< Luke 20 >

1 And on one of those days, as he was teaching the people in the temple, and preaching, the chief priests and Scribes, with the Elders, came upon him,
athaikadā yīśu rmanidarē susaṁvādaṁ pracārayan lōkānupadiśati, ētarhi pradhānayājakā adhyāpakāḥ prāñcaśca tannikaṭamāgatya papracchuḥ
2 and said to him: Tell us, by what authority thou doest these things? And who is it, that gave thee this authority?
kayājñayā tvaṁ karmmāṇyētāni karōṣi? kō vā tvāmājñāpayat? tadasmān vada|
3 Jesus answered, and said to them: I also will ask you a word, and tell ye me.
sa pratyuvāca, tarhi yuṣmānapi kathāmēkāṁ pr̥cchāmi tasyōttaraṁ vadata|
4 The baptism of John, was it from heaven, or from men?
yōhanō majjanam īśvarasya mānuṣāṇāṁ vājñātō jātaṁ?
5 And they reasoned with themselves, and said: If we say, From heaven; he will say to us, And why did ye not believe him?
tatastē mithō vivicya jagaduḥ, yadīśvarasya vadāmastarhi taṁ kutō na pratyaita sa iti vakṣyati|
6 But if we say, From men; all the people will stone us; for they are persuaded that John was a prophet.
yadi manuṣyasyēti vadāmastarhi sarvvē lōkā asmān pāṣāṇai rhaniṣyanti yatō yōhan bhaviṣyadvādīti sarvvē dr̥ḍhaṁ jānanti|
7 And they said to him: We do not know, whence it was.
ataēva tē pratyūcuḥ kasyājñayā jātam iti vaktuṁ na śaknumaḥ|
8 Jesus said to them: Neither do I tell you, by what authority I do these things.
tadā yīśuravadat tarhi kayājñayā karmmāṇyētāti karōmīti ca yuṣmān na vakṣyāmi|
9 And he began to utter this similitude to the people: A certain man planted a vineyard, and leased it to cultivators, and went abroad for a long time.
atha lōkānāṁ sākṣāt sa imāṁ dr̥ṣṭāntakathāṁ vaktumārēbhē, kaścid drākṣākṣētraṁ kr̥tvā tat kṣētraṁ kr̥ṣīvalānāṁ hastēṣu samarpya bahukālārthaṁ dūradēśaṁ jagāma|
10 And in time, he sent his servant to the cultivators, that they might give him of the fruits of the vineyard. But the cultivators beat him, and sent him away empty.
atha phalakālē phalāni grahītu kr̥ṣīvalānāṁ samīpē dāsaṁ prāhiṇōt kintu kr̥ṣīvalāstaṁ prahr̥tya riktahastaṁ visasarjuḥ|
11 And again he sent another servant; and him also they beat, and treated with rudeness, and sent empty away.
tataḥ sōdhipatiḥ punaranyaṁ dāsaṁ prēṣayāmāsa, tē tamapi prahr̥tya kuvyavahr̥tya riktahastaṁ visasr̥juḥ|
12 And again he sent the third. And they wounded him, and cast him out.
tataḥ sa tr̥tīyavāram anyaṁ prāhiṇōt tē tamapi kṣatāṅgaṁ kr̥tvā bahi rnicikṣipuḥ|
13 The lord of the vineyard said: What shall I do? I will send my dear son. Perhaps they will look upon him, and be ashamed.
tadā kṣētrapati rvicārayāmāsa, mamēdānīṁ kiṁ karttavyaṁ? mama priyē putrē prahitē tē tamavaśyaṁ dr̥ṣṭvā samādariṣyantē|
14 But when the cultivators saw him, they reasoned with themselves, and said: This is the heir; come, let us kill him, and the inheritance will be ours.
kintu kr̥ṣīvalāstaṁ nirīkṣya parasparaṁ vivicya prōcuḥ, ayamuttarādhikārī āgacchatainaṁ hanmastatōdhikārōsmākaṁ bhaviṣyati|
15 And they cast him out of the vineyard, and slew him. What therefore will the lord of the vineyard do to them?
tatastē taṁ kṣētrād bahi rnipātya jaghnustasmāt sa kṣētrapatistān prati kiṁ kariṣyati?
16 He will come, and destroy those cultivators, and will lease the vineyard to others. And when they heard it, they said: This shall not be.
sa āgatya tān kr̥ṣīvalān hatvā parēṣāṁ hastēṣu tatkṣētraṁ samarpayiṣyati; iti kathāṁ śrutvā tē 'vadan ētādr̥śī ghaṭanā na bhavatu|
17 And he looked upon them, and said: What is that which is written, The stone, which the builders rejected, is become the chief corner stone?
kintu yīśustānavalōkya jagāda, tarhi, sthapatayaḥ kariṣyanti grāvāṇaṁ yantu tucchakaṁ| pradhānaprastaraḥ kōṇē sa ēva hi bhaviṣyati| ētasya śāstrīyavacanasya kiṁ tātparyyaṁ?
18 And whoever shall fall upon this stone, will be broken; and on whomsoever it shall fall, it will crush him in pieces.
aparaṁ tatpāṣāṇōpari yaḥ patiṣyati sa bhaṁkṣyatē kintu yasyōpari sa pāṣāṇaḥ patiṣyati sa tēna dhūlivac cūrṇībhaviṣyati|
19 And the chief priests and Scribes sought to lay hands on him, at that time; but they were afraid of the people; for they knew, that he spoke this similitude against them.
sōsmākaṁ viruddhaṁ dr̥ṣṭāntamimaṁ kathitavān iti jñātvā pradhānayājakā adhyāpakāśca tadaiva taṁ dhartuṁ vavāñchuḥ kintu lōkēbhyō bibhyuḥ|
20 And they sent to him spies, who feigned themselves righteous men, that they might insnare him in discourse, and deliver him up to a court, and to the authority of the president.
ataēva taṁ prati satarkāḥ santaḥ kathaṁ tadvākyadōṣaṁ dhr̥tvā taṁ dēśādhipasya sādhuvēśadhāriṇaścarān tasya samīpē prēṣayāmāsuḥ|
21 And they questioned him, and said to him: Teacher, we know that thou speakest and teachest correctly, and hast no respect of persons, but teachest the way of God in truth.
tadā tē taṁ papracchuḥ, hē upadēśaka bhavān yathārthaṁ kathayan upadiśati, kamapyanapēkṣya satyatvēnaiśvaraṁ mārgamupadiśati, vayamētajjānīmaḥ|
22 Is it lawful for us to pay head-money to Caesar, or not?
kaisararājāya karōsmābhi rdēyō na vā?
23 But he perceived their craftiness, and said: Why tempt ye me?
sa tēṣāṁ vañcanaṁ jñātvāvadat kutō māṁ parīkṣadhvē? māṁ mudrāmēkaṁ darśayata|
24 Show me a denarius. Whose is this image and superscription upon it? They said to him, Caesar's.
iha likhitā mūrtiriyaṁ nāma ca kasya? tē'vadan kaisarasya|
25 Jesus said to them: Then, give to Caesar what is Caesar's, and to God what is God's.
tadā sa uvāca, tarhi kaisarasya dravyaṁ kaisarāya datta; īśvarasya tu dravyamīśvarāya datta|
26 And they could not catch from him a word of accusation before the people: and they were surprised at his answers, and were silent.
tasmāllōkānāṁ sākṣāt tatkathāyāḥ kamapi dōṣaṁ dhartumaprāpya tē tasyōttarād āścaryyaṁ manyamānā mauninastasthuḥ|
27 And some of the Sadducees, who say there is no resurrection, came and questioned him,
aparañca śmaśānādutthānānaṅgīkāriṇāṁ sidūkināṁ kiyantō janā āgatya taṁ papracchuḥ,
28 and said to him: Teacher, Moses wrote to us, that if a man's brother die, who had a wife without children, his surviving brother shall take his wife, and raise up seed to his deceased brother.
hē upadēśaka śāstrē mūsā asmān pratīti lilēkha yasya bhrātā bhāryyāyāṁ satyāṁ niḥsantānō mriyatē sa tajjāyāṁ vivahya tadvaṁśam utpādayiṣyati|
29 Now, there were seven brothers; and the first took a wife, and died without children.
tathāca kēcit sapta bhrātara āsan tēṣāṁ jyēṣṭhō bhrātā vivahya nirapatyaḥ prāṇān jahau|
30 And the second took her to wife; and he died without children.
atha dvitīyastasya jāyāṁ vivahya nirapatyaḥ san mamāra| tr̥tīyaśca tāmēva vyuvāha;
31 And again, the third took her, and in like manner also all the seven; and they died, and left no children.
itthaṁ sapta bhrātarastāmēva vivahya nirapatyāḥ santō mamruḥ|
32 At last, the woman likewise died.
śēṣē sā strī ca mamāra|
33 In the resurrection, therefore, of which of them will she be the wife, for the seven took her?
ataēva śmaśānādutthānakālē tēṣāṁ saptajanānāṁ kasya sā bhāryyā bhaviṣyati? yataḥ sā tēṣāṁ saptānāmēva bhāryyāsīt|
34 Jesus said to them: The children of this world take wives, and wives are given to husbands. (aiōn g165)
tadā yīśuḥ pratyuvāca, ētasya jagatō lōkā vivahanti vāgdattāśca bhavanti (aiōn g165)
35 But they who are worthy of that world, and of the resurrection from the dead, do not take wives, nor are wives given to husbands. (aiōn g165)
kintu yē tajjagatprāptiyōgyatvēna gaṇitāṁ bhaviṣyanti śmaśānāccōtthāsyanti tē na vivahanti vāgdattāśca na bhavanti, (aiōn g165)
36 Neither can they die any more; for they are as the angels, and are the children of God, because they are children of the resurrection.
tē puna rna mriyantē kintu śmaśānādutthāpitāḥ santa īśvarasya santānāḥ svargīyadūtānāṁ sadr̥śāśca bhavanti|
37 But that the dead will arise, even Moses showed; for, at the bush, he maketh mention, while he saith: The Lord, the God of Abraham, the God of Isaac, and the God of Jacob.
adhikantu mūsāḥ stambōpākhyānē paramēśvara ībrāhīma īśvara ishāka īśvarō yākūbaścēśvara ityuktvā mr̥tānāṁ śmaśānād utthānasya pramāṇaṁ lilēkha|
38 Now God is not the God of the dead, but of the living; for they all live to him.
ataēva ya īśvaraḥ sa mr̥tānāṁ prabhu rna kintu jīvatāmēva prabhuḥ, tannikaṭē sarvvē jīvantaḥ santi|
39 And some of the Scribes answered, and said to him: Teacher, thou hast spoken well.
iti śrutvā kiyantōdhyāpakā ūcuḥ, hē upadēśaka bhavān bhadraṁ pratyuktavān|
40 And they did not again venture to question him, on any matter.
itaḥ paraṁ taṁ kimapi praṣṭaṁ tēṣāṁ pragalbhatā nābhūt|
41 And he said also to them: How do the Scribes say of Messiah, that he is the son of David?
paścāt sa tān uvāca, yaḥ khrīṣṭaḥ sa dāyūdaḥ santāna ētāṁ kathāṁ lōkāḥ kathaṁ kathayanti?
42 And David himself said, in the book of Psalms: The Lord said to my Lord, seat thyself at my right hand,
yataḥ mama prabhumidaṁ vākyamavadat paramēśvaraḥ| tava śatrūnahaṁ yāvat pādapīṭhaṁ karōmi na| tāvat kālaṁ madīyē tvaṁ dakṣapārśva upāviśa|
43 until I shall place thy foes under thy feet.
iti kathāṁ dāyūd svayaṁ gītagranthē'vadat|
44 If David, therefore, called him, My Lord; how is he his son?
ataēva yadi dāyūd taṁ prabhuṁ vadati, tarhi sa kathaṁ tasya santānō bhavati?
45 And while all the people heard, he said to his disciples:
paścād yīśuḥ sarvvajanānāṁ karṇagōcarē śiṣyānuvāca,
46 Beware of the Scribes, who choose to walk in long robes, and love a salutation in the streets, and the chief seats in the synagogues, and the chief couches at suppers:
yē'dhyāpakā dīrghaparicchadaṁ paridhāya bhramanti, haṭṭāpaṇayō rnamaskārē bhajanagēhasya prōccāsanē bhōjanagr̥hasya pradhānasthānē ca prīyantē
47 who eat up the houses of widows, under pretence that they prolong their prayers. They will receive a greater condemnation.
vidhavānāṁ sarvvasvaṁ grasitvā chalēna dīrghakālaṁ prārthayantē ca tēṣu sāvadhānā bhavata, tēṣāmugradaṇḍō bhaviṣyati|

< Luke 20 >