< 2 Peter 1 >

1 (Simeon *NK+o) Peter slave and apostle Jesus Christ the/this/who equally valuable me to choose by lot faith in/on/among righteousness the/this/who God me and savior Jesus Christ
ये जना अस्माभिः सार्द्धम् अस्तदीश्वरे त्रातरि यीशुख्रीष्टे च पुण्यसम्बलितविश्वासधनस्य समानांशित्वं प्राप्तास्तान् प्रति यीशुख्रीष्टस्य दासः प्रेरितश्च शिमोन् पितरः पत्रं लिखति।
2 grace you and peace to multiply in/on/among knowledge the/this/who God and Jesus the/this/who lord: God me
ईश्वरस्यास्माकं प्रभो र्यीशोश्च तत्वज्ञानेन युष्मास्वनुग्रहशान्त्यो र्बाहुल्यं वर्त्ततां।
3 as/when all me the/this/who divine power it/s/he the/this/who to/with life and piety to give through/because of the/this/who knowledge the/this/who to call: call me (one's own/private *N+KO) (glory *N+kO) and (virtue *N+kO)
जीवनार्थम् ईश्वरभक्त्यर्थञ्च यद्यद् आवश्यकं तत् सर्व्वं गौरवसद्गुणाभ्याम् अस्मदाह्वानकारिणस्तत्त्वज्ञानद्वारा तस्येश्वरीयशक्तिरस्मभ्यं दत्तवती।
4 through/because of which the/this/who precious and great me a promise to give in order that/to through/because of this/he/she/it to be divine participant nature to escape the/this/who in/on/among (the/this/who *no) world in/on/among desire corruption
तत्सर्व्वेण चास्मभ्यं तादृशा बहुमूल्या महाप्रतिज्ञा दत्ता याभि र्यूयं संसारव्याप्तात् कुत्सिताभिलाषमूलात् सर्व्वनाशाद् रक्षां प्राप्येश्वरीयस्वभावस्यांशिनो भवितुं शक्नुथ।
5 and it/s/he this/he/she/it then diligence all to supply to supply in/on/among the/this/who faith you the/this/who virtue in/on/among then the/this/who virtue the/this/who knowledge
ततो हेतो र्यूयं सम्पूर्णं यत्नं विधाय विश्वासे सौजन्यं सौजन्ये ज्ञानं
6 in/on/among then the/this/who knowledge the/this/who self-control in/on/among then the/this/who self-control the/this/who perseverance in/on/among then the/this/who perseverance the/this/who piety
ज्ञान आयतेन्द्रियताम् आयतेन्द्रियतायां धैर्य्यं धैर्य्य ईश्वरभक्तिम्
7 in/on/among then the/this/who piety the/this/who brotherly love in/on/among then the/this/who brotherly love the/this/who love
ईश्वरभक्तौ भ्रातृस्नेहे च प्रेम युङ्क्त।
8 this/he/she/it for you be already and to increase no idle nor unfruitful to appoint/conduct toward the/this/who the/this/who lord: God me Jesus Christ knowledge
एतानि यदि युष्मासु विद्यन्ते वर्द्धन्ते च तर्ह्यस्मत्प्रभो र्यीशुख्रीष्टस्य तत्त्वज्ञाने युष्मान् अलसान् निष्फलांश्च न स्थापयिष्यन्ति।
9 which for not be present this/he/she/it blind to be be nearsighted forgetfulness to take the/this/who cleansing the/this/who of old it/s/he (sin *NK+o)
किन्त्वेतानि यस्य न विद्यन्ते सो ऽन्धो मुद्रितलोचनः स्वकीयपूर्व्वपापानां मार्ज्जनस्य विस्मृतिं गतश्च।
10 therefore more: rather brother be eager firm you the/this/who calling and selecting to do/make: do this/he/she/it for to do/make: do no not to stumble once/when
तस्माद् हे भ्रातरः, यूयं स्वकीयाह्वानवरणयो र्दृढकरणे बहु यतध्वं, तत् कृत्वा कदाच न स्खलिष्यथ।
11 thus(-ly) for richly to supply you the/this/who entry toward the/this/who eternal kingdom the/this/who lord: God me and savior Jesus Christ (aiōnios g166)
यतो ऽनेन प्रकारेणास्माकं प्रभोस्त्रातृ र्यीशुख्रीष्टस्यानन्तराज्यस्य प्रवेशेन यूयं सुकलेन योजयिष्यध्वे। (aiōnios g166)
12 therefore (to ensue *N+KO) always you to remind about this/he/she/it although to know and to establish in/on/among the/this/who be present truth
यद्यपि यूयम् एतत् सर्व्वं जानीथ वर्त्तमाने सत्यमते सुस्थिरा भवथ च तथापि युष्मान् सर्व्वदा तत् स्मारयितुम् अहम् अयत्नवान् न भविष्यामि।
13 just then to govern upon/to/against just as/how much to be in/on/among this/he/she/it the/this/who tent to arouse you in/on/among remembrance
यावद् एतस्मिन् दूष्ये तिष्ठामि तावद् युष्मान् स्मारयन् प्रबोधयितुं विहितं मन्ये।
14 to know that/since: that quick to be the/this/who removal the/this/who tent me as/just as and the/this/who lord: God me Jesus Christ to make clear me
यतो ऽस्माकं प्रभु र्यीशुख्रीष्टो मां यत् ज्ञापितवान् तदनुसाराद् दूष्यमेतत् मया शीघ्रं त्यक्तव्यम् इति जानामि।
15 be eager then and always to have/be you with/after the/this/who I/we departure the/this/who this/he/she/it remembrance to do/make: do
मम परलोकगमनात् परमपि यूयं यदेतानि स्मर्त्तुं शक्ष्यथ तस्मिन् सर्व्वथा यतिष्ये।
16 no for to make wise myth to follow to make known you the/this/who the/this/who lord: God me Jesus Christ power and coming but eyewitness to be the/this/who that majesty
यतो ऽस्माकं प्रभो र्यीशुख्रीष्टस्य पराक्रमं पुनरागमनञ्च युष्मान् ज्ञापयन्तो वयं कल्पितान्युपाख्यानान्यन्वगच्छामेति नहि किन्तु तस्य महिम्नः प्रत्यक्षसाक्षिणो भूत्वा भाषितवन्तः।
17 to take for from/with/beside God father honor and glory voice/sound: voice to bear/lead it/s/he such as this by/under: by the/this/who majestic glory the/this/who son me the/this/who beloved (me *NO) this/he/she/it to be toward which I/we to delight
यतः स पितुरीश्वराद् गौरवं प्रशंसाञ्च प्राप्तवान् विशेषतो महिमयुक्ततेजोमध्याद् एतादृशी वाणी तं प्रति निर्गतवती, यथा, एष मम प्रियपुत्र एतस्मिन् मम परमसन्तोषः।
18 and this/he/she/it the/this/who voice/sound: voice me to hear out from heaven to bear/lead with it/s/he to be in/on/among the/this/who holy (the/this/who *ko) mountain
स्वर्गात् निर्गतेयं वाणी पवित्रपर्व्वते तेन सार्द्धं विद्यमानैरस्माभिरश्रावि।
19 and to have/be firm the/this/who prophetic word which well to do/make: do to watch out as/when lamp to shine/appear in/on/among dingy place until which day through/because of to see and light-bearing to rise in/on/among the/this/who heart you
अपरम् अस्मत्समीपे दृढतरं भविष्यद्वाक्यं विद्यते यूयञ्च यदि दिनारम्भं युष्मन्मनःसु प्रभातीयनक्षत्रस्योदयञ्च यावत् तिमिरमये स्थाने ज्वलन्तं प्रदीपमिव तद् वाक्यं सम्मन्यध्वे तर्हि भद्रं करिष्यथ।
20 this/he/she/it first to know that/since: that all prophecy a writing one's own/private explanation no to be
शास्त्रीयं किमपि भविष्यद्वाक्यं मनुष्यस्य स्वकीयभावबोधकं नहि, एतद् युष्माभिः सम्यक् ज्ञायतां।
21 no for will/desire a human to bear/lead prophecy once/when but by/under: by spirit/breath: spirit holy to bear/lead to speak (the/this/who *k) (away from *N+KO) God a human
यतो भविष्यद्वाक्यं पुरा मानुषाणाम् इच्छातो नोत्पन्नं किन्त्वीश्वरस्य पवित्रलोकाः पवित्रेणात्मना प्रवर्त्तिताः सन्तो वाक्यम् अभाषन्त।

< 2 Peter 1 >