< Romans 1 >

1 Paul a servant of Christ Jesus a called apostle set apart for [the] gospel of God,
īśvaro nijaputramadhi yaṁ susaṁvādaṁ bhaviṣyadvādibhi rdharmmagranthe pratiśrutavān taṁ susaṁvādaṁ pracārayituṁ pṛthakkṛta āhūtaḥ preritaśca prabho ryīśukhrīṣṭasya sevako yaḥ paulaḥ
2 which He promised beforehand through the prophets of Him in [the] Scriptures Holy
sa romānagarasthān īśvarapriyān āhūtāṁśca pavitralokān prati patraṁ likhati|
3 concerning the Son of Him, who having come of [the] seed of David according to flesh,
asmākaṁ sa prabhu ryīśuḥ khrīṣṭaḥ śārīrikasambandhena dāyūdo vaṁśodbhavaḥ
4 who having been declared Son of God in power according to [the] Spirit of holiness by resurrection [from the] dead, Jesus Christ the Lord of us,
pavitrasyātmanaḥ sambandhena ceśvarasya prabhāvavān putra iti śmaśānāt tasyotthānena pratipannaṁ|
5 through whom we have received grace and apostleship unto obedience of faith among all the Gentiles on behalf of the name of Him,
aparaṁ yeṣāṁ madhye yīśunā khrīṣṭena yūyamapyāhūtāste 'nyadeśīyalokāstasya nāmni viśvasya nideśagrāhiṇo yathā bhavanti
6 among whom are also you yourselves called of Jesus Christ;
tadabhiprāyeṇa vayaṁ tasmād anugrahaṁ preritatvapadañca prāptāḥ|
7 To all those being in Rome beloved of God to [those] called saints: Grace to you and peace from God [the] Father of us and [the] Lord Jesus Christ.
tātenāsmākam īśvareṇa prabhuṇā yīśukhrīṣṭena ca yuṣmabhyam anugrahaḥ śāntiśca pradīyetāṁ|
8 First indeed I thank the God of mine through Jesus Christ (for *N+kO) all of you because the faith of you is being proclaimed in all the world;
prathamataḥ sarvvasmin jagati yuṣmākaṁ viśvāsasya prakāśitatvād ahaṁ yuṣmākaṁ sarvveṣāṁ nimittaṁ yīśukhrīṣṭasya nāma gṛhlan īśvarasya dhanyavādaṁ karomi|
9 Witness for me is God, whom I serve in the spirit of mine in the gospel of the Son of Him, how unceasingly mention of you I make always upon the prayers of mine
aparam īśvarasya prasādād bahukālāt paraṁ sāmprataṁ yuṣmākaṁ samīpaṁ yātuṁ kathamapi yat suyogaṁ prāpnomi, etadarthaṁ nirantaraṁ nāmānyuccārayan nijāsu sarvvaprārthanāsu sarvvadā nivedayāmi,
10 imploring, if somehow now at last I will succeed by the will of God to come to you;
etasmin yamahaṁ tatputrīyasusaṁvādapracāraṇena manasā paricarāmi sa īśvaro mama sākṣī vidyate|
11 I long for to see you, that some I may impart gift to you spiritual to the strengthening of you,
yato yuṣmākaṁ mama ca viśvāsena vayam ubhaye yathā śāntiyuktā bhavāma iti kāraṇād
12 that now is to be encouraged together among you through the among one another faith of you both and of me.
yuṣmākaṁ sthairyyakaraṇārthaṁ yuṣmabhyaṁ kiñcitparamārthadānadānāya yuṣmān sākṣāt karttuṁ madīyā vāñchā|
13 Not I do want now you to be ignorant, brothers, that many times I purposed to come to you and was hindered until the present, that some fruit I may have also among you even as even among the other Gentiles.
he bhrātṛgaṇa bhinnadeśīyalokānāṁ madhye yadvat tadvad yuṣmākaṁ madhyepi yathā phalaṁ bhuñje tadabhiprāyeṇa muhurmuhu ryuṣmākaṁ samīpaṁ gantum udyato'haṁ kintu yāvad adya tasmin gamane mama vighno jāta iti yūyaṁ yad ajñātāstiṣṭhatha tadaham ucitaṁ na budhye|
14 To Greeks both and to barbarians, to [the] wise both and to [the] foolish a debtor I am;
ahaṁ sabhyāsabhyānāṁ vidvadavidvatāñca sarvveṣām ṛṇī vidye|
15 Thus as to me myself [there is] readiness also to you who [are] in Rome to evangelise.
ataeva romānivāsināṁ yuṣmākaṁ samīpe'pi yathāśakti susaṁvādaṁ pracārayitum aham udyatosmi|
16 Not for I am ashamed of the gospel (of the Christ; *K) [the] power for of God it is unto salvation to everyone who is believing — to Jew both first and to Greek.
yataḥ khrīṣṭasya susaṁvādo mama lajjāspadaṁ nahi sa īśvarasya śaktisvarūpaḥ san ā yihūdīyebhyo 'nyajātīyān yāvat sarvvajātīyānāṁ madhye yaḥ kaścid tatra viśvasiti tasyaiva trāṇaṁ janayati|
17 [The] righteousness for of God in it is revealed from faith to faith even as it has been written: And the righteous by faith will live.
yataḥ pratyayasya samaparimāṇam īśvaradattaṁ puṇyaṁ tatsusaṁvāde prakāśate| tadadhi dharmmapustakepi likhitamidaṁ "puṇyavān jano viśvāsena jīviṣyati"|
18 Is revealed for [the] wrath of God from heaven upon all ungodliness and unrighteousness of men the truth by unrighteousness suppressing,
ataeva ye mānavāḥ pāpakarmmaṇā satyatāṁ rundhanti teṣāṁ sarvvasya durācaraṇasyādharmmasya ca viruddhaṁ svargād īśvarasya kopaḥ prakāśate|
19 because the known of God manifest is among them; God for to them has revealed [it].
yata īśvaramadhi yadyad jñeyaṁ tad īśvaraḥ svayaṁ tān prati prakāśitavān tasmāt teṣām agocaraṁ nahi|
20 The for invisible qualities of Him from [the] creation of [the] world by the things made being understood are clearly seen, the both eternal of Him power and divinity, for to be them without excuse. (aïdios g126)
phalatastasyānantaśaktīśvaratvādīnyadṛśyānyapi sṛṣṭikālam ārabhya karmmasu prakāśamānāni dṛśyante tasmāt teṣāṁ doṣaprakṣālanasya panthā nāsti| (aïdios g126)
21 For having known God not as God they glorified [Him] or were thankful, but they became futile in the thinking of them, and was darkened the foolish of them heart;
aparam īśvaraṁ jñātvāpi te tam īśvarajñānena nādriyanta kṛtajñā vā na jātāḥ; tasmāt teṣāṁ sarvve tarkā viphalībhūtāḥ, aparañca teṣāṁ vivekaśūnyāni manāṁsi timire magnāni|
22 Professing to be wise they became fools
te svān jñānino jñātvā jñānahīnā abhavan
23 and they changed the glory of the immortal God into a likeness of an image of mortal man and birds and quadrupeds and creeping things.
anaśvarasyeśvarasya gauravaṁ vihāya naśvaramanuṣyapaśupakṣyurogāmiprabhṛterākṛtiviśiṣṭapratimāstairāśritāḥ|
24 Therefore (and *k) gave up them God in the desires of the hearts of them to impurity to dishonor the bodies of them between (themselves, *N+kO)
itthaṁ ta īśvarasya satyatāṁ vihāya mṛṣāmatam āśritavantaḥ saccidānandaṁ sṛṣṭikarttāraṁ tyaktvā sṛṣṭavastunaḥ pūjāṁ sevāñca kṛtavantaḥ; (aiōn g165)
25 who changed the truth of God into the falsehood, and they reverenced and they served the created thing beyond the [One] having created [it], who is blessed to the ages! Amen. (aiōn g165)
iti hetorīśvarastān kukriyāyāṁ samarpya nijanijakucintābhilāṣābhyāṁ svaṁ svaṁ śarīraṁ parasparam apamānitaṁ karttum adadāt|
26 Because of this gave up them God to passions of dishonor; Even for females of them changed the natural use into that contrary to nature,
īśvareṇa teṣu kvabhilāṣe samarpiteṣu teṣāṁ yoṣitaḥ svābhāvikācaraṇam apahāya viparītakṛtye prāvarttanta;
27 Likewise then also the males having left the natural use of the female were inflamed in the desire of them toward one another, males with males the shame working out, and the recompense which was fitting of the error of them in themselves receiving.
tathā puruṣā api svābhāvikayoṣitsaṅgamaṁ vihāya parasparaṁ kāmakṛśānunā dagdhāḥ santaḥ pumāṁsaḥ puṁbhiḥ sākaṁ kukṛtye samāsajya nijanijabhrānteḥ samucitaṁ phalam alabhanta|
28 And even as not they did see fit God to have in [their] knowledge, gave up them God to a depraved mind to do the [things] not being proper,
te sveṣāṁ manaḥsvīśvarāya sthānaṁ dātum anicchukāstato hetorīśvarastān prati duṣṭamanaskatvam avihitakriyatvañca dattavān|
29 filled with all unrighteousness (sexual immorality *K) wickedness, covetousness, malice, full of envy, murder, strife, deceit, maliciousness, gossips
ataeva te sarvve 'nyāyo vyabhicāro duṣṭatvaṁ lobho jighāṁsā īrṣyā vadho vivādaścāturī kumatirityādibhi rduṣkarmmabhiḥ paripūrṇāḥ santaḥ
30 slanderers, hateful to God, insolent arrogant, boastful, inventors of evil things, to parents disobedient,
karṇejapā apavādina īśvaradveṣakā hiṁsakā ahaṅkāriṇa ātmaślāghinaḥ kukarmmotpādakāḥ pitrorājñālaṅghakā
31 foolish, untrustworthy, heartless (implacable, *K) unmerciful,
avicārakā niyamalaṅghinaḥ sneharahitā atidveṣiṇo nirdayāśca jātāḥ|
32 who the righteous decree of God having known that those such things doing worthy of death are, not only them they are practicing but also they are approving of those practicing [them].
ye janā etādṛśaṁ karmma kurvvanti taeva mṛtiyogyā īśvarasya vicāramīdṛśaṁ jñātvāpi ta etādṛśaṁ karmma svayaṁ kurvvanti kevalamiti nahi kintu tādṛśakarmmakāriṣu lokeṣvapi prīyante|

< Romans 1 >