḥ sa āgatya pāpapuṇyadaṇḍeṣu jagato lokānāṁ prabodhaṁ janayiṣyati|
9 [He will tell people that their greatest] sin is that they do not believe in me.
te mayi na viśvasanti tasmāddhetoḥ pāpaprabodhaṁ janayiṣyati|
10 [He will tell people that] because I am going [back] to my Father, and you will no longer see me, [you will know that I am the one who was truly] righteous.
yuṣmākam adṛśyaḥ sannahaṁ pituḥ samīpaṁ gacchāmi tasmād puṇye prabodhaṁ janayiṣyati|
11 [He will tell people that the fact] that [God] has already determined that [he] will punish [Satan], the one who rules this world, shows that [some day God] will also punish [those who do not belong to him].
etajjagato'dhipati rdaṇḍājñāṁ prāpnoti tasmād daṇḍe prabodhaṁ janayiṣyati|
12 I have many more things that [I would like] to tell you, but you are not able to accept them now.
yuṣmabhyaṁ kathayituṁ mamānekāḥ kathā āsate, tāḥ kathā idānīṁ yūyaṁ soḍhuṁ na śaknutha;
13 But [God’s] Spirit is the one who will teach you [God’s] truth. When he comes, he will guide you so that you [understand] all [spiritual] truth. He will not speak from his own [authority]. Instead, it is the things that he hears [my Father say] that he will tell you. He will also tell you about things that will happen [later].
kintu satyamaya ātmā yadā samāgamiṣyati tadā sarvvaṁ satyaṁ yuṣmān neṣyati, sa svataḥ kimapi na vadiṣyati kintu yacchroṣyati tadeva kathayitvā bhāvikāryyaṁ yuṣmān jñāpayiṣyati|
14 He will honor me by revealing my [truth] to you.
mama mahimānaṁ prakāśayiṣyati yato madīyāṁ kathāṁ gṛhītvā yuṣmān bodhayiṣyati|
15 Everything that [my] Father has is mine. That is why I said that the Spirit is able to reveal my truth to you.”
pitu ryadyad āste tat sarvvaṁ mama tasmād kāraṇād avādiṣaṁ sa madīyāṁ kathāṁ gṛhītvā yuṣmān bodhayiṣyati|
16 “After a short time [I will leave you, and] you will not see me. Then a short time [after that] you will see me [again].”
kiyatkālāt paraṁ yūyaṁ māṁ draṣṭuṁ na lapsyadhve kintu kiyatkālāt paraṁ puna rdraṣṭuṁ lapsyadhve yatohaṁ pituḥ samīpaṁ gacchāmi|
17 [So] some of us said to each other, “What does he mean by saying ‘After a short time you will not see me,’ and ‘A short time after that you will see me again’? And [what does he mean by] ‘Because I am going back to [my] Father’?”
tataḥ śiṣyāṇāṁ kiyanto janāḥ parasparaṁ vaditum ārabhanta, kiyatkālāt paraṁ māṁ draṣṭuṁ na lapsyadhve kintu kiyatkālāt paraṁ puna rdraṣṭuṁ lapsyadhve yatohaṁ pituḥ samīpaṁ gacchāmi, iti yad vākyam ayaṁ vadati tat kiṁ?
18 We kept asking each other, “What [does he mean by] saying ‘After a little while’? We do not understand what he is saying.”
tataḥ kiyatkālāt param iti tasya vākyaṁ kiṁ? tasya vākyasyābhiprāyaṁ vayaṁ boddhuṁ na śaknumastairiti
19 Jesus realized that we wanted to ask him [about that]. So he said to us, “You are asking [RHQ] each other [what I meant] when I said, ‘After a short time you will not see me, and then a short time [after that] you will see me [again].’
nigadite yīśusteṣāṁ praśnecchāṁ jñātvā tebhyo'kathayat kiyatkālāt paraṁ māṁ draṣṭuṁ na lapsyadhve, kintu kiyatkālāt paraṁ pūna rdraṣṭuṁ lapsyadhve, yāmimāṁ kathāmakathayaṁ tasyā abhiprāyaṁ kiṁ yūyaṁ parasparaṁ mṛgayadhve?
20 Listen to this carefully: [After I] ([leave you/die]), those who oppose God [MTY] will be happy, but you will be sad. But [later] you will stop being sad and you will become joyful.
yuṣmānaham atiyathārthaṁ vadāmi yūyaṁ krandiṣyatha vilapiṣyatha ca, kintu jagato lokā ānandiṣyanti; yūyaṁ śokākulā bhaviṣyatha kintu śokāt paraṁ ānandayuktā bhaviṣyatha|
21 A woman who is about to bear a child feels pain, because that is [what happens] [MTY] [at] that time. But after her baby is born, she forgets that pain, because she is very joyful that her child has been born.
prasavakāla upasthite nārī yathā prasavavedanayā vyākulā bhavati kintu putre bhūmiṣṭhe sati manuṣyaiko janmanā naraloke praviṣṭa ityānandāt tasyāstatsarvvaṁ duḥkhaṁ manasi na tiṣṭhati,
22 It will be the same with you. [I will soon die and] you will be sad. But after that, I will see you again. Then you will be joyful, and no one will be able to stop you from being joyful.
tathā yūyamapi sāmprataṁ śokākulā bhavatha kintu punarapi yuṣmabhyaṁ darśanaṁ dāsyāmi tena yuṣmākam antaḥkaraṇāni sānandāni bhaviṣyanti, yuṣmākaṁ tam ānandañca kopi harttuṁ na śakṣyati|
23 When that happens, you will not ask me any questions [about anything]. Listen to this carefully: [After that happens, my] Father will do for you anything you ask, because of his relationship with me [MTY].
tasmin divase kāmapi kathāṁ māṁ na prakṣyatha| yuṣmānaham atiyathārthaṁ vadāmi, mama nāmnā yat kiñcid pitaraṁ yāciṣyadhve tadeva sa dāsyati|
24 Up to the present time, using my authority you have not asked [God to do] anything for you [MTY]. Now keep asking [him for things that you need. If you do that], you will receive them, and then you will be completely joyful.
pūrvve mama nāmnā kimapi nāyācadhvaṁ, yācadhvaṁ tataḥ prāpsyatha tasmād yuṣmākaṁ sampūrṇānando janiṣyate|
25 Although I have been speaking these things using figurative language, there will soon be a time when I will no longer use that kind of language. Instead, I will tell you plainly (about my Father/what my Father [wants]).
upamākathābhiḥ sarvvāṇyetāni yuṣmān jñāpitavān kintu yasmin samaye upamayā noktvā pituḥ kathāṁ spaṣṭaṁ jñāpayiṣyāmi samaya etādṛśa āgacchati|
26 At that time, you will ask [him for things] (because you belong to me/with my authority) [MTY]. I will not [need to] ask [my] Father to do what you ask.
tadā mama nāmnā prārthayiṣyadhve 'haṁ yuṣmannimittaṁ pitaraṁ vineṣye kathāmimāṁ na vadāmi;
27 [My] Father himself loves you because you have loved me and because you have believed that I came from God [my Father], [so he wants you to ask] him (OR, [so he does not need anyone to persuade] him [to help you])
yato yūyaṁ mayi prema kurutha, tathāham īśvarasya samīpād āgatavān ityapi pratītha, tasmād kāraṇāt kāraṇāt pitā svayaṁ yuṣmāsu prīyate|
28 I came from [my] Father into this world. Very soon I will be leaving this world and going [back] to my Father.”
pituḥ samīpājjajad āgatosmi jagat parityajya ca punarapi pituḥ samīpaṁ gacchāmi|
29 Then [we], his disciples, said, “Now you are speaking plainly, without using figurative language.
tadā śiṣyā avadan, he prabho bhavān upamayā noktvādhunā spaṣṭaṁ vadati|
30 Now we understand that you know everything. You do not need anyone to ask you questions [about anything, because you know what we want to ask before we ask you]. That [also] leads us to believe that you came from God.”
bhavān sarvvajñaḥ kenacit pṛṣṭo bhavitumapi bhavataḥ prayojanaṁ nāstītyadhunāsmākaṁ sthirajñānaṁ jātaṁ tasmād bhavān īśvarasya samīpād āgatavān ityatra vayaṁ viśvasimaḥ|
31 Jesus replied, “Now you [RHQ] say that you believe [that I came from God].
tato yīśuḥ pratyavādīd idānīṁ kiṁ yūyaṁ viśvasitha?
32 But listen! There will soon be a time, and that time is already here, when you will all run away! Each of you will run away to your own home. You will leave me, and I will be alone. But I will not [really] be alone [at that time], because [my] Father is always with me.
paśyata sarvve yūyaṁ vikīrṇāḥ santo mām ekākinaṁ pīratyajya svaṁ svaṁ sthānaṁ gamiṣyatha, etādṛśaḥ samaya āgacchati varaṁ prāyeṇopasthitavān; tathāpyahaṁ naikākī bhavāmi yataḥ pitā mayā sārddham āste|
33 I have told you these things in order that you may have [inner] peace because of your relationship with me. In this world you will have trouble. But be courageous! I have defeated those who are opposed to me [MTY], and [you can defeat them, too]!”
yathā mayā yuṣmākaṁ śānti rjāyate tadartham etāḥ kathā yuṣmabhyam acakathaṁ; asmin jagati yuṣmākaṁ kleśo ghaṭiṣyate kintvakṣobhā bhavata yato mayā jagajjitaṁ|

< John 16 >