< 1 Corinthians 10 >

1 no to will/desire (for *N+kO) you be ignorant brother that/since: that the/this/who father me all by/under: under the/this/who cloud to be and all through/because of the/this/who sea to pass through
hE bhrAtaraH, asmatpitRpuruSAnadhi yUyaM yadajnjAtA na tiSThatEti mama vAnjchA, tE sarvvE mEghAdhaHsthitA babhUvuH sarvvE samudramadhyEna vavrajuH,
2 and all toward the/this/who Moses (to baptize *N+kO) in/on/among the/this/who cloud and in/on/among the/this/who sea
sarvvE mUsAmuddizya mEghasamudrayO rmajjitA babhUvuH
3 and all the/this/who it/s/he spiritual food to eat
sarvva Ekam AtmikaM bhakSyaM bubhujira Ekam AtmikaM pEyaM papuzca
4 and all the/this/who it/s/he spiritual to drink drink to drink for out from spiritual to follow rock the/this/who rock then to be the/this/who Christ
yatastE'nucarata AtmikAd acalAt labdhaM tOyaM papuH sO'calaH khrISTaEva|
5 but no in/on/among the/this/who greater it/s/he to delight the/this/who God be thrown down for in/on/among the/this/who deserted
tathA satyapi tESAM madhyE'dhikESu lOkESvIzvarO na santutOSEti hEtOstE prantarE nipAtitAH|
6 this/he/she/it then mark/example me to be toward the/this/who not to exist me one who desires evil/harm: evil as/just as and that to long for
Etasmin tE 'smAkaM nidarzanasvarUpA babhUvuH; atastE yathA kutsitAbhilASiNO babhUvurasmAbhistathA kutsitAbhilASibhi rna bhavitavyaM|
7 nor idolater to be as/just as one it/s/he (just as *N+kO) to write to seat the/this/who a people to eat and to drink and to arise to play
likhitamAstE, lOkA bhOktuM pAtunjcOpavivizustataH krIPitumutthitA itayanEna prakArENa tESAM kaizcid yadvad dEvapUjA kRtA yuSmAbhistadvat na kriyatAM|
8 nor to sin sexually as/just as one it/s/he to sin sexually and to collapse (in/on/among *k) one day twenty Three thousand
aparaM tESAM kaizcid yadvad vyabhicAraH kRtastEna caikasmin dinE trayOviMzatisahasrANi lOkA nipAtitAstadvad asmAbhi rvyabhicArO na karttavyaH|
9 nor to test/tempt the/this/who (Christ *NK+O) as/just as (and *k) one it/s/he to test/tempt: test and by/under: by the/this/who snake (to destroy *N+kO)
tESAM kEcid yadvat khrISTaM parIkSitavantastasmAd bhujaggai rnaSTAzca tadvad asmAbhiH khrISTO na parIkSitavyaH|
10 nor to murmur (just as *N+kO) (and *k) one it/s/he to murmur and to destroy by/under: by the/this/who destroyer
tESAM kEcid yathA vAkkalahaM kRtavantastatkAraNAt hantrA vinAzitAzca yuSmAbhistadvad vAkkalahO na kriyatAM|
11 this/he/she/it then (all *K) (figuratively to happen *N+kO) that to write then to/with admonition me toward which the/this/who goal/tax the/this/who an age: age (to come to *N+kO) (aiōn g165)
tAn prati yAnyEtAni jaghaTirE tAnyasmAkaM nidarzanAni jagataH zESayugE varttamAnAnAm asmAkaM zikSArthaM likhitAni ca babhUvuH| (aiōn g165)
12 so the/this/who to think to stand to see not to collapse
ataEva yaH kazcid susthiraMmanyaH sa yanna patEt tatra sAvadhAnO bhavatu|
13 temptation/testing: temptation you no to take if: not not human faithful then the/this/who God which no to allow you to test/tempt: tempt above/for which be able but to do/make: do with the/this/who temptation/testing: temptation and the/this/who way out the/this/who be able (you *k) to endure
mAnuSikaparIkSAtiriktA kApi parIkSA yuSmAn nAkrAmat, Izvarazca vizvAsyaH sO'tizaktyAM parIkSAyAM patanAt yuSmAn rakSiSyati, parIkSA ca yad yuSmAbhiH sOPhuM zakyatE tadarthaM tayA saha nistArasya panthAnaM nirUpayiSyati|
14 for beloved me to flee away from the/this/who idolatry
hE priyabhrAtaraH, dEvapUjAtO dUram apasarata|
15 as/when thoughtful to say to judge you which to assert
ahaM yuSmAn vijnjAn matvA prabhASE mayA yat kathyatE tad yuSmAbhi rvivicyatAM|
16 the/this/who cup the/this/who praise which to praise/bless not! participation to be the/this/who blood the/this/who Christ the/this/who bread which to break not! participation the/this/who body the/this/who Christ to be
yad dhanyavAdapAtram asmAbhi rdhanyaM gadyatE tat kiM khrISTasya zONitasya sahabhAgitvaM nahi? yazca pUpO'smAbhi rbhajyatE sa kiM khrISTasya vapuSaH sahabhAgitvaM nahi?
17 that/since: since one bread one body the/this/who much to be the/this/who for all out from the/this/who one bread to share
vayaM bahavaH santO'pyEkapUpasvarUpA EkavapuHsvarUpAzca bhavAmaH, yatO vayaM sarvva EkapUpasya sahabhAginaH|
18 to see the/this/who Israel according to flesh (no *N+kO) the/this/who to eat the/this/who sacrifice participant the/this/who altar to be
yUyaM zArIrikam isrAyElIyavaMzaM nirIkSadhvaM| yE balInAM mAMsAni bhunjjatE tE kiM yajnjavEdyAH sahabhAginO na bhavanti?
19 which? therefore/then to assert that/since: that sacrificed to idols one to be or that/since: that idol one to be
ityanEna mayA kiM kathyatE? dEvatA vAstavikI dEvatAyai balidAnaM vA vAstavikaM kiM bhavEt?
20 but that/since: that which (to sacrifice *N+kO) (the/this/who *ko) (Gentiles *KO) demon and no God (to sacrifice *N+kO) no to will/desire then you participant the/this/who demon to be
tannahi kintu bhinnajAtibhi ryE balayO dIyantE ta IzvarAya tannahi bhUtEbhyaEva dIyantE tasmAd yUyaM yad bhUtAnAM sahabhAginO bhavathEtyahaM nAbhilaSAmi|
21 no be able cup lord: God to drink and cup demon no be able table lord: God to share and table demon
prabhOH kaMsEna bhUtAnAmapi kaMsEna pAnaM yuSmAbhirasAdhyaM; yUyaM prabhO rbhOjyasya bhUtAnAmapi bhOjyasya sahabhAginO bhavituM na zaknutha|
22 or to make envious the/this/who lord: God not strong it/s/he to be
vayaM kiM prabhuM sparddhiSyAmahE? vayaM kiM tasmAd balavantaH?
23 all (me *K) be permitted but no all be profitable all (me *K) be permitted but no all to build
mAM prati sarvvaM karmmApratiSiddhaM kintu na sarvvaM hitajanakaM sarvvam apratiSiddhaM kintu na sarvvaM niSThAjanakaM|
24 nothing the/this/who themself to seek but the/this/who the/this/who other (each *K)
AtmahitaH kEnApi na cESTitavyaH kintu sarvvaiH parahitazcESTitavyaH|
25 all the/this/who in/on/among meat market to sell to eat nothing to investigate through/because of the/this/who conscience
ApaNE yat krayyaM tad yuSmAbhiH saMvEdasyArthaM kimapi na pRSTvA bhujyatAM
26 the/this/who lord: God for the/this/who earth: planet and the/this/who fulfillment it/s/he
yataH pRthivI tanmadhyasthanjca sarvvaM paramEzvarasya|
27 if (then *k) one to call: call you the/this/who unbelieving and to will/desire to travel all the/this/who to set before you to eat nothing to investigate through/because of the/this/who conscience
aparam avizvAsilOkAnAM kEnacit nimantritA yUyaM yadi tatra jigamiSatha tarhi tEna yad yad upasthApyatE tad yuSmAbhiH saMvEdasyArthaM kimapi na pRSTvA bhujyatAM|
28 if then one you to say this/he/she/it (sacrificed to idols *N+kO) to be not to eat through/because of that the/this/who to disclose and the/this/who conscience (the/this/who for lord: God the/this/who earth: planet and the/this/who fulfillment it/s/he *K)
kintu tatra yadi kazcid yuSmAn vadEt bhakSyamEtad dEvatAyAH prasAda iti tarhi tasya jnjApayituranurOdhAt saMvEdasyArthanjca tad yuSmAbhi rna bhOktavyaM| pRthivI tanmadhyasthanjca sarvvaM paramEzvarasya,
29 conscience then to say not! the/this/who themself but the/this/who the/this/who other in order that/to which? for the/this/who freedom me to judge by/under: by another conscience
satyamEtat, kintu mayA yaH saMvEdO nirddizyatE sa tava nahi parasyaiva|
30 if (then *k) I/we grace to share which? to blaspheme above/for which I/we to thank
anugrahapAtrENa mayA dhanyavAdaM kRtvA yad bhujyatE tatkAraNAd ahaM kutO nindiSyE?
31 whether therefore/then to eat whether to drink whether one to do/make: do all toward glory God to do/make: do
tasmAd bhOjanaM pAnam anyadvA karmma kurvvadbhi ryuSmAbhiH sarvvamEvEzvarasya mahimnaH prakAzArthaM kriyatAM|
32 not giving offence and Jew to be and Greek, Gentile and the/this/who assembly the/this/who God
yihUdIyAnAM bhinnajAtIyAnAm Izvarasya samAjasya vA vighnajanakai ryuSmAbhi rna bhavitavyaM|
33 as/just as I/we and all all to please not to seek the/this/who I/we (be profitable *N+kO) but the/this/who the/this/who much in order that/to to save
ahamapyAtmahitam acESTamAnO bahUnAM paritrANArthaM tESAM hitaM cESTamAnaH sarvvaviSayE sarvvESAM tuSTikarO bhavAmItyanEnAhaM yadvat khrISTasyAnugAmI tadvad yUyaM mamAnugAminO bhavata|

< 1 Corinthians 10 >