< Mark 15 >

1 and immediately (upon/to/against the/this/who *k) early counsel/council to do/make: do the/this/who high-priest with/after the/this/who elder: Elder and scribe and all the/this/who council to bind the/this/who Jesus to carry off and to deliver (the/this/who *k) Pilate
atha prabhātē sati pradhānayājakāḥ prāñca upādhyāyāḥ sarvvē mantriṇaśca sabhāṁ kr̥tvā yīśuṁ bandhayitva pīlātākhyasya dēśādhipatēḥ savidhaṁ nītvā samarpayāmāsuḥ|
2 and to question it/s/he the/this/who Pilate you to be the/this/who king the/this/who Jew the/this/who then to answer it/s/he (to say *N+kO) you to say
tadā pīlātastaṁ pr̥ṣṭavān tvaṁ kiṁ yihūdīyalōkānāṁ rājā? tataḥ sa pratyuktavān satyaṁ vadasi|
3 and to accuse it/s/he the/this/who high-priest much
aparaṁ pradhānayājakāstasya bahuṣu vākyēṣu dōṣamārōpayāñcakruḥ kintu sa kimapi na pratyuvāca|
4 the/this/who then Pilate again (to question *N+kO) it/s/he to say no to answer none look! how much/many? you (to accuse *N+KO)
tadānīṁ pīlātastaṁ punaḥ papraccha tvaṁ kiṁ nōttarayasi? paśyaitē tvadviruddhaṁ katiṣu sādhyēṣu sākṣaṁ dadati|
5 the/this/who then Jesus no still none to answer so to marvel the/this/who Pilate
kantu yīśustadāpi nōttaraṁ dadau tataḥ pīlāta āścaryyaṁ jagāma|
6 according to then festival to release: release it/s/he one prisoner (which to refuse/excuse *N+kO)
aparañca kārābaddhē kastiṁścit janē tanmahōtsavakālē lōkai ryācitē dēśādhipatistaṁ mōcayati|
7 to be then the/this/who to say: call Barabbas with/after the/this/who insurrectionist to bind who/which in/on/among the/this/who uprising murder to do/make: do
yē ca pūrvvamupaplavamakārṣurupaplavē vadhamapi kr̥tavantastēṣāṁ madhyē tadānōṁ barabbānāmaka ēkō baddha āsīt|
8 and (to ascend *N+KO) the/this/who crowd be first to ask as/just as (always *ko) to do/make: do it/s/he
atō hētōḥ pūrvvāparīyāṁ rītikathāṁ kathayitvā lōkā uccairuvantaḥ pīlātasya samakṣaṁ nivēdayāmāsuḥ|
9 the/this/who then Pilate to answer it/s/he to say to will/desire to release: release you the/this/who king the/this/who Jew
tadā pīlātastānācakhyau tarhi kiṁ yihūdīyānāṁ rājānaṁ mōcayiṣyāmi? yuṣmābhiḥ kimiṣyatē?
10 to know for that/since: that through/because of envy to deliver it/s/he the/this/who high-priest
yataḥ pradhānayājakā īrṣyāta ēva yīśuṁ samārpayanniti sa vivēda|
11 the/this/who then high-priest to incite the/this/who crowd in order that/to more: rather the/this/who Barabbas to release: release it/s/he
kintu yathā barabbāṁ mōcayati tathā prārthayituṁ pradhānayājakā lōkān pravarttayāmāsuḥ|
12 the/this/who then Pilate again to answer (to say *N+kO) it/s/he which? therefore/then to will/desire to do/make: do which to say: call (the/this/who *no) king the/this/who Jew
atha pīlātaḥ punaḥ pr̥ṣṭavān tarhi yaṁ yihūdīyānāṁ rājēti vadatha tasya kiṁ kariṣyāmi yuṣmābhiḥ kimiṣyatē?
13 the/this/who then again to cry to crucify it/s/he
tadā tē punarapi prōccaiḥ prōcustaṁ kruśē vēdhaya|
14 the/this/who then Pilate to say it/s/he which? for to do/make: do evil/harm: evil the/this/who then (excessively *N+kO) to cry to crucify it/s/he
tasmāt pīlātaḥ kathitavān kutaḥ? sa kiṁ kukarmma kr̥tavān? kintu tē punaśca ruvantō vyājahrustaṁ kruśē vēdhaya|
15 the/this/who then Pilate to plan the/this/who crowd the/this/who sufficient to do/make: do to release: release it/s/he the/this/who Barabbas and to deliver the/this/who Jesus to whip in order that/to to crucify
tadā pīlātaḥ sarvvāllōkān tōṣayitumicchan barabbāṁ mōcayitvā yīśuṁ kaśābhiḥ prahr̥tya kruśē vēddhuṁ taṁ samarpayāmbabhūva|
16 the/this/who then soldier to lead away it/s/he in/inner/inwardly the/this/who palace/courtyard which to be praetorium and to call together all the/this/who band
anantaraṁ sainyagaṇō'ṭṭālikām arthād adhipatē rgr̥haṁ yīśuṁ nītvā sēnānivahaṁ samāhuyat|
17 and (to dress *N+kO) it/s/he purple cloth and to put on it/s/he to weave thorny crown
paścāt tē taṁ dhūmalavarṇavastraṁ paridhāpya kaṇṭakamukuṭaṁ racayitvā śirasi samārōpya
18 and be first to pay respects to it/s/he to rejoice (the/this/who *o) (king *N+kO) the/this/who Jew
hē yihūdīyānāṁ rājan namaskāra ityuktvā taṁ namaskarttāmārēbhirē|
19 and to strike it/s/he the/this/who head reed/stick/pen and to spit on/at it/s/he and to place the/this/who a knee to worship it/s/he
tasyōttamāṅgē vētrāghātaṁ cakrustadgātrē niṣṭhīvañca nicikṣipuḥ, tathā tasya sammukhē jānupātaṁ praṇōmuḥ
20 and when to mock it/s/he to strip it/s/he the/this/who purple cloth and to put on it/s/he the/this/who clothing (it/s/he *N+KO) and to lead out it/s/he in order that/to (to crucify *NK+o) it/s/he
itthamupahasya dhūmravarṇavastram uttāryya tasya vastraṁ taṁ paryyadhāpayan kruśē vēddhuṁ bahirninyuśca|
21 and to force to pass one Simon Cyrene to come/go away from field the/this/who father Alexander and Rufus in order that/to to take up the/this/who cross it/s/he
tataḥ paraṁ sēkandarasya ruphasya ca pitā śimōnnāmā kurīṇīyalōka ēkaḥ kutaścid grāmādētya pathi yāti taṁ tē yīśōḥ kruśaṁ vōḍhuṁ balād dadhnuḥ|
22 and to bear/lead it/s/he upon/to/against (the/this/who *no) Golgotha place which to be (to mean *NK+o) Skull place
atha gulgaltā arthāt śiraḥkapālanāmakaṁ sthānaṁ yīśumānīya
23 and to give it/s/he (to drink *K) to mix with myrrh wine (which *N+kO) then no to take
tē gandharasamiśritaṁ drākṣārasaṁ pātuṁ tasmai daduḥ kintu sa na jagrāha|
24 and (to crucify *N+kO) it/s/he (and *no) (to divide *N+kO) the/this/who clothing it/s/he to throw: throw lot upon/to/against it/s/he which? which? to take up
tasmin kruśē viddhē sati tēṣāmēkaikaśaḥ kiṁ prāpsyatīti nirṇayāya
25 to be then hour third and to crucify it/s/he
tasya paridhēyānāṁ vibhāgārthaṁ guṭikāpātaṁ cakruḥ|
26 and to be the/this/who inscription the/this/who cause/charge it/s/he to write on the/this/who king the/this/who Jew
aparam ēṣa yihūdīyānāṁ rājēti likhitaṁ dōṣapatraṁ tasya śiraūrdvvam ārōpayāñcakruḥ|
27 and with it/s/he to crucify two robber/rebel one out from right and one out from left/south it/s/he
tasya vāmadakṣiṇayō rdvau caurau kruśayō rvividhātē|
28 (and to fulfill the/this/who a writing the/this/who to say and with/after lawless to count *K)
tēnaiva "aparādhijanaiḥ sārddhaṁ sa gaṇitō bhaviṣyati," iti śāstrōktaṁ vacanaṁ siddhamabhūta|
29 and the/this/who to pass by/through to blaspheme it/s/he to move the/this/who head it/s/he and to say aha! the/this/who to destroy/lodge the/this/who temple and to build in/on/among Three day
anantaraṁ mārgē yē yē lōkā gamanāgamanē cakrustē sarvva ēva śirāṁsyāndōlya nindantō jagaduḥ, rē mandiranāśaka rē dinatrayamadhyē tannirmmāyaka,
30 to save you (and *k) (to come/go down *N+kO) away from the/this/who cross
adhunātmānam avitvā kruśādavarōha|
31 similarly (then *k) and the/this/who high-priest to mock to/with one another with/after the/this/who scribe to say another to save themself no be able to save
kiñca pradhānayājakā adhyāpakāśca tadvat tiraskr̥tya parasparaṁ cacakṣirē ēṣa parānāvat kintu svamavituṁ na śaknōti|
32 the/this/who Christ the/this/who king (the/this/who *k) Israel to come/go down now away from the/this/who cross in order that/to to perceive: see and to trust (in) (it/s/he *O) and the/this/who to crucify with (with *no) it/s/he to revile it/s/he
yadīsrāyēlō rājābhiṣiktastrātā bhavati tarhyadhunaina kruśādavarōhatu vayaṁ tad dr̥ṣṭvā viśvasiṣyāmaḥ; kiñca yau lōkau tēna sārddhaṁ kruśē 'vidhyētāṁ tāvapi taṁ nirbhartsayāmāsatuḥ|
33 (and *no) to be (then *k) hour sixth darkness to be upon/to/against all the/this/who earth: country until hour ninth (hour)
atha dvitīyayāmāt tr̥tīyayāmaṁ yāvat sarvvō dēśaḥ sāndhakārōbhūt|
34 and the/this/who ninth (hour) (the/this/who *k) hour to cry out the/this/who Jesus voice/sound: voice great (to say *k) Eloi Eloi why? sabachthani which to be to mean the/this/who God me the/this/who God me toward which? to leave behind me
tatastr̥tīyapraharē yīśuruccairavadat ēlī ēlī lāmā śivaktanī arthād "hē madīśa madīśa tvaṁ paryyatyākṣīḥ kutō hi māṁ?"
35 and one the/this/who to stand by to hear to say (look! *N+kO) Elijah to call
tadā samīpasthalōkānāṁ kēcit tadvākyaṁ niśamyācakhyuḥ paśyaiṣa ēliyam āhūyati|
36 to run then (one *N+kO) and to fill sponge vinegar to put on (and/both *k) reed/stick/pen to water it/s/he to say to release: leave to perceive: see if to come/go Elijah to take down it/s/he
tata ēkō janō dhāvitvāgatya spañjē 'mlarasaṁ pūrayitvā taṁ naḍāgrē nidhāya pātuṁ tasmai dattvāvadat tiṣṭha ēliya ēnamavarōhayitum ēti na vēti paśyāmi|
37 the/this/who then Jesus to release: leave voice/sound: voice great to expire
atha yīśuruccaiḥ samāhūya prāṇān jahau|
38 and the/this/who curtain the/this/who temple to split toward two away from from above/again until under
tadā mandirasya javanikōrdvvādadhaḥryyantā vidīrṇā dvikhaṇḍābhūt|
39 to perceive: see then the/this/who centurion the/this/who to stand by out from hostile it/s/he that/since: that thus(-ly) (to cry *KO) to expire to say truly this/he/she/it the/this/who a human son God to be
kiñca itthamuccairāhūya prāṇān tyajantaṁ taṁ dr̥ṣdvā tadrakṣaṇāya niyuktō yaḥ sēnāpatirāsīt sōvadat narōyam īśvaraputra iti satyam|
40 to be then and woman away from from afar to see/experience in/on/among which (to be *ko) and Mary the/this/who Magdalene and Mary the/this/who (the/this/who *k) James the/this/who small and Joseph mother and Salome
tadānīṁ magdalīnī marisam kaniṣṭhayākūbō yōsēśca mātānyamariyam śālōmī ca yāḥ striyō
41 which (and *ko) when to be in/on/among the/this/who Galilee to follow it/s/he and to serve it/s/he and another much the/this/who to ascend with it/s/he toward Jerusalem
gālīlpradēśē yīśuṁ sēvitvā tadanugāminyō jātā imāstadanyāśca yā anēkā nāryō yīśunā sārddhaṁ yirūśālamamāyātāstāśca dūrāt tāni dadr̥śuḥ|
42 and already evening to be since to be Preparation which to be to/with Sabbath
athāsādanadinasyārthād viśrāmavārāt pūrvvadinasya sāyaṁkāla āgata
43 (to come/go *N+kO) Joseph the/this/who away from Arimathea proper member of a council which and it/s/he to be to wait for/welcome the/this/who kingdom the/this/who God be bold to enter to/with (the/this/who *no) Pilate and to ask the/this/who body the/this/who Jesus
īśvararājyāpēkṣyarimathīyayūṣaphanāmā mānyamantrī samētya pīlātasavidhaṁ nirbhayō gatvā yīśōrdēhaṁ yayācē|
44 the/this/who then Pilate to marvel if already to die/be dead and to call to/summon the/this/who centurion to question it/s/he if (of old *NK+o) to die
kintu sa idānīṁ mr̥taḥ pīlāta ityasambhavaṁ matvā śatasēnāpatimāhūya sa kadā mr̥ta iti papraccha|
45 and to know away from the/this/who centurion to give the/this/who (corpse *N+kO) the/this/who Joseph
śatasēmanāpatimukhāt tajjñātvā yūṣaphē yīśōrdēhaṁ dadau|
46 and to buy linen (and *k) to take down it/s/he to enwrap the/this/who linen and (to place *NK+O) it/s/he in/on/among (grave *NK+o) which to be to hew out from rock and to roll before stone upon/to/against the/this/who door the/this/who grave
paścāt sa sūkṣmaṁ vāsaḥ krītvā yīśōḥ kāyamavarōhya tēna vāsasā vēṣṭāyitvā girau khātaśmaśānē sthāpitavān pāṣāṇaṁ lōṭhayitvā dvāri nidadhē|
47 the/this/who then Mary the/this/who Magdalene and Mary the/this/who Joseph to see/experience where? (to place *N+kO)
kintu yatra sōsthāpyata tata magdalīnī mariyam yōsimātr̥mariyam ca dadr̥śatr̥ḥ|

< Mark 15 >