< 2 Thessalonians 1 >

1 Paul and Silvanus and Timothy the/this/who assembly Thessalonian in/on/among God father me and lord: God Jesus Christ
पौलः सिल्वानस्तीमथियश्चेतिनामानो वयम् अस्मदीयतातम् ईश्वरं प्रभुं यीशुख्रीष्टञ्चाश्रितां थिषलनीकिनां समितिं प्रति पत्रं लिखामः।
2 grace you and peace away from God father me and lord: God Jesus Christ
अस्माकं तात ईश्वरः प्रभु र्यीशुख्रीष्टश्च युष्मास्वनुग्रहं शान्तिञ्च क्रियास्तां।
3 to thank to owe the/this/who God always about you brother as/just as worthy to be that/since: since to increase the/this/who faith you and to increase the/this/who love one each all you toward one another
हे भ्रातरः, युष्माकं कृते सर्व्वदा यथायोग्यम् ईश्वरस्य धन्यवादो ऽस्माभिः कर्त्तव्यः, यतो हेतो र्युष्माकं विश्वास उत्तरोत्तरं वर्द्धते परस्परम् एकैकस्य प्रेम च बहुफलं भवति।
4 so it/s/he me in/on/among you (to boast of *N+kO) in/on/among the/this/who assembly the/this/who God above/for the/this/who perseverance you and faith in/on/among all the/this/who persecution you and the/this/who pressure which to endure
तस्माद् युष्माभि र्यावन्त उपद्रवक्लेशाः सह्यन्ते तेषु यद् धेैर्य्यं यश्च विश्वासः प्रकाश्यते तत्कारणाद् वयम् ईश्वरीयसमितिषु युष्माभिः श्लाघामहे।
5 evidence the/this/who just judgment the/this/who God toward the/this/who to consider worthy you the/this/who kingdom the/this/who God above/for which and to suffer
तच्चेश्वरस्य न्यायविचारस्य प्रमाणं भवति यतो यूयं यस्य कृते दुःखं सहध्वं तस्येश्वरीयराज्यस्य योग्या भवथ।
6 if indeed just from/with/beside God to repay the/this/who to press on you pressure
यतः स्वकीयस्वर्गदूतानां बलैः सहितस्य प्रभो र्यीशोः स्वर्गाद् आगमनकाले युष्माकं क्लेशकेभ्यः क्लेशेन फलदानं सार्द्धमस्माभिश्च
7 and you the/this/who to press on rest with/after me in/on/among the/this/who revelation the/this/who lord: God Jesus away from heaven with/after angel power it/s/he
क्लिश्यमानेभ्यो युष्मभ्यं शान्तिदानम् ईश्वरेण न्याय्यं भोत्स्यते;
8 in/on/among (fire flame *NK+o) to give vengeance the/this/who not to know God and the/this/who not to obey the/this/who gospel the/this/who lord: God me Jesus (Christ *K)
तदानीम् ईश्वरानभिज्ञेभ्यो ऽस्मत्प्रभो र्यीशुख्रीष्टस्य सुसंवादाग्राहकेभ्यश्च लोकेभ्यो जाज्वल्यमानेन वह्निना समुचितं फलं यीशुना दास्यते;
9 who/which condemnation to pay destructive eternal away from face the/this/who lord: God and away from the/this/who glory the/this/who strength it/s/he (aiōnios g166)
ते च प्रभो र्वदनात् पराक्रमयुक्तविभवाच्च सदातनविनाशरूपं दण्डं लप्स्यन्ते, (aiōnios g166)
10 when(-ever) to come/go be glorified in/on/among the/this/who holy: saint it/s/he and to marvel in/on/among all the/this/who (to trust (in) *N+kO) that/since: since to trust (in) the/this/who testimony me upon/to/against you in/on/among the/this/who day that
किन्तु तस्मिन् दिने स्वकीयपवित्रलोकेषु विराजितुं युष्मान् अपरांश्च सर्व्वान् विश्वासिलोकान् विस्मापयितुञ्च स आगमिष्यति यतो ऽस्माकं प्रमाणे युष्माभि र्विश्वासोऽकारि।
11 toward which and to pray always about you in order that/to you to deem worthy the/this/who calling the/this/who God me and to fulfill all goodwill goodness and work faith in/on/among power
अतोऽस्माकम् ईश्वरो युष्मान् तस्याह्वानस्य योग्यान् करोतु सौजन्यस्य शुभफलं विश्वासस्य गुणञ्च पराक्रमेण साधयत्विति प्रार्थनास्माभिः सर्व्वदा युष्मन्निमित्तं क्रियते,
12 that be glorified the/this/who name the/this/who lord: God me Jesus (Christ *K) in/on/among you and you in/on/among it/s/he according to the/this/who grace the/this/who God me and lord: God Jesus Christ
यतस्तथा सत्यस्माकम् ईश्वरस्य प्रभो र्यीशुख्रीष्टस्य चानुग्रहाद् अस्मत्प्रभो र्यीशुख्रीष्टस्य नाम्नो गौरवं युष्मासु युष्माकमपि गौरवं तस्मिन् प्रकाशिष्यते।

< 2 Thessalonians 1 >