< Luke 10 >

1 After this, the Lord appointed seventy others and sent them on ahead, two by two, to every town and place where he himself was about to go.
tata. h para. m prabhuraparaan saptati"si. syaan niyujya svaya. m yaani nagaraa. ni yaani sthaanaani ca gami. syati taani nagaraa. ni taani sthaanaani ca prati dvau dvau janau prahitavaan|
2 He said to them, “The harvest is plentiful, but the workers are few. Therefore ask the Lord of the harvest to send out workers into his harvest.
tebhya. h kathayaamaasa ca "sasyaani bahuuniiti satya. m kintu chedakaa alpe; tasmaaddheto. h "sasyak. setre chedakaan aparaanapi pre. sayitu. m k. setrasvaamina. m praarthayadhva. m|
3 Now go on your way. Behold, I am sending you out like lambs in the midst of wolves.
yuuya. m yaata, pa"syata, v. rkaa. naa. m madhye me. sa"saavakaaniva yu. smaan prahi. nomi|
4 Carry no moneybag, no knapsack, and no sandals; and do not greet anyone on the road.
yuuya. m k. sudra. m mahad vaa vasanasampu. taka. m paadukaa"sca maa g. rhliita, maargamadhye kamapi maa namata ca|
5 Whenever you enter a house, first say, ‘May peace be upon this house!’
apara nca yuuya. m yad yat nive"sana. m pravi"satha tatra nive"sanasyaasya ma"ngala. m bhuuyaaditi vaakya. m prathama. m vadata|
6 If there is a son of peace there, your peace will rest upon him. But if not, it will return to you.
tasmaat tasmin nive"sane yadi ma"ngalapaatra. m sthaasyati tarhi tanma"ngala. m tasya bhavi. syati, nocet yu. smaan prati paraavartti. syate|
7 Remain in the same house, eating and drinking whatever they provide, for the worker is worthy of his wages. Do not go from house to house.
apara nca te yatki ncid daasyanti tadeva bhuktvaa piitvaa tasminnive"sane sthaasyatha; yata. h karmmakaarii jano bh. rtim arhati; g. rhaad g. rha. m maa yaasyatha|
8 Whenever you enter a town and they receive you, eat what is set before you.
anyacca yu. smaasu kimapi nagara. m pravi. s.te. su lokaa yadi yu. smaakam aatithya. m kari. syanti, tarhi yat khaadyam upasthaasyanti tadeva khaadi. syatha|
9 Heal the sick in that city and say to them, ‘The kingdom of God has drawn near to you.’
tannagarasthaan rogi. na. h svasthaan kari. syatha, ii"svariiya. m raajya. m yu. smaakam antikam aagamat kathaametaa nca pracaarayi. syatha|
10 But whenever you enter a town and they do not receive you, go out into its streets and say,
kintu kimapi pura. m yu. smaasu pravi. s.te. su lokaa yadi yu. smaakam aatithya. m na kari. syanti, tarhi tasya nagarasya panthaana. m gatvaa kathaametaa. m vadi. syatha,
11 ‘Even the dust that clings to us from your town we wipe off against you. Yet know this: The kingdom of God has drawn near to you.’
yu. smaaka. m nagariiyaa yaa dhuulyo. asmaasu samalagan taa api yu. smaaka. m praatikuulyena saak. syaartha. m sampaatayaama. h; tathaapii"svararaajya. m yu. smaaka. m samiipam aagatam iti ni"scita. m jaaniita|
12 I tell you, on that day it will be more tolerable for Sodom than for that town.
aha. m yu. smabhya. m yathaartha. m kathayaami, vicaaradine tasya nagarasya da"saata. h sidomo da"saa sahyaa bhavi. syati|
13 “Woe to yoʋ, Chorazin! Woe to yoʋ, Bethsaida! For if the miracles that were done in you had been done in Tyre and Sidon, they would have repented long ago, sitting in sackcloth and ashes.
haa haa koraasiin nagara, haa haa baitsaidaanagara yuvayormadhye yaad. r"saani aa"scaryyaa. ni karmmaa. nyakriyanta, taani karmmaa. ni yadi sorasiidono rnagarayorakaari. syanta, tadaa ito bahudinapuurvva. m tannivaasina. h "sa. navastraa. ni paridhaaya gaatre. su bhasma vilipya samupavi"sya samakhetsyanta|
14 But it will be more tolerable at the judgment for Tyre and Sidon than for you.
ato vicaaradivase yu. smaaka. m da"saata. h sorasiidonnivaasinaa. m da"saa sahyaa bhavi. syati|
15 And yoʋ, Capernaum, who have been exalted to heaven, will be brought down to Hades. (Hadēs g86)
he kapharnaahuum, tva. m svarga. m yaavad unnataa kintu naraka. m yaavat nyagbhavi. syasi| (Hadēs g86)
16 “He who listens to you listens to me; he who rejects you rejects me, and he who rejects me rejects him who sent me.”
yo jano yu. smaaka. m vaakya. m g. rhlaati sa mamaiva vaakya. m g. rhlaati; ki nca yo jano yu. smaakam avaj naa. m karoti sa mamaivaavaj naa. m karoti; yo jano mamaavaj naa. m karoti ca sa matprerakasyaivaavaj naa. m karoti|
17 When the seventy returned, they were joyful and said, “Lord, even the demons submit to us in yoʋr name.”
atha te saptati"si. syaa aanandena pratyaagatya kathayaamaasu. h, he prabho bhavato naamnaa bhuutaa apyasmaaka. m va"siibhavanti|
18 He said to them, “I watched Satan fall from heaven like lightning.
tadaanii. m sa taan jagaada, vidyutamiva svargaat patanta. m "saitaanam adar"sam|
19 Behold, I am giving you authority to tread on serpents and scorpions, and to overcome all the power of the enemy, and nothing at all will harm you.
pa"syata sarpaan v. r"scikaan ripo. h sarvvaparaakramaa. m"sca padatalai rdalayitu. m yu. smabhya. m "sakti. m dadaami tasmaad yu. smaaka. m kaapi haani rna bhavi. syati|
20 Nevertheless, do not rejoice that the spirits submit to you, but rejoice that your names are written in heaven.”
bhuutaa yu. smaaka. m va"siibhavanti, etannimittat maa samullasata, svarge yu. smaaka. m naamaani likhitaani santiiti nimitta. m samullasata|
21 At that same hour Jesus rejoiced in the Spirit and said, “I praise yoʋ, Father, Lord of heaven and earth, because yoʋ have hidden these things from the wise and intelligent, and revealed them to infants. Yes, Father, for so it was well-pleasing in yoʋr sight.”
tadgha. tikaayaa. m yii"su rmanasi jaataahlaada. h kathayaamaasa he svargap. rthivyorekaadhipate pitastva. m j naanavataa. m vidu. saa nca lokaanaa. m purastaat sarvvametad aprakaa"sya baalakaanaa. m purastaat praakaa"saya etasmaaddhetostvaa. m dhanya. m vadaami, he pitarittha. m bhavatu yad etadeva tava gocara uttamam|
22 Then he turned to the disciples and said, “All things have been delivered to me by my Father. No one knows who the Son is except the Father, and no one knows who the Father is except the Son, and anyone to whom the Son chooses to reveal him.”
pitraa sarvvaa. ni mayi samarpitaani pitara. m vinaa kopi putra. m na jaanaati ki nca putra. m vinaa yasmai janaaya putrasta. m prakaa"sitavaan ta nca vinaa kopi pitara. m na jaanaati|
23 Then he turned to the disciples and said privately, “Blessed are the eyes that see what you see!
tapa. h para. m sa "si. syaan prati paraav. rtya gupta. m jagaada, yuuyametaani sarvvaa. ni pa"syatha tato yu. smaaka. m cak. suu. m.si dhanyaani|
24 For I tell you that many prophets and kings wished to see the things you see but did not see them, and to hear the things you hear but did not hear them.”
yu. smaanaha. m vadaami, yuuya. m yaani sarvvaa. ni pa"syatha taani bahavo bhavi. syadvaadino bhuupataya"sca dra. s.tumicchantopi dra. s.tu. m na praapnuvan, yu. smaabhi ryaa yaa. h kathaa"sca "sruuyante taa. h "srotumicchantopi "srotu. m naalabhanta|
25 And behold, a lawyer stood up to test Jesus, saying, “Teacher, what must I do to inherit eternal life?” (aiōnios g166)
anantaram eko vyavasthaapaka utthaaya ta. m pariik. situ. m papraccha, he upade"saka anantaayu. sa. h praaptaye mayaa ki. m kara. niiya. m? (aiōnios g166)
26 Jesus said to him, “What is written in the law? How do yoʋ read it?”
yii"su. h pratyuvaaca, atraarthe vyavasthaayaa. m ki. m likhitamasti? tva. m kiid. rk pa. thasi?
27 He answered, “Yoʋ shall love the Lord yoʋr God with all yoʋr heart, with all yoʋr soul, with all yoʋr strength, and with all yoʋr mind; and yoʋ shall love yoʋr neighbor as yoʋrself.”
tata. h sovadat, tva. m sarvvaanta. hkara. nai. h sarvvapraa. nai. h sarvva"saktibhi. h sarvvacittai"sca prabhau parame"svare prema kuru, samiipavaasini svavat prema kuru ca|
28 Jesus said to him, “Yoʋ have answered correctly; do this and yoʋ will live.”
tadaa sa kathayaamaasa, tva. m yathaartha. m pratyavoca. h, ittham aacara tenaiva jiivi. syasi|
29 But wishing to justify himself, he said to Jesus, “And who is my neighbor?”
kintu sa jana. h sva. m nirddo. sa. m j naapayitu. m yii"su. m papraccha, mama samiipavaasii ka. h? tato yii"su. h pratyuvaaca,
30 Jesus replied, “A man was going down to Jericho from Jerusalem and fell among robbers. They stripped him, beat him, and went away, leaving him as he was, half dead.
eko jano yiruu"saalampuraad yiriihopura. m yaati, etarhi dasyuunaa. m kare. su patite te tasya vastraadika. m h. rtavanta. h tamaahatya m. rtapraaya. m k. rtvaa tyaktvaa yayu. h|
31 Now a priest happened to be going down that road, but when he saw the man, he passed by on the other side.
akasmaad eko yaajakastena maarge. na gacchan ta. m d. r.s. tvaa maargaanyapaar"svena jagaama|
32 In the same way, a Levite, when he came to that place and saw him, passed by on the other side.
ittham eko leviiyastatsthaana. m praapya tasyaantika. m gatvaa ta. m vilokyaanyena paar"svena jagaama|
33 But a Samaritan, who was on a journey, came to where the man was, and when he saw him, he was moved with compassion.
kintveka. h "somiro. niiyo gacchan tatsthaana. m praapya ta. m d. r.s. tvaadayata|
34 He went over to him and bandaged his wounds, pouring oil and wine on them. Then he put him on his own animal, brought him to an inn, and took care of him.
tasyaantika. m gatvaa tasya k. sate. su taila. m draak. saarasa nca prak. sipya k. sataani baddhvaa nijavaahanopari tamupave"sya pravaasiiyag. rham aaniiya ta. m si. seve|
35 On the next day, when he was departing, he took out two denarii, gave them to the innkeeper, and said to him, ‘Take care of him, and whatever more yoʋ spend I will repay to yoʋ when I return.’
parasmin divase nijagamanakaale dvau mudraapaadau tadg. rhasvaamine dattvaavadat janamena. m sevasva tatra yo. adhiko vyayo bhavi. syati tamaha. m punaraagamanakaale pari"sotsyaami|
36 Now which of these three do yoʋ think was a neighbor to the man who fell among the robbers?”
e. saa. m trayaa. naa. m madhye tasya dasyuhastapatitasya janasya samiipavaasii ka. h? tvayaa ki. m budhyate?
37 The lawyer said, “The one who showed him mercy.” So Jesus said to him, “Go and do likewise.”
tata. h sa vyavasthaapaka. h kathayaamaasa yastasmin dayaa. m cakaara| tadaa yii"su. h kathayaamaasa tvamapi gatvaa tathaacara|
38 As Jesus and his disciples went along, he entered a village, and a woman named Martha welcomed him into her home.
tata. h para. m te gacchanta eka. m graama. m pravivi"su. h; tadaa marthaanaamaa strii svag. rhe tasyaatithya. m cakaara|
39 She had a sister named Mary, who sat at Jesus' feet and listened to what he was saying.
tasmaat mariyam naamadheyaa tasyaa bhaginii yii"so. h padasamiipa uvavi"sya tasyopade"sakathaa. m "srotumaarebhe|
40 But Martha was distracted by the many preparations that had to be made. So she came up to Jesus and said, “Lord, do yoʋ not care that my sister has left me to make all the preparations alone? Tell her then to assist me.”
kintu marthaa naanaaparicaryyaayaa. m vyagraa babhuuva tasmaaddhetostasya samiipamaagatya babhaa. se; he prabho mama bhaginii kevala. m mamopari sarvvakarmma. naa. m bhaaram arpitavatii tatra bhavataa ki ncidapi na mano nidhiiyate kim? mama saahaayya. m karttu. m bhavaan taamaadi"satu|
41 But Jesus answered her, “Martha, Martha, yoʋ are anxious and troubled about many things,
tato yii"su. h pratyuvaaca he marthe he marthe, tva. m naanaakaaryye. su cintitavatii vyagraa caasi,
42 but only one thing is necessary. Mary has chosen the good portion, and it will not be taken away from her.”
kintu prayojaniiyam ekamaatram aaste| apara nca yamuttama. m bhaaga. m kopi harttu. m na "saknoti saeva mariyamaa v. rta. h|

< Luke 10 >