< Luke 20 >

1 AND it was on one of the days, while he taught the people in the temple and evangelized, the chief priests and scribes with the elders rose up against him,
athaikadā yīśu rmanidarē susaṁvādaṁ pracārayan lōkānupadiśati, ētarhi pradhānayājakā adhyāpakāḥ prāñcaśca tannikaṭamāgatya papracchuḥ
2 and said to him, Tell us by what authority thou doest these, and who is he who gave thee this authority?
kayājñayā tvaṁ karmmāṇyētāni karōṣi? kō vā tvāmājñāpayat? tadasmān vada|
3 Jeshu answered and said to them, I will also ask of you a word, and tell you me:
sa pratyuvāca, tarhi yuṣmānapi kathāmēkāṁ pr̥cchāmi tasyōttaraṁ vadata|
4 the baptism of Juchanon, from heaven was it, or from the sons of men?
yōhanō majjanam īśvarasya mānuṣāṇāṁ vājñātō jātaṁ?
5 But they reasoned within themselves, saying, If we shall say, From heaven, he saith to us, Why did you not believe him?
tatastē mithō vivicya jagaduḥ, yadīśvarasya vadāmastarhi taṁ kutō na pratyaita sa iti vakṣyati|
6 But if we shall say, From men, all the people will stone us; for they are persuaded that Juchanon was a prophet.
yadi manuṣyasyēti vadāmastarhi sarvvē lōkā asmān pāṣāṇai rhaniṣyanti yatō yōhan bhaviṣyadvādīti sarvvē dr̥ḍhaṁ jānanti|
7 And they said to him, We know not from whence it is.
ataēva tē pratyūcuḥ kasyājñayā jātam iti vaktuṁ na śaknumaḥ|
8 Jeshu saith to them, Nor tell I you by what authority I do these.
tadā yīśuravadat tarhi kayājñayā karmmāṇyētāti karōmīti ca yuṣmān na vakṣyāmi|
9 And he began to speak to the people this parable: A certain man planted a vinery, and let it to husbandmen, and removed for a great time.
atha lōkānāṁ sākṣāt sa imāṁ dr̥ṣṭāntakathāṁ vaktumārēbhē, kaścid drākṣākṣētraṁ kr̥tvā tat kṣētraṁ kr̥ṣīvalānāṁ hastēṣu samarpya bahukālārthaṁ dūradēśaṁ jagāma|
10 And at the season he sent his servant to the husbandmen that they should give him of the fruit of the vinery. But the husbandmen beat him, and sent him away empty.
atha phalakālē phalāni grahītu kr̥ṣīvalānāṁ samīpē dāsaṁ prāhiṇōt kintu kr̥ṣīvalāstaṁ prahr̥tya riktahastaṁ visasarjuḥ|
11 And he added and sent another servant; but they beat him also, and maltreated him, and sent him away empty.
tataḥ sōdhipatiḥ punaranyaṁ dāsaṁ prēṣayāmāsa, tē tamapi prahr̥tya kuvyavahr̥tya riktahastaṁ visasr̥juḥ|
12 And he added and sent a third; but they also wounded him, and cast him out.
tataḥ sa tr̥tīyavāram anyaṁ prāhiṇōt tē tamapi kṣatāṅgaṁ kr̥tvā bahi rnicikṣipuḥ|
13 The lord of the vinery saith, What shall I do? I will send my son, the beloved; now will they see him and reverence him.
tadā kṣētrapati rvicārayāmāsa, mamēdānīṁ kiṁ karttavyaṁ? mama priyē putrē prahitē tē tamavaśyaṁ dr̥ṣṭvā samādariṣyantē|
14 But when the husbandmen saw him, they reasoned among themselves, saying, This is the heir: come, let us kill him, and the inheritance will be ours.
kintu kr̥ṣīvalāstaṁ nirīkṣya parasparaṁ vivicya prōcuḥ, ayamuttarādhikārī āgacchatainaṁ hanmastatōdhikārōsmākaṁ bhaviṣyati|
15 And they cast him out of the vinery, and killed him. What therefore shall the lord of the vinery do to them?
tatastē taṁ kṣētrād bahi rnipātya jaghnustasmāt sa kṣētrapatistān prati kiṁ kariṣyati?
16 He will come and destroy those husbandmen, and will give the vinery to others. But when they heard, they said, May this not be!
sa āgatya tān kr̥ṣīvalān hatvā parēṣāṁ hastēṣu tatkṣētraṁ samarpayiṣyati; iti kathāṁ śrutvā tē 'vadan ētādr̥śī ghaṭanā na bhavatu|
17 But he beheld them, and said, And what is that which is written, The stone which the builders rejected is become the head of the corner?
kintu yīśustānavalōkya jagāda, tarhi, sthapatayaḥ kariṣyanti grāvāṇaṁ yantu tucchakaṁ| pradhānaprastaraḥ kōṇē sa ēva hi bhaviṣyati| ētasya śāstrīyavacanasya kiṁ tātparyyaṁ?
18 And every one who shall fall upon this stone shall be broken; and every one on whom it shall fall it will scatter him.
aparaṁ tatpāṣāṇōpari yaḥ patiṣyati sa bhaṁkṣyatē kintu yasyōpari sa pāṣāṇaḥ patiṣyati sa tēna dhūlivac cūrṇībhaviṣyati|
19 But the chief priests and Sophree sought to lay hands on him in that very hour; but they feared the people, for they knew that concerning them(selves) he had spoken this parable.
sōsmākaṁ viruddhaṁ dr̥ṣṭāntamimaṁ kathitavān iti jñātvā pradhānayājakā adhyāpakāśca tadaiva taṁ dhartuṁ vavāñchuḥ kintu lōkēbhyō bibhyuḥ|
20 And they sent to him spies, who should resemble just men, that they might take him in discourse, and deliver him to the judgment and to the authority of the governor.
ataēva taṁ prati satarkāḥ santaḥ kathaṁ tadvākyadōṣaṁ dhr̥tvā taṁ dēśādhipasya sādhuvēśadhāriṇaścarān tasya samīpē prēṣayāmāsuḥ|
21 And they asked him, and said to him, Doctor, we know that thou speakest and teachest rightly, neither dost thou deceive, but with integrity thou teachest the way of Aloha.
tadā tē taṁ papracchuḥ, hē upadēśaka bhavān yathārthaṁ kathayan upadiśati, kamapyanapēkṣya satyatvēnaiśvaraṁ mārgamupadiśati, vayamētajjānīmaḥ|
22 Is it lawful for us to give head-silver to Cesar or not?
kaisararājāya karōsmābhi rdēyō na vā?
23 But he understood their subtilty, and said, Why tempt you me?
sa tēṣāṁ vañcanaṁ jñātvāvadat kutō māṁ parīkṣadhvē? māṁ mudrāmēkaṁ darśayata|
24 Show me a dinara. Of whom upon it is the image and the inscription? But they said, Of Cesar.
iha likhitā mūrtiriyaṁ nāma ca kasya? tē'vadan kaisarasya|
25 Jeshu saith to them, Give then of Cesar's to Cesar, and of Aloha's unto Aloha.
tadā sa uvāca, tarhi kaisarasya dravyaṁ kaisarāya datta; īśvarasya tu dravyamīśvarāya datta|
26 And they could not take hold of his words before the people; and they wondered at his answer, and were silent.
tasmāllōkānāṁ sākṣāt tatkathāyāḥ kamapi dōṣaṁ dhartumaprāpya tē tasyōttarād āścaryyaṁ manyamānā mauninastasthuḥ|
27 BUT some of the Zadukoyee approached, they who say that there is no resurrection;
aparañca śmaśānādutthānānaṅgīkāriṇāṁ sidūkināṁ kiyantō janā āgatya taṁ papracchuḥ,
28 and they questioned him, and said to him, Doctor, Musha wrote to us that if a man's brother die having a wife who hath not children, his brother shall take his wife, and raise up seed unto his brother.
hē upadēśaka śāstrē mūsā asmān pratīti lilēkha yasya bhrātā bhāryyāyāṁ satyāṁ niḥsantānō mriyatē sa tajjāyāṁ vivahya tadvaṁśam utpādayiṣyati|
29 But there were seven brethren; and the first took; a wife, and died without children.
tathāca kēcit sapta bhrātara āsan tēṣāṁ jyēṣṭhō bhrātā vivahya nirapatyaḥ prāṇān jahau|
30 And the second took his wife, and he died without children.
atha dvitīyastasya jāyāṁ vivahya nirapatyaḥ san mamāra| tr̥tīyaśca tāmēva vyuvāha;
31 And the third also took her; and so also the seven of them: and they died and left no children.
itthaṁ sapta bhrātarastāmēva vivahya nirapatyāḥ santō mamruḥ|
32 Died in the end also the woman.
śēṣē sā strī ca mamāra|
33 In the resurrection therefore, whose of them shall she be the wife? for the seven of them had taken her.
ataēva śmaśānādutthānakālē tēṣāṁ saptajanānāṁ kasya sā bhāryyā bhaviṣyati? yataḥ sā tēṣāṁ saptānāmēva bhāryyāsīt|
34 Jeshu saith to them, The sons of this world take wives, and women become (the wives) of men: (aiōn g165)
tadā yīśuḥ pratyuvāca, ētasya jagatō lōkā vivahanti vāgdattāśca bhavanti (aiōn g165)
35 but they who of that world are worthy, and of the resurrection which is from among the dead, take not wives, neither do women become (the wives) of men. (aiōn g165)
kintu yē tajjagatprāptiyōgyatvēna gaṇitāṁ bhaviṣyanti śmaśānāccōtthāsyanti tē na vivahanti vāgdattāśca na bhavanti, (aiōn g165)
36 Neither again can they die, for they are as the angels; and the children are they of Aloha, because they have become the children of the resurrection.
tē puna rna mriyantē kintu śmaśānādutthāpitāḥ santa īśvarasya santānāḥ svargīyadūtānāṁ sadr̥śāśca bhavanti|
37 But that the dead arise, Musha also showeth; for he commemorateth at the bush, while he saith, The Lord the God of Abraham, and the God of Ishok, and the God of Jakub.
adhikantu mūsāḥ stambōpākhyānē paramēśvara ībrāhīma īśvara ishāka īśvarō yākūbaścēśvara ityuktvā mr̥tānāṁ śmaśānād utthānasya pramāṇaṁ lilēkha|
38 But he was not the God of the dead, but of the living: for they all live unto him.
ataēva ya īśvaraḥ sa mr̥tānāṁ prabhu rna kintu jīvatāmēva prabhuḥ, tannikaṭē sarvvē jīvantaḥ santi|
39 And some of the Sophree answered and said to him, Doctor, thou hast well said.
iti śrutvā kiyantōdhyāpakā ūcuḥ, hē upadēśaka bhavān bhadraṁ pratyuktavān|
40 And they dared not question him again of any thing.
itaḥ paraṁ taṁ kimapi praṣṭaṁ tēṣāṁ pragalbhatā nābhūt|
41 AND he said to them, How say the Sophree concerning the Meshicha, that he is the Son of David?
paścāt sa tān uvāca, yaḥ khrīṣṭaḥ sa dāyūdaḥ santāna ētāṁ kathāṁ lōkāḥ kathaṁ kathayanti?
42 And David himself saith in the book of Psalms, The Lord said unto my Lord, Sit thou at my right hand,
yataḥ mama prabhumidaṁ vākyamavadat paramēśvaraḥ| tava śatrūnahaṁ yāvat pādapīṭhaṁ karōmi na| tāvat kālaṁ madīyē tvaṁ dakṣapārśva upāviśa|
43 until I put thine adversaries beneath thy feet.
iti kathāṁ dāyūd svayaṁ gītagranthē'vadat|
44 If David therefore calleth him Lord, how is he his son?
ataēva yadi dāyūd taṁ prabhuṁ vadati, tarhi sa kathaṁ tasya santānō bhavati?
45 And while all the people heard, he said to his disciples,
paścād yīśuḥ sarvvajanānāṁ karṇagōcarē śiṣyānuvāca,
46 Beware of the Sophree, who will to walk in stoles, and love the shaloma in public places, and the chief seats in the synagogues, and the chief reclining-places at evening feasts;
yē'dhyāpakā dīrghaparicchadaṁ paridhāya bhramanti, haṭṭāpaṇayō rnamaskārē bhajanagēhasya prōccāsanē bhōjanagr̥hasya pradhānasthānē ca prīyantē
47 who devour the houses of widows, and for the occasion prolong their prayers: these shall receive the greater judgment.
vidhavānāṁ sarvvasvaṁ grasitvā chalēna dīrghakālaṁ prārthayantē ca tēṣu sāvadhānā bhavata, tēṣāmugradaṇḍō bhaviṣyati|

< Luke 20 >