< Matthew 5 >

1 Having seen then the crowds He went up on the mountain, and when was sitting down He they came to Him the disciples of Him.
anantaraṁ sa jananivahaṁ nirīkṣya bhūdharopari vrajitvā samupaviveśa|
2 And opening the mouth of Him He was teaching them saying:
tadānīṁ śiṣyeṣu tasya samīpamāgateṣu tena tebhya eṣā kathā kathyāñcakre|
3 Blessed [are] the poor in the spirit, for theirs is the kingdom of the heavens.
abhimānahīnā janā dhanyāḥ, yataste svargīyarājyam adhikariṣyanti|
4 Blessed [are] those mourning, for they themselves will be comforted.
khidyamānā manujā dhanyāḥ, yasmāt te sāntvanāṁ prāpsanti|
5 Blessed [are] the meek, for they themselves will inherit the earth.
namrā mānavāśca dhanyāḥ, yasmāt te medinīm adhikariṣyanti|
6 Blessed [are] those hungering and thirsting for righteousness, for they themselves will be filled.
dharmmāya bubhukṣitāḥ tṛṣārttāśca manujā dhanyāḥ, yasmāt te paritarpsyanti|
7 Blessed [are] the merciful, for they themselves will receive mercy.
kṛpālavo mānavā dhanyāḥ, yasmāt te kṛpāṁ prāpsyanti|
8 Blessed [are] the pure in heart, for they themselves God will see.
nirmmalahṛdayā manujāśca dhanyāḥ, yasmāt ta īścaraṁ drakṣyanti|
9 Blessed [are] the peacemakers, for they themselves sons of God will be called.
melayitāro mānavā dhanyāḥ, yasmāt ta īścarasya santānatvena vikhyāsyanti|
10 Blessed [are] those persecuted on account of righteousness, for theirs is the kingdom of the heavens.
dharmmakāraṇāt tāḍitā manujā dhanyā, yasmāt svargīyarājye teṣāmadhikaro vidyate|
11 Blessed are you when they may insult you and they may persecute [you] and they may say all kinds of evil (declaration *k) against you lying on account of Me.
yadā manujā mama nāmakṛte yuṣmān nindanti tāḍayanti mṛṣā nānādurvvākyāni vadanti ca, tadā yuyaṁ dhanyāḥ|
12 do rejoice and do exult, for the reward of you [is] great in the heavens; thus for they persecuted the prophets before you.
tadā ānandata, tathā bhṛśaṁ hlādadhvañca, yataḥ svarge bhūyāṁsi phalāni lapsyadhve; te yuṣmākaṁ purātanān bhaviṣyadvādino'pi tādṛg atāḍayan|
13 You yourselves are the salt of the earth; if however the salt shall become tasteless, with what will it be salted? For no [thing] it is useful any longer only except for (being cast *N+kO) out (and *k) is to be trampled upon by men.
yuyaṁ medinyāṁ lavaṇarūpāḥ, kintu yadi lavaṇasya lavaṇatvam apayāti, tarhi tat kena prakāreṇa svāduyuktaṁ bhaviṣyati? tat kasyāpi kāryyasyāyogyatvāt kevalaṁ bahiḥ prakṣeptuṁ narāṇāṁ padatalena dalayituñca yogyaṁ bhavati|
14 You yourselves are the light of the world; Not is able a city to be hidden on a hill lying;
yūyaṁ jagati dīptirūpāḥ, bhūdharopari sthitaṁ nagaraṁ guptaṁ bhavituṁ nahi śakṣyati|
15 Nor do they light a lamp and put it under a basket but upon the lampstand, and it shines for all those in the house.
aparaṁ manujāḥ pradīpān prajvālya droṇādho na sthāpayanti, kintu dīpādhāroparyyeva sthāpayanti, tena te dīpā gehasthitān sakalān prakāśayanti|
16 Thus should shine the light of you before men so that they may see your good works and they may glorify the Father of you who [is] in the heavens.
yena mānavā yuṣmākaṁ satkarmmāṇi vilokya yuṣmākaṁ svargasthaṁ pitaraṁ dhanyaṁ vadanti, teṣāṁ samakṣaṁ yuṣmākaṁ dīptistādṛk prakāśatām|
17 Not may think that I have come to abolish the law or the Prophets; not I have come to abolish but to fulfill.
ahaṁ vyavasthāṁ bhaviṣyadvākyañca loptum āgatavān, itthaṁ mānubhavata, te dve loptuṁ nāgatavān, kintu saphale karttum āgatosmi|
18 Amen for I say to you; until when may pass away the heaven and the earth, iota one or one stroke of a letter certainly not may pass away from the law until when everything may happen.
aparaṁ yuṣmān ahaṁ tathyaṁ vadāmi yāvat vyomamedinyo rdhvaṁso na bhaviṣyati, tāvat sarvvasmin saphale na jāte vyavasthāyā ekā mātrā bindurekopi vā na lopsyate|
19 Who[ever] if then shall break one of the commandments of these the least and shall teach so the others, least he will be called in the kingdom of the heavens. who[ever] now maybe may keep and may teach [them], this [one] great will be called in the kingdom of the heavens.
tasmāt yo jana etāsām ājñānām atikṣudrām ekājñāmapī laṁghate manujāṁñca tathaiva śikṣayati, sa svargīyarājye sarvvebhyaḥ kṣudratvena vikhyāsyate, kintu yo janastāṁ pālayati, tathaiva śikṣayati ca, sa svargīyarājye pradhānatvena vikhyāsyate|
20 I say for to you that only unless shall abound your righteousness above [that] of the scribes and Pharisees, certainly not shall you enter into the kingdom of the heavens.
aparaṁ yuṣmān ahaṁ vadāmi, adhyāpakaphirūśimānavānāṁ dharmmānuṣṭhānāt yuṣmākaṁ dharmmānuṣṭhāne nottame jāte yūyam īśvarīyarājyaṁ praveṣṭuṁ na śakṣyatha|
21 You have heard that it was said to the ancients; Not you will murder; who[ever] now maybe may murder, liable will be to the judgment;’
aparañca tvaṁ naraṁ mā vadhīḥ, yasmāt yo naraṁ hanti, sa vicārasabhāyāṁ daṇḍārho bhaviṣyati, pūrvvakālīnajanebhya iti kathitamāsīt, yuṣmābhiraśrāvi|
22 I myself however say to you that everyone who is being angry with the brother of him (in vain *KO) liable will be to the judgment; who[ever] now maybe may say to the brother of him; Raca,’ liable will be to the Sanhedrin; who[ever] now maybe may say; Fool, liable will be to the hell of fire. (Geenna g1067)
kintvahaṁ yuṣmān vadāmi, yaḥ kaścit kāraṇaṁ vinā nijabhrātre kupyati, sa vicārasabhāyāṁ daṇḍārho bhaviṣyati; yaḥ kaścicca svīyasahajaṁ nirbbodhaṁ vadati, sa mahāsabhāyāṁ daṇḍārho bhaviṣyati; punaśca tvaṁ mūḍha iti vākyaṁ yadi kaścit svīyabhrātaraṁ vakti, tarhi narakāgnau sa daṇḍārho bhaviṣyati| (Geenna g1067)
23 If therefore you shall offer the gift of you at the altar and there and there shall remember that the brother of you has something against you,
ato vedyāḥ samīpaṁ nijanaivedye samānīte'pi nijabhrātaraṁ prati kasmāccit kāraṇāt tvaṁ yadi doṣī vidyase, tadānīṁ tava tasya smṛti rjāyate ca,
24 do leave there the gift of you before the altar and do go away, first do be reconciled to the brother of you, and then having come do offer the gift of you.
tarhi tasyā vedyāḥ samīpe nijanaivaidyaṁ nidhāya tadaiva gatvā pūrvvaṁ tena sārddhaṁ mila, paścāt āgatya nijanaivedyaṁ nivedaya|
25 do be agreeing with the accuser of you quickly before which you are with him on the way otherwise otherwise you shall deliver the accuser to the judge, and the judge (you he may betray *KO) to the officer, and into prison you will be cast.
anyañca yāvat vivādinā sārddhaṁ vartmani tiṣṭhasi, tāvat tena sārddhaṁ melanaṁ kuru; no cet vivādī vicārayituḥ samīpe tvāṁ samarpayati vicārayitā ca rakṣiṇaḥ sannidhau samarpayati tadā tvaṁ kārāyāṁ badhyethāḥ|
26 Amen I say to you; certainly not you may come out from there until when you may pay the last kodranten!
tarhi tvāmahaṁ taththaṁ bravīmi, śeṣakapardake'pi na pariśodhite tasmāt sthānāt kadāpi bahirāgantuṁ na śakṣyasi|
27 You have heard that it was said (to the ancients: *K) Not will you commit adultery.’
aparaṁ tvaṁ mā vyabhicara, yadetad vacanaṁ pūrvvakālīnalokebhyaḥ kathitamāsīt, tad yūyaṁ śrutavantaḥ;
28 I myself however say to you that everyone who is looking upon a woman in order to lust after (her *N+kO) already has committed adultery with her in the heart of him.
kintvahaṁ yuṣmān vadāmi, yadi kaścit kāmataḥ kāñcana yoṣitaṁ paśyati, tarhi sa manasā tadaiva vyabhicaritavān|
29 If now the eye of you right causes to stumble you, do pluck out it and do cast [it] from you; it is better indeed for you that may perish one of the members of you and not all the body of you may be cast into hell. (Geenna g1067)
tasmāt tava dakṣiṇaṁ netraṁ yadi tvāṁ bādhate, tarhi tannetram utpāṭya dūre nikṣipa, yasmāt tava sarvvavapuṣo narake nikṣepāt tavaikāṅgasya nāśo varaṁ| (Geenna g1067)
30 And if the right of you hand causes to stumble you, do cut off it and do cast [it] from you; it is better indeed for you that may perish one of the members of you and not all the body of you into hell (may depart. *N+KO) (Geenna g1067)
yadvā tava dakṣiṇaḥ karo yadi tvāṁ bādhate, tarhi taṁ karaṁ chittvā dūre nikṣipa, yataḥ sarvvavapuṣo narake nikṣepāt ekāṅgasya nāśo varaṁ| (Geenna g1067)
31 It was said also (that: *k) Who[ever] maybe may divorce the wife of him, he should give to her a letter of divorce.’
uktamāste, yadi kaścin nijajāyāṁ parityakttum icchati, tarhi sa tasyai tyāgapatraṁ dadātu|
32 I myself however say to you that (everyone who is divorcing *N+kO) the wife of him except on account of sexual immorality causes her (to be adulterated; *N+KO) And who[ever] if divorced shall marry, commits adultery.
kintvahaṁ yuṣmān vyāharāmi, vyabhicāradoṣe na jāte yadi kaścin nijajāyāṁ parityajati, tarhi sa tāṁ vyabhicārayati; yaśca tāṁ tyaktāṁ striyaṁ vivahati, sopi vyabhicarati|
33 Again you have heard that it was said to the ancients; Not will you swear falsely, you will keep now to the Lord the oaths of you.
punaśca tvaṁ mṛṣā śapatham na kurvvan īścarāya nijaśapathaṁ pālaya, pūrvvakālīnalokebhyo yaiṣā kathā kathitā, tāmapi yūyaṁ śrutavantaḥ|
34 I myself however say to you not to swear at all, neither [swear] by heaven because [the] throne it is of God,
kintvahaṁ yuṣmān vadāmi, kamapi śapathaṁ mā kārṣṭa, arthataḥ svarganāmnā na, yataḥ sa īśvarasya siṁhāsanaṁ;
35 nor [swear] by the earth because [the] footstool it is of the feet of Him, nor [swear] by Jerusalem because [the] city it is of the great King,
pṛthivyā nāmnāpi na, yataḥ sā tasya pādapīṭhaṁ; yirūśālamo nāmnāpi na, yataḥ sā mahārājasya purī;
36 nor by the head of you may you swear because not you are able one hair white to make or black.
nijaśironāmnāpi na, yasmāt tasyaikaṁ kacamapi sitam asitaṁ vā karttuṁ tvayā na śakyate|
37 should be however the statement of you Yes Yes, [and] ‘No ‘No; The however excessive of these from evil comes.
aparaṁ yūyaṁ saṁlāpasamaye kevalaṁ bhavatīti na bhavatīti ca vadata yata ito'dhikaṁ yat tat pāpātmano jāyate|
38 You have heard that it was said; Eye for eye and tooth for tooth.’
aparaṁ locanasya vinimayena locanaṁ dantasya vinimayena dantaḥ pūrvvaktamidaṁ vacanañca yuṣmābhiraśrūyata|
39 I myself however say to you not to resist the evil [person]. Instead whoever you (strike on *N+kO) the right cheek of you, do turn to him also the other;
kintvahaṁ yuṣmān vadāmi yūyaṁ hiṁsakaṁ naraṁ mā vyāghātayata| kintu kenacit tava dakṣiṇakapole capeṭāghāte kṛte taṁ prati vāmaṁ kapolañca vyāghoṭaya|
40 and to the [one] willing you to sue and the tunic of you to take, do yield to him also the cloak;
aparaṁ kenacit tvayā sārdhdaṁ vivādaṁ kṛtvā tava paridheyavasane jighṛtite tasmāyuttarīyavasanamapi dehi|
41 and whoever you will compel to go mile one, do go with him two.
yadi kaścit tvāṁ krośamekaṁ nayanārthaṁ anyāyato dharati, tadā tena sārdhdaṁ krośadvayaṁ yāhi|
42 To the [one] asking you (do give *N+kO) and the [one] desiring from you to borrow not may you turn away from.
yaśca mānavastvāṁ yācate, tasmai dehi, yadi kaścit tubhyaṁ dhārayitum icchati, tarhi taṁ prati parāṁmukho mā bhūḥ|
43 You have heard that it was said; You will love the neighbour of you and will hate the enemy of you.’
nijasamīpavasini prema kuru, kintu śatruṁ prati dveṣaṁ kuru, yadetat puroktaṁ vacanaṁ etadapi yūyaṁ śrutavantaḥ|
44 I myself however say to you; do love the enemies of you (do bless those cursing you well do *K) (to those hating *K+o) (you *K) and do pray for those (mistreating you and *K) persecuting you,
kintvahaṁ yuṣmān vadāmi, yūyaṁ ripuvvapi prema kuruta, ye ca yuṣmān śapante, tāna, āśiṣaṁ vadata, ye ca yuṣmān ṛtīyante, teṣāṁ maṅgalaṁ kuruta, ye ca yuṣmān nindanti, tāḍayanti ca, teṣāṁ kṛte prārthayadhvaṁ|
45 so that you may be sons of the Father of you who is in (the *o) heavens, For the sun of Him He makes rise on evil and good and He sends rain on righteous and unrighteous.
tatra yaḥ satāmasatāñcopari prabhākaram udāyayati, tathā dhārmmikānāmadhārmmikānāñcopari nīraṁ varṣayati tādṛśo yo yuṣmākaṁ svargasthaḥ pitā, yūyaṁ tasyaiva santānā bhaviṣyatha|
46 If for you shall love those loving you, what reward have you? Surely also the tax collectors the (same *NK+o) do?
ye yuṣmāsu prema kurvvanti, yūyaṁ yadi kevalaṁ tevveva prema kurutha, tarhi yuṣmākaṁ kiṁ phalaṁ bhaviṣyati? caṇḍālā api tādṛśaṁ kiṁ na kurvvanti?
47 And if you shall greet the (brothers *NK+O) of you only, what excessive do you? Surely also the (Gentiles *N+KO) (the *no) (same *N+kO) do?
aparaṁ yūyaṁ yadi kevalaṁ svīyabhrātṛtvena namata, tarhi kiṁ mahat karmma kurutha? caṇḍālā api tādṛśaṁ kiṁ na kurvvanti?
48 Will be therefore you yourselves perfect (how *N+kO) the Father of you who (Heavenly *N+KO) perfect is.
tasmāt yuṣmākaṁ svargasthaḥ pitā yathā pūrṇo bhavati, yūyamapi tādṛśā bhavata|

< Matthew 5 >