< 1 Corinthians 1 >

1 Paul called apostle Christ Jesus through/because of will/desire God and Sosthenes the/this/who brother
yāvantaḥ pavitrā lokāḥ sveṣām asmākañca vasatisthāneṣvasmākaṁ prabho ryīśoḥ khrīṣṭasya nāmnā prārthayante taiḥ sahāhūtānāṁ khrīṣṭena yīśunā pavitrīkṛtānāṁ lokānāṁ ya īśvarīyadharmmasamājaḥ karinthanagare vidyate
2 the/this/who assembly the/this/who God the/this/who to be in/on/among Corinth to sanctify in/on/among Christ Jesus called holy: saint with all the/this/who to call (on)/name the/this/who name the/this/who lord: God me Jesus Christ in/on/among all place it/s/he (and/both *k) and me
taṁ pratīśvarasyecchayāhūto yīśukhrīṣṭasya preritaḥ paulaḥ sosthinināmā bhrātā ca patraṁ likhati|
3 grace you and peace away from God father me and lord: God Jesus Christ
asmākaṁ pitreśvareṇa prabhunā yīśukhrīṣṭena ca prasādaḥ śāntiśca yuṣmabhyaṁ dīyatāṁ|
4 to thank the/this/who God me always about you upon/to/against the/this/who grace the/this/who God the/this/who to give you in/on/among Christ Jesus
īśvaro yīśukhrīṣṭena yuṣmān prati prasādaṁ prakāśitavān, tasmādahaṁ yuṣmannimittaṁ sarvvadā madīyeśvaraṁ dhanyaṁ vadāmi|
5 that/since: since in/on/among all to enrich in/on/among it/s/he in/on/among all word and all knowledge
khrīṣṭasambandhīyaṁ sākṣyaṁ yuṣmākaṁ madhye yena prakāreṇa sapramāṇam abhavat
6 as/just as the/this/who testimony the/this/who Christ to confirm in/on/among you
tena yūyaṁ khrīṣṭāt sarvvavidhavaktṛtājñānādīni sarvvadhanāni labdhavantaḥ|
7 so you not to lack in/on/among nothing gift to expect the/this/who revelation the/this/who lord: God me Jesus Christ
tato'smatprabho ryīśukhrīṣṭasya punarāgamanaṁ pratīkṣamāṇānāṁ yuṣmākaṁ kasyāpi varasyābhāvo na bhavati|
8 which and to confirm you until goal/tax irreproachable in/on/among the/this/who day the/this/who lord: God me Jesus Christ
aparam asmākaṁ prabho ryīśukhrīṣṭasya divase yūyaṁ yannirddoṣā bhaveta tadarthaṁ saeva yāvadantaṁ yuṣmān susthirān kariṣyati|
9 faithful the/this/who God through/because of which to call: call toward participation the/this/who son it/s/he Jesus Christ the/this/who lord: God me
ya īśvaraḥ svaputrasyāsmatprabho ryīśukhrīṣṭasyāṁśinaḥ karttuṁ yuṣmān āhūtavān sa viśvasanīyaḥ|
10 to plead/comfort then you brother through/because of the/this/who name the/this/who lord: God me Jesus Christ in order that/to the/this/who it/s/he to say all and not to be in/on/among you split to be then to complete in/on/among the/this/who it/s/he mind and in/on/among the/this/who it/s/he resolution
he bhrātaraḥ, asmākaṁ prabhuyīśukhrīṣṭasya nāmnā yuṣmān vinaye'haṁ sarvvai ryuṣmābhirekarūpāṇi vākyāni kathyantāṁ yuṣmanmadhye bhinnasaṅghātā na bhavantu manovicārayoraikyena yuṣmākaṁ siddhatvaṁ bhavatu|
11 to make clear for me about you brother me by/under: by the/this/who Chloe that/since: that quarrel in/on/among you to be
he mama bhrātaro yuṣmanmadhye vivādā jātā iti vārttāmahaṁ kloyyāḥ parijanai rjñāpitaḥ|
12 to say then this/he/she/it that/since: that each you to say I/we on the other hand to be Paul I/we then Apollos I/we then Cephas I/we then Christ
mamābhipretamidaṁ yuṣmākaṁ kaścit kaścid vadati paulasya śiṣyo'ham āpalloḥ śiṣyo'haṁ kaiphāḥ śiṣyo'haṁ khrīṣṭasya śiṣyo'hamiti ca|
13 to divide the/this/who Christ not Paul to crucify above/for you or toward the/this/who name Paul to baptize
khrīṣṭasya kiṁ vibhedaḥ kṛtaḥ? paulaḥ kiṁ yuṣmatkṛte kruśe hataḥ? paulasya nāmnā vā yūyaṁ kiṁ majjitāḥ?
14 to thank the/this/who God that/since: that none you to baptize if: not not Crispus and Gaius
kriṣpagāyau vinā yuṣmākaṁ madhye'nyaḥ ko'pi mayā na majjita iti hetoraham īśvaraṁ dhanyaṁ vadāmi|
15 in order that/to not one to say that/since: that toward the/this/who I/we name (to baptize *N+KO)
etena mama nāmnā mānavā mayā majjitā iti vaktuṁ kenāpi na śakyate|
16 to baptize then and the/this/who Stephanas house: household henceforth no to know if one another to baptize
aparaṁ stiphānasya parijanā mayā majjitāstadanyaḥ kaścid yanmayā majjitastadahaṁ na vedmi|
17 no for to send me Christ to baptize but to speak good news no in/on/among wisdom word in order that/to not to empty the/this/who cross the/this/who Christ
khrīṣṭenāhaṁ majjanārthaṁ na preritaḥ kintu susaṁvādasya pracārārthameva; so'pi vākpaṭutayā mayā na pracāritavyaḥ, yatastathā pracārite khrīṣṭasya kruśe mṛtyuḥ phalahīno bhaviṣyati|
18 the/this/who word for the/this/who the/this/who cross the/this/who on the other hand to destroy foolishness to be the/this/who then to save me power God to be
yato heto rye vinaśyanti te tāṁ kruśasya vārttāṁ pralāpamiva manyante kiñca paritrāṇaṁ labhamāneṣvasmāsu sā īśvarīyaśaktisvarūpā|
19 to write for to destroy the/this/who wisdom the/this/who wise and the/this/who understanding the/this/who intelligent to reject
tasmāditthaṁ likhitamāste, jñānavatāntu yat jñānaṁ tanmayā nāśayiṣyate| vilopayiṣyate tadvad buddhi rbaddhimatāṁ mayā||
20 where? wise where? scribe where? debater the/this/who an age: age this/he/she/it not! be foolish the/this/who God the/this/who wisdom the/this/who world (this/he/she/it *k) (aiōn g165)
jñānī kutra? śāstrī vā kutra? ihalokasya vicāratatparo vā kutra? ihalokasya jñānaṁ kimīśvareṇa mohīkṛtaṁ nahi? (aiōn g165)
21 since for in/on/among the/this/who wisdom the/this/who God no to know the/this/who world through/because of the/this/who wisdom the/this/who God to delight the/this/who God through/because of the/this/who foolishness the/this/who preaching to save the/this/who to trust (in)
īśvarasya jñānād ihalokasya mānavāḥ svajñāneneśvarasya tattvabodhaṁ na prāptavantastasmād īśvaraḥ pracārarūpiṇā pralāpena viśvāsinaḥ paritrātuṁ rocitavān|
22 since and Jew (sign *N+KO) to ask and Greek, Gentile wisdom to seek
yihūdīyalokā lakṣaṇāni didṛkṣanti bhinnadeśīyalokāstu vidyāṁ mṛgayante,
23 me then to preach Christ to crucify Jew on the other hand stumbling block (Gentiles *N+KO) then foolishness
vayañca kruśe hataṁ khrīṣṭaṁ pracārayāmaḥ| tasya pracāro yihūdīyai rvighna iva bhinnadeśīyaiśca pralāpa iva manyate,
24 it/s/he then the/this/who called Jew and/both and Greek, Gentile Christ God power and God wisdom
kintu yihūdīyānāṁ bhinnadeśīyānāñca madhye ye āhūtāsteṣu sa khrīṣṭa īśvarīyaśaktiriveśvarīyajñānamiva ca prakāśate|
25 that/since: since the/this/who foolish the/this/who God wise the/this/who a human to be and the/this/who weak the/this/who God strong the/this/who a human (to be *k)
yata īśvare yaḥ pralāpa āropyate sa mānavātiriktaṁ jñānameva yacca daurbbalyam īśvara āropyate tat mānavātiriktaṁ balameva|
26 to see for the/this/who calling you brother that/since: that no much wise according to flesh no much able no much of noble birth
he bhrātaraḥ, āhūtayuṣmadgaṇo yaṣmābhirālokyatāṁ tanmadhye sāṁsārikajñānena jñānavantaḥ parākramiṇo vā kulīnā vā bahavo na vidyante|
27 but the/this/who foolish the/this/who world to select the/this/who God in order that/to to dishonor the/this/who wise and the/this/who weak the/this/who world to select the/this/who God in order that/to to dishonor the/this/who strong
yata īśvaro jñānavatastrapayituṁ mūrkhalokān rocitavān balāni ca trapayitum īśvaro durbbalān rocitavān|
28 and the/this/who lowly the/this/who world and the/this/who to reject to select the/this/who God (and *ko) the/this/who not to be in order that/to the/this/who to be to abate
tathā varttamānalokān saṁsthitibhraṣṭān karttum īśvaro jagato'pakṛṣṭān heyān avarttamānāṁścābhirocitavān|
29 that not to boast all flesh before the/this/who (God *N+KO)
tata īśvarasya sākṣāt kenāpyātmaślāghā na karttavyā|
30 out from it/s/he then you to be in/on/among Christ Jesus which to be wisdom me away from God righteousness and/both and holiness and redemption
yūyañca tasmāt khrīṣṭe yīśau saṁsthitiṁ prāptavantaḥ sa īśvarād yuṣmākaṁ jñānaṁ puṇyaṁ pavitratvaṁ muktiśca jātā|
31 in order that/to as/just as to write the/this/who to boast in/on/among lord: God to boast
ataeva yadvad likhitamāste tadvat, yaḥ kaścit ślāghamānaḥ syāt ślāghatāṁ prabhunā sa hi|

< 1 Corinthians 1 >