< Luke 10 >

1 AFTER these Jeshu separated from his disciples seventy others, and sent them by two and two before his face to every place and city whither he was himself to come.
tataḥ paraṁ prabhuraparān saptatiśiṣyān niyujya svayaṁ yāni nagarāṇi yāni sthānāni ca gamiṣyati tāni nagarāṇi tāni sthānāni ca prati dvau dvau janau prahitavān|
2 And he said to them, The harvest is great, but the labourers (are) few; pray therefore from the Lord of the harvest to send forth labourers into his harvest.
tebhyaḥ kathayāmāsa ca śasyāni bahūnīti satyaṁ kintu chedakā alpe; tasmāddhetoḥ śasyakṣetre chedakān aparānapi preṣayituṁ kṣetrasvāminaṁ prārthayadhvaṁ|
3 Go; behold, I send you as sheep among wolves.
yūyaṁ yāta, paśyata, vṛkāṇāṁ madhye meṣaśāvakāniva yuṣmān prahiṇomi|
4 Take with you neither purses, nor bags, nor sandals, neither with the salutation (shaloma) shall you salute any man in the way.
yūyaṁ kṣudraṁ mahad vā vasanasampuṭakaṁ pādukāśca mā gṛhlīta, mārgamadhye kamapi mā namata ca|
5 But into whatever house you enter, first say, Peace to the house!
aparañca yūyaṁ yad yat niveśanaṁ praviśatha tatra niveśanasyāsya maṅgalaṁ bhūyāditi vākyaṁ prathamaṁ vadata|
6 And if a son of peace be there, your peace shall descend upon him; but if not, your peace upon you shall return.
tasmāt tasmin niveśane yadi maṅgalapātraṁ sthāsyati tarhi tanmaṅgalaṁ tasya bhaviṣyati, nocet yuṣmān prati parāvarttiṣyate|
7 But in that house be, eating and drinking of theirs: for worthy is the labourer of his hire. And remove not from house to house.
aparañca te yatkiñcid dāsyanti tadeva bhuktvā pītvā tasminniveśane sthāsyatha; yataḥ karmmakārī jano bhṛtim arhati; gṛhād gṛhaṁ mā yāsyatha|
8 And into whatever city you enter and they receive you, eat such things as are set to you.
anyacca yuṣmāsu kimapi nagaraṁ praviṣṭeṣu lokā yadi yuṣmākam ātithyaṁ kariṣyanti, tarhi yat khādyam upasthāsyanti tadeva khādiṣyatha|
9 And heal those who are sick, and say to them, There hath drawn nigh upon you the kingdom of Aloha.
tannagarasthān rogiṇaḥ svasthān kariṣyatha, īśvarīyaṁ rājyaṁ yuṣmākam antikam āgamat kathāmetāñca pracārayiṣyatha|
10 But if any city which you enter will not receive you, go you out into the street and say,
kintu kimapi puraṁ yuṣmāsu praviṣṭeṣu lokā yadi yuṣmākam ātithyaṁ na kariṣyanti, tarhi tasya nagarasya panthānaṁ gatvā kathāmetāṁ vadiṣyatha,
11 Even the dust which cleaveth to our feet from your city we shake off against you; nevertheless know this, that hath come nigh upon you the kingdom of Aloha.
yuṣmākaṁ nagarīyā yā dhūlyo'smāsu samalagan tā api yuṣmākaṁ prātikūlyena sākṣyārthaṁ sampātayāmaḥ; tathāpīśvararājyaṁ yuṣmākaṁ samīpam āgatam iti niścitaṁ jānīta|
12 I tell you that for Sadum it shall be more tolerable in that day than for that city.
ahaṁ yuṣmabhyaṁ yathārthaṁ kathayāmi, vicāradine tasya nagarasya daśātaḥ sidomo daśā sahyā bhaviṣyati|
13 Woe to thee, Kurazin! woe to thee, Bethtsaida! for if in Tsur and Tsaidon had been wrought the miracles which were wrought in you, now long since in sackcloth and in ashes would they have repented.
hā hā korāsīn nagara, hā hā baitsaidānagara yuvayormadhye yādṛśāni āścaryyāṇi karmmāṇyakriyanta, tāni karmmāṇi yadi sorasīdono rnagarayorakāriṣyanta, tadā ito bahudinapūrvvaṁ tannivāsinaḥ śaṇavastrāṇi paridhāya gātreṣu bhasma vilipya samupaviśya samakhetsyanta|
14 Nevertheless for Tsur and for Tsaidon it shall be more tolerable in the day of the judgment, than for you.
ato vicāradivase yuṣmākaṁ daśātaḥ sorasīdonnivāsināṁ daśā sahyā bhaviṣyati|
15 And thou, Kapher-nachum, which unto heaven art lifted up, unto Shiul shalt thou be abased. (Hadēs g86)
he kapharnāhūm, tvaṁ svargaṁ yāvad unnatā kintu narakaṁ yāvat nyagbhaviṣyasi| (Hadēs g86)
16 He that you heareth, me heareth; and he who you rejecteth, me he rejecteth; and he who me rejecteth, he rejecteth him who sent me.
yo jano yuṣmākaṁ vākyaṁ gṛhlāti sa mamaiva vākyaṁ gṛhlāti; kiñca yo jano yuṣmākam avajñāṁ karoti sa mamaivāvajñāṁ karoti; yo jano mamāvajñāṁ karoti ca sa matprerakasyaivāvajñāṁ karoti|
17 And the seventy whom he had sent, returned with great joy, saying to him, Our Lord, the demons also are subjected to us through thy name.
atha te saptatiśiṣyā ānandena pratyāgatya kathayāmāsuḥ, he prabho bhavato nāmnā bhūtā apyasmākaṁ vaśībhavanti|
18 Then he said to them, I saw him, Satana, when he fell as lightning from heaven.
tadānīṁ sa tān jagāda, vidyutamiva svargāt patantaṁ śaitānam adarśam|
19 Behold, I give you power to tread upon serpents and scorpions, and all the strength of the enemy, and nothing shall hurt you.
paśyata sarpān vṛścikān ripoḥ sarvvaparākramāṁśca padatalai rdalayituṁ yuṣmabhyaṁ śaktiṁ dadāmi tasmād yuṣmākaṁ kāpi hāni rna bhaviṣyati|
20 Nevertheless in this rejoice not, that the demons are subject to you; but rejoice that your names are written in heaven.
bhūtā yuṣmākaṁ vaśībhavanti, etannimittat mā samullasata, svarge yuṣmākaṁ nāmāni likhitāni santīti nimittaṁ samullasata|
21 In that hour Jeshu exulted in the Holy Spirit, and said, I praise thee, my Father, Lord of heaven and of earth, that thou hast hid these things from the wise and the intellectual, and hast revealed them unto children. Yes, my Father, for so was thy will.
tadghaṭikāyāṁ yīśu rmanasi jātāhlādaḥ kathayāmāsa he svargapṛthivyorekādhipate pitastvaṁ jñānavatāṁ viduṣāñca lokānāṁ purastāt sarvvametad aprakāśya bālakānāṁ purastāt prākāśaya etasmāddhetostvāṁ dhanyaṁ vadāmi, he pitaritthaṁ bhavatu yad etadeva tava gocara uttamam|
22 And he turned to his disciples, and said to them, Every thing is delivered to me by my Father: and no man knoweth who the Son is but the Father; and who the Father is but the Son, and he to whom the Son willeth to reveal.
pitrā sarvvāṇi mayi samarpitāni pitaraṁ vinā kopi putraṁ na jānāti kiñca putraṁ vinā yasmai janāya putrastaṁ prakāśitavān tañca vinā kopi pitaraṁ na jānāti|
23 And he turned to his disciples by themselves, and said, Blessed are your eyes because they see what you see;
tapaḥ paraṁ sa śiṣyān prati parāvṛtya guptaṁ jagāda, yūyametāni sarvvāṇi paśyatha tato yuṣmākaṁ cakṣūṁṣi dhanyāni|
24 for I tell you that prophets many and kings have desired to see what you see, and have not seen, and to hear what you hear, and have not heard.
yuṣmānahaṁ vadāmi, yūyaṁ yāni sarvvāṇi paśyatha tāni bahavo bhaviṣyadvādino bhūpatayaśca draṣṭumicchantopi draṣṭuṁ na prāpnuvan, yuṣmābhi ryā yāḥ kathāśca śrūyante tāḥ śrotumicchantopi śrotuṁ nālabhanta|
25 AND, behold, a certain Sophra stood up to try him, saying, Malphona, what shall I do to inherit everlasting life? (aiōnios g166)
anantaram eko vyavasthāpaka utthāya taṁ parīkṣituṁ papraccha, he upadeśaka anantāyuṣaḥ prāptaye mayā kiṁ karaṇīyaṁ? (aiōnios g166)
26 But Jeshu said to him, In the law how is it written, how readest thou?
yīśuḥ pratyuvāca, atrārthe vyavasthāyāṁ kiṁ likhitamasti? tvaṁ kīdṛk paṭhasi?
27 He answered and said to him, Thou shalt love the Lord thy Aloha with all thy heart, and with all thy soul, and with all thy strength, and with all thy mind, and thy neighbour as thyself,
tataḥ sovadat, tvaṁ sarvvāntaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvaśaktibhiḥ sarvvacittaiśca prabhau parameśvare prema kuru, samīpavāsini svavat prema kuru ca|
28 Jeshu said to him, Thou hast said correctly. This do, and thou shalt live.
tadā sa kathayāmāsa, tvaṁ yathārthaṁ pratyavocaḥ, ittham ācara tenaiva jīviṣyasi|
29 But he, willing to justify himself, said to him, And who is my neighbour?
kintu sa janaḥ svaṁ nirddoṣaṁ jñāpayituṁ yīśuṁ papraccha, mama samīpavāsī kaḥ? tato yīśuḥ pratyuvāca,
30 Jeshu saith to him, A certain man went down from Urishlem to Jerichu, and fell among robbers, who stripped him and wounded him, and left him with little life subsisting in him, and went.
eko jano yirūśālampurād yirīhopuraṁ yāti, etarhi dasyūnāṁ kareṣu patite te tasya vastrādikaṁ hṛtavantaḥ tamāhatya mṛtaprāyaṁ kṛtvā tyaktvā yayuḥ|
31 And a certain priest happened to go down by that way, and he saw him and passed over.
akasmād eko yājakastena mārgeṇa gacchan taṁ dṛṣṭvā mārgānyapārśvena jagāma|
32 And likewise also a Levoia, being come to that place, beheld him, and passed over.
ittham eko levīyastatsthānaṁ prāpya tasyāntikaṁ gatvā taṁ vilokyānyena pārśvena jagāma|
33 But a man, a Shomroya, while he journeyed, came where he was, and saw him, and had compassion on him,
kintvekaḥ śomiroṇīyo gacchan tatsthānaṁ prāpya taṁ dṛṣṭvādayata|
34 and went near, and bound up his wounds, and poured in upon them wine and oil, and set him upon his ass, and brought him to the inn, and was anxious for him.
tasyāntikaṁ gatvā tasya kṣateṣu tailaṁ drākṣārasañca prakṣipya kṣatāni baddhvā nijavāhanopari tamupaveśya pravāsīyagṛham ānīya taṁ siṣeve|
35 And on the morning of the day, he took out two dinoreen, gave to the host, and said to him, Take care of him; and if more thou layest out, when I return I will give to thee.
parasmin divase nijagamanakāle dvau mudrāpādau tadgṛhasvāmine dattvāvadat janamenaṁ sevasva tatra yo'dhiko vyayo bhaviṣyati tamahaṁ punarāgamanakāle pariśotsyāmi|
36 Which therefore of these three doth it appear to thee was neighbour to him who fell into the hands of the thieves?
eṣāṁ trayāṇāṁ madhye tasya dasyuhastapatitasya janasya samīpavāsī kaḥ? tvayā kiṁ budhyate?
37 And he said, He who had compassion on him. Jeshu saith to him, Go thou also and do likewise.
tataḥ sa vyavasthāpakaḥ kathayāmāsa yastasmin dayāṁ cakāra| tadā yīśuḥ kathayāmāsa tvamapi gatvā tathācara|
38 AND it was that as they went in the way, he entered into a certain village, and a woman whose name was Martha received him into her house.
tataḥ paraṁ te gacchanta ekaṁ grāmaṁ praviviśuḥ; tadā marthānāmā strī svagṛhe tasyātithyaṁ cakāra|
39 And she had a sister whose name was Mariam, and she came, sat at the feet of our Lord, and heard his words.
tasmāt mariyam nāmadheyā tasyā bhaginī yīśoḥ padasamīpa uvaviśya tasyopadeśakathāṁ śrotumārebhe|
40 But Martha was occupied with much serving. And she came and said to him, My Lord, carest thou not that my sister leave me alone to serve? Tell her to help me.
kintu marthā nānāparicaryyāyāṁ vyagrā babhūva tasmāddhetostasya samīpamāgatya babhāṣe; he prabho mama bhaginī kevalaṁ mamopari sarvvakarmmaṇāṁ bhāram arpitavatī tatra bhavatā kiñcidapi na mano nidhīyate kim? mama sāhāyyaṁ karttuṁ bhavān tāmādiśatu|
41 Jeshu answered and said to her, Martha, Martha, thou art careful and disturbed about many,
tato yīśuḥ pratyuvāca he marthe he marthe, tvaṁ nānākāryyeṣu cintitavatī vyagrā cāsi,
42 but (there) is the one that is needed. And Mariam the good portion hath chosen, that which shall not be taken from her.
kintu prayojanīyam ekamātram āste| aparañca yamuttamaṁ bhāgaṁ kopi harttuṁ na śaknoti saeva mariyamā vṛtaḥ|

< Luke 10 >