< Matthew 1 >

1 book origin Jesus Christ son David son Abraham
इब्राहीमः सन्तानो दायूद् तस्य सन्तानो यीशुख्रीष्टस्तस्य पूर्व्वपुरुषवंशश्रेणी।
2 Abraham to beget the/this/who Isaac Isaac then to beget the/this/who Jacob Jacob then to beget the/this/who Judah and the/this/who brother it/s/he
इब्राहीमः पुत्र इस्हाक् तस्य पुत्रो याकूब् तस्य पुत्रो यिहूदास्तस्य भ्रातरश्च।
3 Judah then to beget the/this/who Perez and the/this/who Zerah out from the/this/who Tamar Perez then to beget the/this/who Hezron Hezron then to beget the/this/who Ram
तस्माद् यिहूदातस्तामरो गर्भे पेरस्सेरहौ जज्ञाते, तस्य पेरसः पुत्रो हिष्रोण् तस्य पुत्रो ऽराम्।
4 Ram then to beget the/this/who Amminadab Amminadab then to beget the/this/who Nahshon Nahshon then to beget the/this/who Salmon
तस्य पुत्रो ऽम्मीनादब् तस्य पुत्रो नहशोन् तस्य पुत्रः सल्मोन्।
5 Salmon then to beget the/this/who Boaz out from the/this/who Rahab Boaz then to beget the/this/who Obed out from the/this/who Ruth Obed then to beget the/this/who Jesse
तस्माद् राहबो गर्भे बोयम् जज्ञे, तस्माद् रूतो गर्भे ओबेद् जज्ञे, तस्य पुत्रो यिशयः।
6 Jesse then to beget the/this/who David the/this/who king David then (the/this/who king *k) to beget the/this/who Solomon out from the/this/who the/this/who Uriah
तस्य पुत्रो दायूद् राजः तस्माद् मृतोरियस्य जायायां सुलेमान् जज्ञे।
7 Solomon then to beget the/this/who Rehoboam Rehoboam then to beget the/this/who Abijah Abijah then to beget the/this/who Asaph
तस्य पुत्रो रिहबियाम्, तस्य पुत्रोऽबियः, तस्य पुत्र आसा: ।
8 Asaph then to beget the/this/who Jehoshaphat Jehoshaphat then to beget the/this/who Joram Joram then to beget the/this/who Uzziah
तस्य सुतो यिहोशाफट् तस्य सुतो यिहोराम तस्य सुत उषियः।
9 Uzziah then to beget the/this/who Jotham Jotham then to beget the/this/who Ahaz Ahaz then to beget the/this/who Hezekiah
तस्य सुतो योथम् तस्य सुत आहम् तस्य सुतो हिष्कियः।
10 Hezekiah then to beget the/this/who Manasseh Manasseh then to beget the/this/who (Amos Amos *N+kO) then to beget the/this/who Josiah
तस्य सुतो मिनशिः, तस्य सुत आमोन् तस्य सुतो योशियः।
11 Josiah then to beget the/this/who Jechoniah and the/this/who brother it/s/he upon/to/against the/this/who deportation Babylon
बाबिल्नगरे प्रवसनात् पूर्व्वं स योशियो यिखनियं तस्य भ्रातृंश्च जनयामास।
12 with/after then the/this/who deportation Babylon Jechoniah to beget the/this/who Shealtiel Shealtiel then to beget the/this/who Zerubbabel
ततो बाबिलि प्रवसनकाले यिखनियः शल्तीयेलं जनयामास, तस्य सुतः सिरुब्बाविल्।
13 Zerubbabel then to beget the/this/who Abiud Abiud then to beget the/this/who Eliakim Eliakim then to beget the/this/who Azor
तस्य सुतो ऽबोहुद् तस्य सुत इलीयाकीम् तस्य सुतोऽसोर्।
14 Azor then to beget the/this/who Zadok Zadok then to beget the/this/who Achim Achim then to beget the/this/who Eliud
असोरः सुतः सादोक् तस्य सुत आखीम् तस्य सुत इलीहूद्।
15 Eliud then to beget the/this/who Eleazar Eleazar then to beget the/this/who Matthan Matthan then to beget the/this/who Jacob
तस्य सुत इलियासर् तस्य सुतो मत्तन्।
16 Jacob then to beget the/this/who Joseph the/this/who man: husband Mary out from which to beget Jesus the/this/who to say: call Christ
तस्य सुतो याकूब् तस्य सुतो यूषफ् तस्य जाया मरियम्; तस्य गर्भे यीशुरजनि, तमेव ख्रीष्टम् (अर्थाद् अभिषिक्तं) वदन्ति।
17 all therefore/then the/this/who generation away from Abraham until David generation fourteen and away from David until the/this/who deportation Babylon generation fourteen and away from the/this/who deportation Babylon until the/this/who Christ generation fourteen
इत्थम् इब्राहीमो दायूदं यावत् साकल्येन चतुर्दशपुरुषाः; आ दायूदः कालाद् बाबिलि प्रवसनकालं यावत् चतुर्दशपुरुषा भवन्ति। बाबिलि प्रवासनकालात् ख्रीष्टस्य कालं यावत् चतुर्दशपुरुषा भवन्ति।
18 the/this/who then Jesus Christ the/this/who (origin *N+kO) thus(-ly) to be to betroth (for *k) the/this/who mother it/s/he Mary the/this/who Joseph before or to assemble it/s/he to find/meet in/on/among belly to have/be out from spirit/breath: spirit holy
यीशुख्रीष्टस्य जन्म कथ्थते। मरियम् नामिका कन्या यूषफे वाग्दत्तासीत्, तदा तयोः सङ्गमात् प्राक् सा कन्या पवित्रेणात्मना गर्भवती बभूव।
19 Joseph then the/this/who man: husband it/s/he just to be and not to will/desire it/s/he (to disgrace *N+kO) to plan quietly to release: divorce it/s/he
तत्र तस्याः पति र्यूषफ् सौजन्यात् तस्याः कलङ्गं प्रकाशयितुम् अनिच्छन् गोपनेने तां पारित्यक्तुं मनश्चक्रे।
20 this/he/she/it then it/s/he to reflect on look! angel lord: God according to dream to shine/appear it/s/he to say Joseph son David not to fear to take Mary the/this/who woman: wife you the/this/who for in/on/among it/s/he to beget out from spirit/breath: spirit to be holy
स तथैव भावयति, तदानीं परमेश्वरस्य दूतः स्वप्ने तं दर्शनं दत्त्वा व्याजहार, हे दायूदः सन्तान यूषफ् त्वं निजां जायां मरियमम् आदातुं मा भैषीः।
21 to give birth to then son and to call: call the/this/who name it/s/he Jesus it/s/he for to save the/this/who a people it/s/he away from the/this/who sin it/s/he
यतस्तस्या गर्भः पवित्रादात्मनोऽभवत्, सा च पुत्रं प्रसविष्यते, तदा त्वं तस्य नाम यीशुम् (अर्थात् त्रातारं) करीष्यसे, यस्मात् स निजमनुजान् तेषां कलुषेभ्य उद्धरिष्यति।
22 this/he/she/it then all to be in order that/to to fulfill the/this/who to say by/under: by (the/this/who *k) lord: God through/because of the/this/who prophet to say
इत्थं सति, पश्य गर्भवती कन्या तनयं प्रसविष्यते। इम्मानूयेल् तदीयञ्च नामधेयं भविष्यति॥ इम्मानूयेल् अस्माकं सङ्गीश्वरइत्यर्थः।
23 look! the/this/who virgin in/on/among belly to have/be and to give birth to son and to call: call the/this/who name it/s/he Immanuel which to be to mean with/after me the/this/who God
इति यद् वचनं पुर्व्वं भविष्यद्वक्त्रा ईश्वरः कथायामास, तत् तदानीं सिद्धमभवत्।
24 (to arise *N+kO) then the/this/who Joseph away from the/this/who sleep to do/make: do as/when to order it/s/he the/this/who angel lord: God and to take the/this/who woman: wife it/s/he
अनन्तरं यूषफ् निद्रातो जागरित उत्थाय परमेश्वरीयदूतस्य निदेशानुसारेण निजां जायां जग्राह,
25 and no to know it/s/he until which to give birth to (the/this/who *k) son (it/s/he the/this/who firstborn *K) and to call: call the/this/who name it/s/he Jesus
किन्तु यावत् सा निजं प्रथमसुतं अ सुषुवे, तावत् तां नोपागच्छत्, ततः सुतस्य नाम यीशुं चक्रे।

< Matthew 1 >