< 1 Corinthians 10 >

1 no to will/desire (for *N+kO) you be ignorant brother that/since: that the/this/who father me all by/under: under the/this/who cloud to be and all through/because of the/this/who sea to pass through
हे भ्रातरः, अस्मत्पितृपुरुषानधि यूयं यदज्ञाता न तिष्ठतेति मम वाञ्छा, ते सर्व्वे मेघाधःस्थिता बभूवुः सर्व्वे समुद्रमध्येन वव्रजुः,
2 and all toward the/this/who Moses (to baptize *N+kO) in/on/among the/this/who cloud and in/on/among the/this/who sea
सर्व्वे मूसामुद्दिश्य मेघसमुद्रयो र्मज्जिता बभूवुः
3 and all the/this/who it/s/he spiritual food to eat
सर्व्व एकम् आत्मिकं भक्ष्यं बुभुजिर एकम् आत्मिकं पेयं पपुश्च
4 and all the/this/who it/s/he spiritual to drink drink to drink for out from spiritual to follow rock the/this/who rock then to be the/this/who Christ
यतस्तेऽनुचरत आत्मिकाद् अचलात् लब्धं तोयं पपुः सोऽचलः ख्रीष्टएव।
5 but no in/on/among the/this/who greater it/s/he to delight the/this/who God be thrown down for in/on/among the/this/who deserted
तथा सत्यपि तेषां मध्येऽधिकेषु लोकेष्वीश्वरो न सन्तुतोषेति हेतोस्ते प्रन्तरे निपातिताः।
6 this/he/she/it then mark/example me to be toward the/this/who not to exist me one who desires evil/harm: evil as/just as and that to long for
एतस्मिन् ते ऽस्माकं निदर्शनस्वरूपा बभूवुः; अतस्ते यथा कुत्सिताभिलाषिणो बभूवुरस्माभिस्तथा कुत्सिताभिलाषिभि र्न भवितव्यं।
7 nor idolater to be as/just as one it/s/he (just as *N+kO) to write to seat the/this/who a people to eat and to drink and to arise to play
लिखितमास्ते, लोका भोक्तुं पातुञ्चोपविविशुस्ततः क्रीडितुमुत्थिता इतयनेन प्रकारेण तेषां कैश्चिद् यद्वद् देवपूजा कृता युष्माभिस्तद्वत् न क्रियतां।
8 nor to sin sexually as/just as one it/s/he to sin sexually and to collapse (in/on/among *k) one day twenty Three thousand
अपरं तेषां कैश्चिद् यद्वद् व्यभिचारः कृतस्तेन चैकस्मिन् दिने त्रयोविंशतिसहस्राणि लोका निपातितास्तद्वद् अस्माभि र्व्यभिचारो न कर्त्तव्यः।
9 nor to test/tempt the/this/who (Christ *NK+O) as/just as (and *k) one it/s/he to test/tempt: test and by/under: by the/this/who snake (to destroy *N+kO)
तेषां केचिद् यद्वत् ख्रीष्टं परीक्षितवन्तस्तस्माद् भुजङ्गै र्नष्टाश्च तद्वद् अस्माभिः ख्रीष्टो न परीक्षितव्यः।
10 nor to murmur (just as *N+kO) (and *k) one it/s/he to murmur and to destroy by/under: by the/this/who destroyer
तेषां केचिद् यथा वाक्कलहं कृतवन्तस्तत्कारणात् हन्त्रा विनाशिताश्च युष्माभिस्तद्वद् वाक्कलहो न क्रियतां।
11 this/he/she/it then (all *K) (figuratively to happen *N+kO) that to write then to/with admonition me toward which the/this/who goal/tax the/this/who an age: age (to come to *N+kO) (aiōn g165)
तान् प्रति यान्येतानि जघटिरे तान्यस्माकं निदर्शनानि जगतः शेषयुगे वर्त्तमानानाम् अस्माकं शिक्षार्थं लिखितानि च बभूवुः। (aiōn g165)
12 so the/this/who to think to stand to see not to collapse
अतएव यः कश्चिद् सुस्थिरंमन्यः स यन्न पतेत् तत्र सावधानो भवतु।
13 temptation/testing: temptation you no to take if: not not human faithful then the/this/who God which no to allow you to test/tempt: tempt above/for which be able but to do/make: do with the/this/who temptation/testing: temptation and the/this/who way out the/this/who be able (you *k) to endure
मानुषिकपरीक्षातिरिक्ता कापि परीक्षा युष्मान् नाक्रामत्, ईश्वरश्च विश्वास्यः सोऽतिशक्त्यां परीक्षायां पतनात् युष्मान् रक्षिष्यति, परीक्षा च यद् युष्माभिः सोढुं शक्यते तदर्थं तया सह निस्तारस्य पन्थानं निरूपयिष्यति।
14 for beloved me to flee away from the/this/who idolatry
हे प्रियभ्रातरः, देवपूजातो दूरम् अपसरत।
15 as/when thoughtful to say to judge you which to assert
अहं युष्मान् विज्ञान् मत्वा प्रभाषे मया यत् कथ्यते तद् युष्माभि र्विविच्यतां।
16 the/this/who cup the/this/who praise which to praise/bless not! participation to be the/this/who blood the/this/who Christ the/this/who bread which to break not! participation the/this/who body the/this/who Christ to be
यद् धन्यवादपात्रम् अस्माभि र्धन्यं गद्यते तत् किं ख्रीष्टस्य शोणितस्य सहभागित्वं नहि? यश्च पूपोऽस्माभि र्भज्यते स किं ख्रीष्टस्य वपुषः सहभागित्वं नहि?
17 that/since: since one bread one body the/this/who much to be the/this/who for all out from the/this/who one bread to share
वयं बहवः सन्तोऽप्येकपूपस्वरूपा एकवपुःस्वरूपाश्च भवामः, यतो वयं सर्व्व एकपूपस्य सहभागिनः।
18 to see the/this/who Israel according to flesh (no *N+kO) the/this/who to eat the/this/who sacrifice participant the/this/who altar to be
यूयं शारीरिकम् इस्रायेलीयवंशं निरीक्षध्वं। ये बलीनां मांसानि भुञ्जते ते किं यज्ञवेद्याः सहभागिनो न भवन्ति?
19 which? therefore/then to assert that/since: that sacrificed to idols one to be or that/since: that idol one to be
इत्यनेन मया किं कथ्यते? देवता वास्तविकी देवतायै बलिदानं वा वास्तविकं किं भवेत्?
20 but that/since: that which (to sacrifice *N+kO) (the/this/who *ko) (Gentiles *KO) demon and no God (to sacrifice *N+kO) no to will/desire then you participant the/this/who demon to be
तन्नहि किन्तु भिन्नजातिभि र्ये बलयो दीयन्ते त ईश्वराय तन्नहि भूतेभ्यएव दीयन्ते तस्माद् यूयं यद् भूतानां सहभागिनो भवथेत्यहं नाभिलषामि।
21 no be able cup lord: God to drink and cup demon no be able table lord: God to share and table demon
प्रभोः कंसेन भूतानामपि कंसेन पानं युष्माभिरसाध्यं; यूयं प्रभो र्भोज्यस्य भूतानामपि भोज्यस्य सहभागिनो भवितुं न शक्नुथ।
22 or to make envious the/this/who lord: God not strong it/s/he to be
वयं किं प्रभुं स्पर्द्धिष्यामहे? वयं किं तस्माद् बलवन्तः?
23 all (me *K) be permitted but no all be profitable all (me *K) be permitted but no all to build
मां प्रति सर्व्वं कर्म्माप्रतिषिद्धं किन्तु न सर्व्वं हितजनकं सर्व्वम् अप्रतिषिद्धं किन्तु न सर्व्वं निष्ठाजनकं।
24 nothing the/this/who themself to seek but the/this/who the/this/who other (each *K)
आत्महितः केनापि न चेष्टितव्यः किन्तु सर्व्वैः परहितश्चेष्टितव्यः।
25 all the/this/who in/on/among meat market to sell to eat nothing to investigate through/because of the/this/who conscience
आपणे यत् क्रय्यं तद् युष्माभिः संवेदस्यार्थं किमपि न पृष्ट्वा भुज्यतां
26 the/this/who lord: God for the/this/who earth: planet and the/this/who fulfillment it/s/he
यतः पृथिवी तन्मध्यस्थञ्च सर्व्वं परमेश्वरस्य।
27 if (then *k) one to call: call you the/this/who unbelieving and to will/desire to travel all the/this/who to set before you to eat nothing to investigate through/because of the/this/who conscience
अपरम् अविश्वासिलोकानां केनचित् निमन्त्रिता यूयं यदि तत्र जिगमिषथ तर्हि तेन यद् यद् उपस्थाप्यते तद् युष्माभिः संवेदस्यार्थं किमपि न पृष्ट्वा भुज्यतां।
28 if then one you to say this/he/she/it (sacrificed to idols *N+kO) to be not to eat through/because of that the/this/who to disclose and the/this/who conscience (the/this/who for lord: God the/this/who earth: planet and the/this/who fulfillment it/s/he *K)
किन्तु तत्र यदि कश्चिद् युष्मान् वदेत् भक्ष्यमेतद् देवतायाः प्रसाद इति तर्हि तस्य ज्ञापयितुरनुरोधात् संवेदस्यार्थञ्च तद् युष्माभि र्न भोक्तव्यं। पृथिवी तन्मध्यस्थञ्च सर्व्वं परमेश्वरस्य,
29 conscience then to say not! the/this/who themself but the/this/who the/this/who other in order that/to which? for the/this/who freedom me to judge by/under: by another conscience
सत्यमेतत्, किन्तु मया यः संवेदो निर्द्दिश्यते स तव नहि परस्यैव।
30 if (then *k) I/we grace to share which? to blaspheme above/for which I/we to thank
अनुग्रहपात्रेण मया धन्यवादं कृत्वा यद् भुज्यते तत्कारणाद् अहं कुतो निन्दिष्ये?
31 whether therefore/then to eat whether to drink whether one to do/make: do all toward glory God to do/make: do
तस्माद् भोजनं पानम् अन्यद्वा कर्म्म कुर्व्वद्भि र्युष्माभिः सर्व्वमेवेश्वरस्य महिम्नः प्रकाशार्थं क्रियतां।
32 not giving offence and Jew to be and Greek, Gentile and the/this/who assembly the/this/who God
यिहूदीयानां भिन्नजातीयानाम् ईश्वरस्य समाजस्य वा विघ्नजनकै र्युष्माभि र्न भवितव्यं।
33 as/just as I/we and all all to please not to seek the/this/who I/we (be profitable *N+kO) but the/this/who the/this/who much in order that/to to save
अहमप्यात्महितम् अचेष्टमानो बहूनां परित्राणार्थं तेषां हितं चेष्टमानः सर्व्वविषये सर्व्वेषां तुष्टिकरो भवामीत्यनेनाहं यद्वत् ख्रीष्टस्यानुगामी तद्वद् यूयं ममानुगामिनो भवत।

< 1 Corinthians 10 >