< Luke 21 >

1 to look up/again then to perceive: see the/this/who to throw: put toward the/this/who treasury the/this/who gift it/s/he rich
atha dhanilōkā bhāṇḍāgārē dhanaṁ nikṣipanti sa tadēva paśyati,
2 to perceive: see then (and *k) one widow poor to throw: put there coin two
ētarhi kāciddīnā vidhavā paṇadvayaṁ nikṣipati tad dadarśa|
3 and to say truly to say you that/since: that the/this/who widow this/he/she/it the/this/who poor greater all to throw: put
tatō yīśuruvāca yuṣmānahaṁ yathārthaṁ vadāmi, daridrēyaṁ vidhavā sarvvēbhyōdhikaṁ nyakṣēpsīt,
4 (all *N+kO) for this/he/she/it out from the/this/who to exceed it/s/he to throw: put toward the/this/who gift (the/this/who God *KO) this/he/she/it then out from the/this/who deficiency it/s/he (all *N+kO) the/this/who life which to have/be to throw: put
yatōnyē svaprājyadhanēbhya īśvarāya kiñcit nyakṣēpsuḥ, kintu daridrēyaṁ vidhavā dinayāpanārthaṁ svasya yat kiñcit sthitaṁ tat sarvvaṁ nyakṣēpsīt|
5 and one to say about the/this/who temple that/since: that stone good and a vow offering to arrange to say
aparañca uttamaprastarairutsr̥ṣṭavyaiśca mandiraṁ suśōbhatētarāṁ kaiścidityuktē sa pratyuvāca
6 this/he/she/it which to see/experience to come/go day in/on/among which no to release: leave stone upon/to/against stone (here *O) which no to destroy/lodge
yūyaṁ yadidaṁ nicayanaṁ paśyatha, asya pāṣāṇaikōpyanyapāṣāṇōpari na sthāsyati, sarvvē bhūsādbhaviṣyanti kālōyamāyāti|
7 to question then it/s/he to say teacher when? therefore/then this/he/she/it to be and which? the/this/who sign when(-ever) to ensue this/he/she/it to be
tadā tē papracchuḥ, hē gurō ghaṭanēdr̥śī kadā bhaviṣyati? ghaṭanāyā ētasyasaścihnaṁ vā kiṁ bhaviṣyati?
8 the/this/who then to say to see not to lead astray much for to come/go upon/to/against the/this/who name me to say (that/since: that *ko) I/we to be and the/this/who time/right time to come near not (therefore/then *K) to travel after it/s/he
tadā sa jagāda, sāvadhānā bhavata yathā yuṣmākaṁ bhramaṁ kōpi na janayati, khīṣṭōhamityuktvā mama nāmrā bahava upasthāsyanti sa kālaḥ prāyēṇōpasthitaḥ, tēṣāṁ paścānmā gacchata|
9 when(-ever) then to hear war and disorder not to frighten be necessary for this/he/she/it to be first but no immediately the/this/who goal/tax
yuddhasyōpaplavasya ca vārttāṁ śrutvā mā śaṅkadhvaṁ, yataḥ prathamam ētā ghaṭanā avaśyaṁ bhaviṣyanti kintu nāpātē yugāntō bhaviṣyati|
10 then to say it/s/he to arise Gentiles upon/to/against Gentiles and kingdom upon/to/against kingdom
aparañca kathayāmāsa, tadā dēśasya vipakṣatvēna dēśō rājyasya vipakṣatvēna rājyam utthāsyati,
11 earthquake and/both great and according to place hunger and pestilence to be fearful thing and/both and away from heaven sign great to be
nānāsthānēṣu mahābhūkampō durbhikṣaṁ mārī ca bhaviṣyanti, tathā vyōmamaṇḍalasya bhayaṅkaradarśanānyaścaryyalakṣaṇāni ca prakāśayiṣyantē|
12 before then this/he/she/it (all *N+kO) to put on/seize upon/to/against you the/this/who hand it/s/he and to pursue to deliver toward (the/this/who *no) synagogue and prison/watch: prison (to lead away *N+kO) upon/to/against king and ruler because of the/this/who name me
kintu sarvvāsāmētāsāṁ ghaṭanānāṁ pūrvvaṁ lōkā yuṣmān dhr̥tvā tāḍayiṣyanti, bhajanālayē kārāyāñca samarpayiṣyanti mama nāmakāraṇād yuṣmān bhūpānāṁ śāsakānāñca sammukhaṁ nēṣyanti ca|
13 to get out (then *ko) you toward testimony
sākṣyārtham ētāni yuṣmān prati ghaṭiṣyantē|
14 (to place *N+kO) therefore/then (in/on/among the/this/who heart *N+kO) you not to premeditate to defend oneself
tadā kimuttaraṁ vaktavyam ētat na cintayiṣyāma iti manaḥsu niścitanuta|
15 I/we for to give you mouth and wisdom which no be able to oppose (or *N+kO) to contradict (all *N+kO) the/this/who be an opponent you
vipakṣā yasmāt kimapyuttaram āpattiñca karttuṁ na śakṣyanti tādr̥śaṁ vākpaṭutvaṁ jñānañca yuṣmabhyaṁ dāsyāmi|
16 to deliver then and by/under: by parent and brother and kindred and friendly/friend and to kill out from you
kiñca yūyaṁ pitrā mātrā bhrātrā bandhunā jñātyā kuṭumbēna ca parakarēṣu samarpayiṣyadhvē; tatastē yuṣmākaṁ kañcana kañcana ghātayiṣyanti|
17 and to be to hate by/under: by all through/because of the/this/who name me
mama nāmnaḥ kāraṇāt sarvvai rmanuṣyai ryūyam r̥tīyiṣyadhvē|
18 and hair out from the/this/who head you no not to destroy
kintu yuṣmākaṁ śiraḥkēśaikōpi na vinaṁkṣyati,
19 in/on/among the/this/who perseverance you (to posses *NK+o) the/this/who soul: life you
tasmādēva dhairyyamavalambya svasvaprāṇān rakṣata|
20 when(-ever) then to perceive: see to surround by/under: by army camp (the/this/who *k) Jerusalem then to know that/since: that to come near the/this/who devastation it/s/he
aparañca yirūśālampuraṁ sainyavēṣṭitaṁ vilōkya tasyōcchinnatāyāḥ samayaḥ samīpa ityavagamiṣyatha|
21 then the/this/who in/on/among the/this/who Judea to flee toward the/this/who mountain and the/this/who in/on/among midst it/s/he to go out and the/this/who in/on/among the/this/who country not to enter toward it/s/he
tadā yihūdādēśasthā lōkāḥ parvvataṁ palāyantāṁ, yē ca nagarē tiṣṭhanti tē dēśāntaraṁ palāyantā, yē ca grāmē tiṣṭhanti tē nagaraṁ na praviśantu,
22 that/since: since day vengeance this/he/she/it to be the/this/who (to fill *N+kO) all the/this/who to write
yatastadā samucitadaṇḍanāya dharmmapustakē yāni sarvvāṇi likhitāni tāni saphalāni bhaviṣyanti|
23 woe! (then *k) the/this/who in/on/among belly to have/be and the/this/who to suckle in/on/among that the/this/who day to be for necessity great upon/to/against the/this/who earth: planet and wrath (in/on/among *k) the/this/who a people this/he/she/it
kintu yā yāstadā garbhavatyaḥ stanyadāvyaśca tāmāṁ durgati rbhaviṣyati, yata ētāllōkān prati kōpō dēśē ca viṣamadurgati rghaṭiṣyatē|
24 and to collapse mouth sword and to capture toward the/this/who Gentiles all and Jerusalem to be to trample by/under: by Gentiles until (which *no) to fulfill (and to be *O) time/right time Gentiles
vastutastu tē khaṅgadhāraparivvaṅgaṁ lapsyantē baddhāḥ santaḥ sarvvadēśēṣu nāyiṣyantē ca kiñcānyadēśīyānāṁ samayōpasthitiparyyantaṁ yirūśālampuraṁ taiḥ padatalai rdalayiṣyatē|
25 and (to be *N+kO) sign in/on/among sun and moon and star and upon/to/against the/this/who earth: planet anguish Gentiles in/on/among perplexity (sound *N+kO) sea and tossing
sūryyacandranakṣatrēṣu lakṣaṇādi bhaviṣyanti, bhuvi sarvvadēśīyānāṁ duḥkhaṁ cintā ca sindhau vīcīnāṁ tarjanaṁ garjanañca bhaviṣyanti|
26 to faint a human away from fear and expectation the/this/who to arrive/invade the/this/who world the/this/who for power the/this/who heaven to shake
bhūbhau bhāvighaṭanāṁ cintayitvā manujā bhiyāmr̥takalpā bhaviṣyanti, yatō vyōmamaṇḍalē tējasvinō dōlāyamānā bhaviṣyanti|
27 and then to appear the/this/who son the/this/who a human to come/go in/on/among cloud with/after power and glory much
tadā parākramēṇā mahātējasā ca mēghārūḍhaṁ manuṣyaputram āyāntaṁ drakṣyanti|
28 be first then this/he/she/it to be to straighten up and to lift up the/this/who head you because to come near the/this/who redemption you
kintvētāsāṁ ghaṭanānāmārambhē sati yūyaṁ mastakānyuttōlya ūrdadhvaṁ drakṣyatha, yatō yuṣmākaṁ muktēḥ kālaḥ savidhō bhaviṣyati|
29 and to say parable it/s/he to perceive: see the/this/who fig tree and all the/this/who tree
tatastēnaitadr̥ṣṭāntakathā kathitā, paśyata uḍumbarādivr̥kṣāṇāṁ
30 when(-ever) to put forth already to see away from themself to know that/since: that already near the/this/who summer to be
navīnapatrāṇi jātānīti dr̥ṣṭvā nidāvakāla upasthita iti yathā yūyaṁ jñātuṁ śaknutha,
31 thus(-ly) and you when(-ever) to perceive: see this/he/she/it to be to know that/since: that near to be the/this/who kingdom the/this/who God
tathā sarvvāsāmāsāṁ ghaṭanānām ārambhē dr̥ṣṭē satīśvarasya rājatvaṁ nikaṭam ityapi jñāsyatha|
32 amen to say you that/since: that no not to pass by the/this/who generation this/he/she/it until if all to be
yuṣmānahaṁ yathārthaṁ vadāmi, vidyamānalōkānāmēṣāṁ gamanāt pūrvvam ētāni ghaṭiṣyantē|
33 the/this/who heaven and the/this/who earth: planet (to pass by *NK+o) the/this/who then word me no not (to pass by *N+kO)
nabhōbhuvōrlōpō bhaviṣyati mama vāk tu kadāpi luptā na bhaviṣyati|
34 to watch out then themself not once/when (to burden *N+kO) you the/this/who heart in/on/among dissipation and drunkenness and concern of this life and to approach upon/to/against you sudden the/this/who day that
ataēva viṣamāśanēna pānēna ca sāṁmārikacintābhiśca yuṣmākaṁ cittēṣu mattēṣu taddinam akasmād yuṣmān prati yathā nōpatiṣṭhati tadarthaṁ svēṣu sāvadhānāstiṣṭhata|
35 as/when trap (to enter *N+kO) for upon/to/against all the/this/who to sit upon/to/against face all the/this/who earth: planet
pr̥thivīsthasarvvalōkān prati taddinam unmātha iva upasthāsyati|
36 be watchful (then *N+KO) in/on/among all time/right time to pray in order that/to (to prevail *N+KO) to escape this/he/she/it all the/this/who to ensue to be and to stand before the/this/who son the/this/who a human
yathā yūyam ētadbhāvighaṭanā uttarttuṁ manujasutasya sammukhē saṁsthātuñca yōgyā bhavatha kāraṇādasmāt sāvadhānāḥ santō nirantaraṁ prārthayadhvaṁ|
37 to be then the/this/who day in/on/among the/this/who temple to teach the/this/who then night to go out to spend the night toward the/this/who mountain the/this/who to call: call Olivet
aparañca sa divā mandira upadiśya rācai jaitunādriṁ gatvātiṣṭhat|
38 and all the/this/who a people to rise at dawn to/with it/s/he in/on/among the/this/who temple to hear it/s/he
tataḥ pratyūṣē lākāstatkathāṁ śrōtuṁ mandirē tadantikam āgacchan|

< Luke 21 >