< Romans 2 >

1 therefore inexcusable to be oh! a human all the/this/who to judge in/on/among which for to judge the/this/who other you to condemn the/this/who for it/s/he to do/require the/this/who to judge
hE paradUSaka manuSya yaH kazcana tvaM bhavasi tavOttaradAnAya panthA nAsti yatO yasmAt karmmaNaH parastvayA dUSyatE tasmAt tvamapi dUSyasE, yatastaM dUSayannapi tvaM tadvad Acarasi|
2 to know then that/since: that the/this/who judgment the/this/who God to be according to truth upon/to/against the/this/who the/this/who such as this to do/require
kintvEtAdRgAcAribhyO yaM daNPam IzvarO nizcinOti sa yathArtha iti vayaM jAnImaH|
3 to count then this/he/she/it oh! a human the/this/who to judge the/this/who the/this/who such as this to do/require and to do/make: do it/s/he that/since: that you to escape the/this/who judgment the/this/who God
ataEva hE mAnuSa tvaM yAdRgAcAriNO dUSayasi svayaM yadi tAdRgAcarasi tarhi tvam IzvaradaNPAt palAyituM zakSyasIti kiM budhyasE?
4 or the/this/who riches the/this/who kindness it/s/he and the/this/who tolerance and the/this/who patience to despise be ignorant that/since: that the/this/who good/kind the/this/who God toward repentance you to bring
aparaM tava manasaH parivarttanaM karttum izvarasyAnugrahO bhavati tanna buddhvA tvaM kiM tadIyAnugrahakSamAcirasahiSNutvanidhiM tucchIkarOSi?
5 according to then the/this/who hardness you and unrepentant heart to store up you wrath in/on/among day wrath and revelation (and *O) justice the/this/who God
tathA svAntaHkaraNasya kaThOratvAt khEdarAhityAccEzvarasya nyAyyavicAraprakAzanasya krOdhasya ca dinaM yAvat kiM svArthaM kOpaM sanjcinOSi?
6 which to pay each according to the/this/who work it/s/he
kintu sa EkaikamanujAya tatkarmmAnusArENa pratiphalaM dAsyati;
7 the/this/who on the other hand according to perseverance work good glory and honor and incorruptibility to seek life eternal (aiōnios g166)
vastutastu yE janA dhairyyaM dhRtvA satkarmma kurvvantO mahimA satkArO'maratvanjcaitAni mRgayantE tEbhyO'nantAyu rdAsyati| (aiōnios g166)
8 the/this/who then out from rivalry and to disobey (on the other hand *k) the/this/who truth to persuade then the/this/who unrighteousness wrath and wrath
aparaM yE janAH satyadharmmam agRhItvA viparItadharmmam gRhlanti tAdRzA virOdhijanAH kOpaM krOdhanjca bhOkSyantE|
9 pressure and hardship upon/to/against all soul: person a human the/this/who to workout/produce the/this/who evil/harm: evil Jew and/both first and Greek, Gentile
A yihUdinO'nyadEzinaH paryyantaM yAvantaH kukarmmakAriNaH prANinaH santi tE sarvvE duHkhaM yAtanAnjca gamiSyanti;
10 glory then and honor and peace all the/this/who to work the/this/who good Jew and/both first and Greek, Gentile
kintu A yihUdinO bhinnadEziparyyantA yAvantaH satkarmmakAriNO lOkAH santi tAn prati mahimA satkAraH zAntizca bhaviSyanti|
11 no for to be favoritism from/with/beside the/this/who God
Izvarasya vicArE pakSapAtO nAsti|
12 just as/how much for without law to sin without law and to destroy and just as/how much in/on/among law to sin through/because of law to judge
alabdhavyavasthAzAstrai ryaiH pApAni kRtAni vyavasthAzAstrAlabdhatvAnurUpastESAM vinAzO bhaviSyati; kintu labdhavyavasthAzAstrA yE pApAnyakurvvan vyavasthAnusArAdEva tESAM vicArO bhaviSyati|
13 no for the/this/who hearer (the/this/who *k) law just from/with/beside the/this/who God but the/this/who doer (the/this/who *k) law to justify
vyavasthAzrOtAra Izvarasya samIpE niSpApA bhaviSyantIti nahi kintu vyavasthAcAriNa Eva sapuNyA bhaviSyanti|
14 when(-ever) for Gentiles the/this/who not law to have/be nature the/this/who the/this/who law (to do/make: do *N+kO) this/he/she/it law not to have/be themself to be law
yatO 'labdhavyavasthAzAstrA bhinnadEzIyalOkA yadi svabhAvatO vyavasthAnurUpAn AcArAn kurvvanti tarhyalabdhazAstrAH santO'pi tE svESAM vyavasthAzAstramiva svayamEva bhavanti|
15 who/which to show the/this/who work the/this/who law written in/on/among the/this/who heart it/s/he to testify with it/s/he the/this/who conscience and between/meanwhile one another the/this/who thought to accuse or and to defend oneself
tESAM manasi sAkSisvarUpE sati tESAM vitarkESu ca kadA tAn dOSiNaH kadA vA nirdOSAn kRtavatsu tE svAntarlikhitasya vyavasthAzAstrasya pramANaM svayamEva dadati|
16 in/on/among day (when *NK+o) (to judge *N+kO) the/this/who God the/this/who hidden the/this/who a human according to the/this/who gospel me through/because of Christ Jesus
yasmin dinE mayA prakAzitasya susaMvAdasyAnusArAd IzvarO yIzukhrISTEna mAnuSANAm antaHkaraNAnAM gUPhAbhiprAyAn dhRtvA vicArayiSyati tasmin vicAradinE tat prakAziSyatE|
17 (if *N+KO) (then *no) you Jew to name and to rest/rely on (the/this/who *k) law and to boast in/on/among God
pazya tvaM svayaM yihUdIti vikhyAtO vyavasthOpari vizvAsaM karOSi,
18 and to know the/this/who will/desire and to test the/this/who to spread/surpass to instruct out from the/this/who law
Izvaramuddizya svaM zlAghasE, tathA vyavasthayA zikSitO bhUtvA tasyAbhimataM jAnAsi, sarvvAsAM kathAnAM sAraM viviMkSE,
19 to persuade and/both you guide/leader to exist blind light the/this/who in/on/among darkness
aparaM jnjAnasya satyatAyAzcAkarasvarUpaM zAstraM mama samIpE vidyata atO 'ndhalOkAnAM mArgadarzayitA
20 instructor foolish teacher child to have/be the/this/who form the/this/who knowledge and the/this/who truth in/on/among the/this/who law
timirasthitalOkAnAM madhyE dIptisvarUpO'jnjAnalOkEbhyO jnjAnadAtA zizUnAM zikSayitAhamEvEti manyasE|
21 the/this/who therefore/then to teach other you no to teach the/this/who to preach not to steal to steal
parAn zikSayan svayaM svaM kiM na zikSayasi? vastutazcauryyaniSEdhavyavasthAM pracArayan tvaM kiM svayamEva cOrayasi?
22 the/this/who to say not to commit adultery to commit adultery the/this/who to abhor the/this/who idol to despoil a temple
tathA paradAragamanaM pratiSEdhan svayaM kiM paradArAn gacchasi? tathA tvaM svayaM pratimAdvESI san kiM mandirasya dravyANi harasi?
23 which in/on/among law to boast through/because of the/this/who transgression the/this/who law the/this/who God to dishonor
yastvaM vyavasthAM zlAghasE sa tvaM kiM vyavasthAm avamatya nEzvaraM sammanyasE?
24 the/this/who for name the/this/who God through/because of you to blaspheme in/on/among the/this/who Gentiles as/just as to write
zAstrE yathA likhati "bhinnadEzinAM samIpE yuSmAkaM dOSAd Izvarasya nAmnO nindA bhavati|"
25 circumcision on the other hand for to help if law to do/require if then transgresor law to be the/this/who circumcision you uncircumcision to be
yadi vyavasthAM pAlayasi tarhi tava tvakchEdakriyA saphalA bhavati; yati vyavasthAM lagghasE tarhi tava tvakchEdO'tvakchEdO bhaviSyati|
26 if therefore/then the/this/who uncircumcision the/this/who righteous act the/this/who law to keep/guard: observe (no *N+kO) the/this/who uncircumcision it/s/he toward circumcision to count
yatO vyavasthAzAstrAdiSTadharmmakarmmAcArI pumAn atvakchEdI sannapi kiM tvakchEdinAM madhyE na gaNayiSyatE?
27 and to judge the/this/who out from nature uncircumcision the/this/who law to finish you the/this/who through/because of something written and circumcision transgresor law
kintu labdhazAstrazchinnatvak ca tvaM yadi vyavasthAlagghanaM karOSi tarhi vyavasthApAlakAH svAbhAvikAcchinnatvacO lOkAstvAM kiM na dUSayiSyanti?
28 no for the/this/who in/on/among the/this/who clear Jew to be nor the/this/who in/on/among the/this/who clear in/on/among flesh circumcision
tasmAd yO bAhyE yihUdI sa yihUdI nahi tathAggasya yastvakchEdaH sa tvakchEdO nahi;
29 but the/this/who in/on/among the/this/who hidden Jew and circumcision heart in/on/among spirit/breath: spirit no something written which the/this/who praise no out from a human but out from the/this/who God
kintu yO jana AntarikO yihUdI sa Eva yihUdI aparanjca kEvalalikhitayA vyavasthayA na kintu mAnasikO yastvakchEdO yasya ca prazaMsA manuSyEbhyO na bhUtvA IzvarAd bhavati sa Eva tvakchEdaH|

< Romans 2 >