< Luke 11 >

1 AND it was that while he was praying in a certain place, when he had finished, one of his disciples said to him, Our Lord, teach us to pray as also Juchanon taught his disciples.
anantaraṁ sa kasmiṁścit sthānē prārthayata tatsamāptau satyāṁ tasyaikaḥ śiṣyastaṁ jagāda hē prabhō yōhan yathā svaśiṣyān prārthayitum upadiṣṭavān tathā bhavānapyasmān upadiśatu|
2 Jeshu said to them, When you pray, thus be saying, Our Father who (art) in the heavens, be sanctified thy name. Come thy kingdom. Be done thy will as in the heavens also upon earth.
tasmāt sa kathayāmāsa, prārthanakālē yūyam itthaṁ kathayadhvaṁ, hē asmākaṁ svargasthapitastava nāma pūjyaṁ bhavatu; tava rājatvaṁ bhavatu; svargē yathā tathā pr̥thivyāmapi tavēcchayā sarvvaṁ bhavatu|
3 Give to us the bread of our need every day,
pratyaham asmākaṁ prayōjanīyaṁ bhōjyaṁ dēhi|
4 and forgive us our sins, for we also forgive all who are indebted to us. And lead us not into temptation, but deliver us from the evil.
yathā vayaṁ sarvvān aparādhinaḥ kṣamāmahē tathā tvamapi pāpānyasmākaṁ kṣamasva| asmān parīkṣāṁ mānaya kintu pāpātmanō rakṣa|
5 And he said to them, Who of you that has a friend, and shall go to him at midnight, and shall say to him, My friend, lend me three loaves,
paścāt sōparamapi kathitavān yadi yuṣmākaṁ kasyacid bandhustiṣṭhati niśīthē ca tasya samīpaṁ sa gatvā vadati,
6 because a friend has come to me from the way, and I have nothing to set to him?
hē bandhō pathika ēkō bandhu rmama nivēśanam āyātaḥ kintu tasyātithyaṁ karttuṁ mamāntikē kimapi nāsti, ataēva pūpatrayaṁ mahyam r̥ṇaṁ dēhi;
7 and that friend from within shall answer and say unto him, Disturb me not, for the door is shut, and my children are with me in bed: I cannot rise and give to you.
tadā sa yadi gr̥hamadhyāt prativadati māṁ mā kliśāna, idānīṁ dvāraṁ ruddhaṁ śayanē mayā saha bālakāśca tiṣṭhanti tubhyaṁ dātum utthātuṁ na śaknōmi,
8 I tell you if for friendship's sake he will not give him, (yet) because of importunity he will arise and give him as many as he needeth.
tarhi yuṣmānahaṁ vadāmi, sa yadi mitratayā tasmai kimapi dātuṁ nōttiṣṭhati tathāpi vāraṁ vāraṁ prārthanāta utthāpitaḥ san yasmin tasya prayōjanaṁ tadēva dāsyati|
9 I say also to you, Ask, and it shall be given to you; seek, and you shall find; knock, and it shall be opened to you.
ataḥ kāraṇāt kathayāmi, yācadhvaṁ tatō yuṣmabhyaṁ dāsyatē, mr̥gayadhvaṁ tata uddēśaṁ prāpsyatha, dvāram āhata tatō yuṣmabhyaṁ dvāraṁ mōkṣyatē|
10 For every one who asketh receiveth, and who seeketh findeth, and who knocketh hath it opened to him.
yō yācatē sa prāpnōti, yō mr̥gayatē sa ēvōddēśaṁ prāpnōti, yō dvāram āhanti tadarthaṁ dvāraṁ mōcyatē|
11 For what father (is there) among you who, if his son shall ask bread, will reach to him a stone? or should he ask a fish, how instead of a fish will he reach to him a serpent?
putrēṇa pūpē yācitē tasmai pāṣāṇaṁ dadāti vā matsyē yācitē tasmai sarpaṁ dadāti
12 or if an egg he shall ask, will he a scorpion reach to him?
vā aṇḍē yācitē tasmai vr̥ścikaṁ dadāti yuṣmākaṁ madhyē ka ētādr̥śaḥ pitāstē?
13 And if you, who are evil, know to give good gifts to your children, how much more will your Father from the heavens give the Spirit of Holiness to those who ask him!
tasmādēva yūyamabhadrā api yadi svasvabālakēbhya uttamāni dravyāṇi dātuṁ jānītha tarhyasmākaṁ svargasthaḥ pitā nijayācakēbhyaḥ kiṁ pavitram ātmānaṁ na dāsyati?
14 AND he was casting out a demon which was dumb; and when he had cast out the demon, the dumb spake, and the multitudes wondered.
anantaraṁ yīśunā kasmāccid ēkasmin mūkabhūtē tyājitē sati sa bhūtatyaktō mānuṣō vākyaṁ vaktum ārēbhē; tatō lōkāḥ sakalā āścaryyaṁ mēnirē|
15 But some from them said, By Beelzebub, the prince of the devils, he casteth out devils;
kintu tēṣāṁ kēcidūcu rjanōyaṁ bālasibūbā arthād bhūtarājēna bhūtān tyājayati|
16 while others, tempting him, the sign from heaven demanded of him.
taṁ parīkṣituṁ kēcid ākāśīyam ēkaṁ cihnaṁ darśayituṁ taṁ prārthayāñcakrirē|
17 But Jeshu, who knew their thoughts, said to them, Every kingdom which is divided against itself will be desolated; and a house that against its own self is divided falleth;
tadā sa tēṣāṁ manaḥkalpanāṁ jñātvā kathayāmāsa, kasyacid rājyasya lōkā yadi parasparaṁ virundhanti tarhi tad rājyam naśyati; kēcid gr̥hasthā yadi parasparaṁ virundhanti tarhi tēpi naśyanti|
18 and if Satana against himself be divided, how will his kingdom stand? Because you say that through Beelzebub I cast out devils.
tathaiva śaitānapi svalōkān yadi viruṇaddhi tadā tasya rājyaṁ kathaṁ sthāsyati? bālasibūbāhaṁ bhūtān tyājayāmi yūyamiti vadatha|
19 But if I by Beelzebub cast out devils, your sons, by what do they cast (them) out? On account of this they shall be your judges.
yadyahaṁ bālasibūbā bhūtān tyājayāmi tarhi yuṣmākaṁ santānāḥ kēna tyājayanti? tasmāt taēva kathāyā ētasyā vicārayitārō bhaviṣyanti|
20 But if by the finger of Aloha I cast out devils, there hath drawn nigh upon you the kingdom of Aloha.
kintu yadyaham īśvarasya parākramēṇa bhūtān tyājayāmi tarhi yuṣmākaṁ nikaṭam īśvarasya rājyamavaśyam upatiṣṭhati|
21 When the strong one armed keepeth his court, his possession is in peace;
balavān pumān susajjamānō yatikālaṁ nijāṭṭālikāṁ rakṣati tatikālaṁ tasya dravyaṁ nirupadravaṁ tiṣṭhati|
22 but if a stronger than he shall come, he shall overcome him; all his armour he taketh on which he depended, and he divideth his spoils.
kintu tasmād adhikabalaḥ kaścidāgatya yadi taṁ jayati tarhi yēṣu śastrāstrēṣu tasya viśvāsa āsīt tāni sarvvāṇi hr̥tvā tasya dravyāṇi gr̥hlāti|
23 He who is not with me is against me; and he who does not collect with me, by scattering he scattereth.
ataḥ kāraṇād yō mama sapakṣō na sa vipakṣaḥ, yō mayā saha na saṁgr̥hlāti sa vikirati|
24 The unclean spirit, when he hath gone out from a son of man, goeth about through regions which have no waters in them, because he seeketh to him rest. And when he cannot find it he saith, I will return to my house from whence I went out.
aparañca amēdhyabhūtō mānuṣasyāntarnirgatya śuṣkasthānē bhrāntvā viśrāmaṁ mr̥gayatē kintu na prāpya vadati mama yasmād gr̥hād āgatōhaṁ punastad gr̥haṁ parāvr̥tya yāmi|
25 And when he cometh he findeth it swept and ornamented.
tatō gatvā tad gr̥haṁ mārjitaṁ śōbhitañca dr̥ṣṭvā
26 Then he goeth, taketh seven other spirits who are more wicked than himself, and they enter and dwell there, and the last of that man is worse than his first.
tatkṣaṇam apagatya svasmādapi durmmatīn aparān saptabhūtān sahānayati tē ca tadgr̥haṁ paviśya nivasanti| tasmāt tasya manuṣyasya prathamadaśātaḥ śēṣadaśā duḥkhatarā bhavati|
27 AND while he spake these words, a certain woman lifted up her voice from the crowd, and said to him, Blessed is the womb that bare thee, and the breasts which thou hast sucked!
asyāḥ kathāyāḥ kathanakālē janatāmadhyasthā kācinnārī tamuccaiḥsvaraṁ prōvāca, yā yōṣit tvāṁ garbbhē'dhārayat stanyamapāyayacca saiva dhanyā|
28 He said to her, Blessed are they who hear the word of Aloha and keep it.
kintu sōkathayat yē paramēśvarasya kathāṁ śrutvā tadanurūpam ācaranti taēva dhanyāḥ|
29 And when the assemblies had gathered together, he began to say, This evil generation requireth a sign; but no sign shall be given to it save the sign of Jaunon the prophet.
tataḥ paraṁ tasyāntikē bahulōkānāṁ samāgamē jātē sa vaktumārēbhē, ādhunikā duṣṭalōkāścihnaṁ draṣṭumicchanti kintu yūnasbhaviṣyadvādinaścihnaṁ vinānyat kiñciccihnaṁ tān na darśayiṣyatē|
30 For as was Jaunon a sign to the Ninvoyee, so shall also the Son of man be to this generation.
yūnas tu yathā nīnivīyalōkānāṁ samīpē cihnarūpōbhavat tathā vidyamānalōkānām ēṣāṁ samīpē manuṣyaputrōpi cihnarūpō bhaviṣyati|
31 The queen of the south shall rise in judgment with the men of this generation, and shall condemn them; for she came from the confines of the earth to hear the wisdom of Shelemun, and, lo, a greater than Shelemun is here.
vicārasamayē idānīntanalōkānāṁ prātikūlyēna dakṣiṇadēśīyā rājñī prōtthāya tān dōṣiṇaḥ kariṣyati, yataḥ sā rājñī sulēmāna upadēśakathāṁ śrōtuṁ pr̥thivyāḥ sīmāta āgacchat kintu paśyata sulēmānōpi gurutara ēkō janō'smin sthānē vidyatē|
32 The men of Nineveh shall rise in judgment with this generation and shall condemn it: for they repented at the preaching of Jaunon, and, lo, a greater than Jaunon is here.
aparañca vicārasamayē nīnivīyalōkā api varttamānakālikānāṁ lōkānāṁ vaiparītyēna prōtthāya tān dōṣiṇaḥ kariṣyanti, yatō hētōstē yūnasō vākyāt cittāni parivarttayāmāsuḥ kintu paśyata yūnasōtigurutara ēkō janō'smin sthānē vidyatē|
33 No man lighteth a lamp and setteth it in a secret (place) or under a measure, but upon a candlestick, that they who enter may see the light of it.
pradīpaṁ prajvālya drōṇasyādhaḥ kutrāpi guptasthānē vā kōpi na sthāpayati kintu gr̥hapravēśibhyō dīptiṁ dātaṁ dīpādhārōparyyēva sthāpayati|
34 The lamp of thy body is thine eye; when therefore thine eye is simple, thy whole body also will be illuminated; but if it be evil, thy body also will be darkness.
dēhasya pradīpaścakṣustasmādēva cakṣu ryadi prasannaṁ bhavati tarhi tava sarvvaśarīraṁ dīptimad bhaviṣyati kintu cakṣu ryadi malīmasaṁ tiṣṭhati tarhi sarvvaśarīraṁ sāndhakāraṁ sthāsyati|
35 Beware, therefore, lest the light that is in thee become darkness.
asmāt kāraṇāt tavāntaḥsthaṁ jyōti ryathāndhakāramayaṁ na bhavati tadarthē sāvadhānō bhava|
36 But if thy whole body be illuminated, and no part whatever in it be darkness, the whole will be light, as when a lamp with its flame enlighteneth thee.
yataḥ śarīrasya kutrāpyaṁśē sāndhakārē na jātē sarvvaṁ yadi dīptimat tiṣṭhati tarhi tubhyaṁ dīptidāyiprōjjvalan pradīpa iva tava savarvaśarīraṁ dīptimad bhaviṣyati|
37 AND as he was speaking, a certain Pharisha requested of him to dine with him, and he went in to recline.
ētatkathāyāḥ kathanakālē phiruśyēkō bhējanāya taṁ nimantrayāmāsa, tataḥ sa gatvā bhōktum upavivēśa|
38 But he, the Pharisha, when he saw him, wondered that he had not first washed before his dinner.
kintu bhōjanāt pūrvvaṁ nāmāṅkṣīt ētad dr̥ṣṭvā sa phiruśyāścaryyaṁ mēnē|
39 But Jeshu said to him, Now you Pharishee cleanse the outside of the cup and the dish, but within you are full of rapine and wickedness.
tadā prabhustaṁ prōvāca yūyaṁ phirūśilōkāḥ pānapātrāṇāṁ bhōjanapātrāṇāñca bahiḥ pariṣkurutha kintu yuṣmākamanta rdaurātmyai rduṣkriyābhiśca paripūrṇaṁ tiṣṭhati|
40 Wanting in understanding! did not he who made that which is without, make also that which is within?
hē sarvvē nirbōdhā yō bahiḥ sasarja sa ēva kimanta rna sasarja?
41 But of whatever there is, give in alms, and, behold, every thing is clean to you.
tata ēva yuṣmābhirantaḥkaraṇaṁ (īśvarāya) nivēdyatāṁ tasmin kr̥tē yuṣmākaṁ sarvvāṇi śucitāṁ yāsyanti|
42 But woe to you, Pharishee! for you tithe mint, and rue, and every herb, and pass by judgment and the love of Aloha. These hath it behoved you to do, and those not to have omitted.
kintu hanta phirūśigaṇā yūyaṁ nyāyam īśvarē prēma ca parityajya pōdināyā arudādīnāṁ sarvvēṣāṁ śākānāñca daśamāṁśān dattha kintu prathamaṁ pālayitvā śēṣasyālaṅghanaṁ yuṣmākam ucitamāsīt|
43 Woe to you, Pharishee! for you love the chief seats in the assemblies, and the salutation in the public places.
hā hā phirūśinō yūyaṁ bhajanagēhē prōccāsanē āpaṇēṣu ca namaskārēṣu prīyadhvē|
44 Woe to you, scribes and Pharishee, hypocrites! for you are like tombs that are not known, and men walk upon them, and do not know.
vata kapaṭinō'dhyāpakāḥ phirūśinaśca lōkāyat śmaśānam anupalabhya tadupari gacchanti yūyam tādr̥gaprakāśitaśmaśānavād bhavatha|
45 And one of the Sophree answered and said to him, Doctor, while you say these things, you vilify us also!
tadānīṁ vyavasthāpakānām ēkā yīśumavadat, hē upadēśaka vākyēnēdr̥śēnāsmāsvapi dōṣam ārōpayasi|
46 But he said, Also unto you, Sophree, woe! because you lade men with heavy burdens, and you with one of your fingers will not touch those burdens.
tataḥ sa uvāca, hā hā vyavasthāpakā yūyam mānuṣāṇām upari duḥsahyān bhārān nyasyatha kintu svayam ēkāṅgulyāpi tān bhārān na spr̥śatha|
47 Woe to you! for you build the tombs of the prophets whom your fathers killed:
hanta yuṣmākaṁ pūrvvapuruṣā yān bhaviṣyadvādinō'vadhiṣustēṣāṁ śmaśānāni yūyaṁ nirmmātha|
48 thus you bear witness that you consent in the deeds of your fathers; for they killed them, and you build their sepulchres.
tēnaiva yūyaṁ svapūrvvapuruṣāṇāṁ karmmāṇi saṁmanyadhvē tadēva sapramāṇaṁ kurutha ca, yatastē tānavadhiṣuḥ yūyaṁ tēṣāṁ śmaśānāni nirmmātha|
49 ON this account also Wisdom saith, Behold, I will send to them prophets and apostles; and of them they will persecute and kill;
ataēva īśvarasya śāstrē prōktamasti tēṣāmantikē bhaviṣyadvādinaḥ prēritāṁśca prēṣayiṣyāmi tatastē tēṣāṁ kāṁścana haniṣyanti kāṁścana tāḍaśṣyinti|
50 that the blood of all the prophets which hath been shed from the creation of the world may be required from this generation.
ētasmāt kāraṇāt hābilaḥ śōṇitapātamārabhya mandirayajñavēdyō rmadhyē hatasya sikhariyasya raktapātaparyyantaṁ
51 From the blood of Habil unto the blood of Zakaria who was killed between the temple and the altar: yes, I tell you, It shall be required of this generation.
jagataḥ sr̥ṣṭimārabhya pr̥thivyāṁ bhaviṣyadvādināṁ yatiraktapātā jātāstatīnām aparādhadaṇḍā ēṣāṁ varttamānalōkānāṁ bhaviṣyanti, yuṣmānahaṁ niścitaṁ vadāmi sarvvē daṇḍā vaṁśasyāsya bhaviṣyanti|
52 Woe to you, Sophree; for you have taken away the key of knowledge; you enter not in (yourselves), and they who are entering you prohibit.
hā hā vyavasthapakā yūyaṁ jñānasya kuñcikāṁ hr̥tvā svayaṁ na praviṣṭā yē pravēṣṭuñca prayāsinastānapi pravēṣṭuṁ vāritavantaḥ|
53 And while he spoke these (words) to them, the Sophree and Pharishee began to be displeased, and they were wrathful, and controverted his words, and enticed him on many (points),
itthaṁ kathākathanād adhyāpakāḥ phirūśinaśca satarkāḥ
54 seeking to lay hold on something from his mouth that they might be able to accuse him.
santastamapavadituṁ tasya kathāyā dōṣaṁ dharttamicchantō nānākhyānakathanāya taṁ pravarttayituṁ kōpayituñca prārēbhirē|

< Luke 11 >