< John 11 >

1 Was now a certain [man] ailing, Lazarus of Bethany of the village of Mary and Martha the sister of her;
अनन्तरं मरियम् तस्या भगिनी मर्था च यस्मिन् वैथनीयाग्रामे वसतस्तस्मिन् ग्रामे इलियासर् नामा पीडित एक आसीत्।
2 Was now Mary the [one] having anointed the Lord with fragrant oil and having wiped the feet of Him with the hair of her, whose brother Lazarus was sick.
या मरियम् प्रभुं सुगन्धितेलैन मर्द्दयित्वा स्वकेशैस्तस्य चरणौ सममार्जत् तस्या भ्राता स इलियासर् रोगी।
3 Sent therefore the sisters to Him saying; Lord, behold [he] whom You love was being sick.
अपरञ्च हे प्रभो भवान् यस्मिन् प्रीयते स एव पीडितोस्तीति कथां कथयित्वा तस्य भगिन्यौ प्रेषितवत्यौ।
4 Having heard then Jesus said; This sickness not is unto death but for the glory of God that may be glorified the Son of God through it.
तदा यीशुरिमां वार्त्तां श्रुत्वाकथयत पीडेयं मरणार्थं न किन्त्वीश्वरस्य महिमार्थम् ईश्वरपुत्रस्य महिमप्रकाशार्थञ्च जाता।
5 was loving now Jesus Martha and the sister of her and Lazarus.
यीशु र्यद्यपिमर्थायां तद्भगिन्याम् इलियासरि चाप्रीयत,
6 When therefore He heard that he is sick, then indeed He remained in which He was [the] place two days.
तथापि इलियासरः पीडायाः कथं श्रुत्वा यत्र आसीत् तत्रैव दिनद्वयमतिष्ठत्।
7 Then after this He says to the disciples; Let us go into Judea again.
ततः परम् स शिष्यानकथयद् वयं पुन र्यिहूदीयप्रदेशं यामः।
8 Say to Him the disciples; Rabbi, just now were seeking You to stone the Jews, and again You are going there?
ततस्ते प्रत्यवदन्, हे गुरो स्वल्पदिनानि गतानि यिहूदीयास्त्वां पाषाणै र्हन्तुम् उद्यतास्तथापि किं पुनस्तत्र यास्यसि?
9 Answered Jesus; Surely twelve hours are there in the day? If anyone shall walk in the day, not he stumbles, because the light of the world this he sees.
यीशुः प्रत्यवदत्, एकस्मिन् दिने किं द्वादशघटिका न भवन्ति? कोपि दिवा गच्छन् न स्खलति यतः स एतज्जगतो दीप्तिं प्राप्नोति।
10 if however anyone shall walk in the night, he stumbles, because the light not is in him.
किन्तु रात्रौ गच्छन् स्खलति यतो हेतोस्तत्र दीप्ति र्नास्ति।
11 These things He said and after this He says to them; Lazarus the friend of us has fallen asleep; but I go that I may awaken him.
इमां कथां कथयित्वा स तानवदद्, अस्माकं बन्धुः इलियासर् निद्रितोभूद् इदानीं तं निद्रातो जागरयितुं गच्छामि।
12 Said therefore the disciples (to Him; *N+KO) Lord, if he has fallen asleep, he will get well.
यीशु र्मृतौ कथामिमां कथितवान् किन्तु विश्रामार्थं निद्रायां कथितवान् इति ज्ञात्वा शिष्या अकथयन्,
13 Had spoken however Jesus of the death of him; they however thought that of the rest of sleep He speaks.
हे गुरो स यदि निद्राति तर्हि भद्रमेव।
14 Then therefore said to them Jesus plainly; Lazarus has died.
तदा यीशुः स्पष्टं तान् व्याहरत्, इलियासर् अम्रियत;
15 And I rejoice for sake of you, in order that you may believe, that not I was there; But let us go to him.
किन्तु यूयं यथा प्रतीथ तदर्थमहं तत्र न स्थितवान् इत्यस्माद् युष्मन्निमित्तम् आह्लादितोहं, तथापि तस्य समीपे याम।
16 Said therefore Thomas who is being named Didymus to the fellow disciples; Let us go also us that we may die with Him.
तदा थोमा यं दिदुमं वदन्ति स सङ्गिनः शिष्यान् अवदद् वयमपि गत्वा तेन सार्द्धं म्रियामहै।
17 Having come therefore Jesus found him four already days having been in the tomb.
यीशुस्तत्रोपस्थाय इलियासरः श्मशाने स्थापनात् चत्वारि दिनानि गतानीति वार्त्तां श्रुतवान्।
18 Was now Bethany near Jerusalem about away stadia fifteen.
वैथनीया यिरूशालमः समीपस्था क्रोशैकमात्रान्तरिता;
19 (and *k) Many (now *no) of the Jews had come unto (concerning *k) Martha and Mary that they may console them concerning the brother (of them. *k)
तस्माद् बहवो यिहूदीया मर्थां मरियमञ्च भ्यातृशोकापन्नां सान्त्वयितुं तयोः समीपम् आगच्छन्।
20 Therefore Martha, when she heard that Jesus is coming, met with Him; Mary however in the house was sitting.
मर्था यीशोरागमनवार्तां श्रुत्वैव तं साक्षाद् अकरोत् किन्तु मरियम् गेह उपविश्य स्थिता।
21 Said then Martha to Jesus; Lord, if You had been here, not then would (be dead *N+kO) the brother of mine.
तदा मर्था यीशुमवादत्, हे प्रभो यदि भवान् अत्रास्थास्यत् तर्हि मम भ्राता नामरिष्यत्।
22 Nevertheless even now I know that as much as maybe You may ask God will give You God.
किन्त्विदानीमपि यद् ईश्वरे प्रार्थयिष्यते ईश्वरस्तद् दास्यतीति जानेऽहं।
23 Says to her Jesus; Will rise again the brother of you.
यीशुरवादीत् तव भ्राता समुत्थास्यति।
24 Says to him Martha; I know that he will rise again in the resurrection in the last day.
मर्था व्याहरत् शेषदिवसे स उत्थानसमये प्रोत्थास्यतीति जानेऽहं।
25 Said to her Jesus; I myself am the resurrection and the life; the [one] believing in Me myself even if even if he shall die he will live,
तदा यीशुः कथितवान् अहमेव उत्थापयिता जीवयिता च यः कश्चन मयि विश्वसिति स मृत्वापि जीविष्यति;
26 and everyone who is living and believing in Me myself certainly not he shall die to the age. Believe you this? (aiōn g165)
यः कश्चन च जीवन् मयि विश्वसिति स कदापि न मरिष्यति, अस्यां कथायां किं विश्वसिषि? (aiōn g165)
27 She says to Him; Yes Lord; I myself have believed that You yourself are the Christ the Son of God the [One] into the world coming.
सावदत् प्रभो यस्यावतरणापेक्षास्ति भवान् सएवाभिषिक्त्त ईश्वरपुत्र इति विश्वसिमि।
28 And (these things *N+kO) having said she went away and she called Mary the sister of her secretly having said; The Teacher is come and He calls you.
इति कथां कथयित्वा सा गत्वा स्वां भगिनीं मरियमं गुप्तमाहूय व्याहरत् गुरुरुपतिष्ठति त्वामाहूयति च।
29 She (then *no) when she heard ([she] rose up *N+kO) quickly and (was coming *N+kO) to Him.
कथामिमां श्रुत्वा सा तूर्णम् उत्थाय तस्य समीपम् अगच्छत्।
30 Not yet now had come Jesus into the village, but was (still *no) in the place where met with Him Martha.
यीशु र्ग्राममध्यं न प्रविश्य यत्र मर्था तं साक्षाद् अकरोत् तत्र स्थितवान्।
31 The then Jews who are being with her in the house and consoling her, having seen Mary that soon she rose up and went out, followed after her, (having supposed *N+KO) that she is going to the tomb that she may weep there.
ये यिहूदीया मरियमा साकं गृहे तिष्ठन्तस्ताम् असान्त्वयन ते तां क्षिप्रम् उत्थाय गच्छन्तिं विलोक्य व्याहरन्, स श्मशाने रोदितुं याति, इत्युक्त्वा ते तस्याः पश्चाद् अगच्छन्।
32 Therefore Mary when she came to where was Jesus, having seen Him she fell of Him (at *N+kO) the feet saying to Him; Lord, if You had been here, not then would my have died brother.
यत्र यीशुरतिष्ठत् तत्र मरियम् उपस्थाय तं दृष्ट्वा तस्य चरणयोः पतित्वा व्याहरत् हे प्रभो यदि भवान् अत्रास्थास्यत् तर्हि मम भ्राता नामरिष्यत्।
33 Jesus therefore when He saw her weeping and the having come with her Jews weeping, He was deeply moved in spirit and troubled Himself
यीशुस्तां तस्याः सङ्गिनो यिहूदीयांश्च रुदतो विलोक्य शोकार्त्तः सन् दीर्घं निश्वस्य कथितवान् तं कुत्रास्थापयत?
34 And He said; Where have you laid him? They say to Him; Lord, do come and do see.
ते व्याहरन्, हे प्रभो भवान् आगत्य पश्यतु।
35 Wept Jesus.
यीशुना क्रन्दितं।
36 Were saying therefore the Jews; Behold how He was loving him!
अतएव यिहूदीया अवदन्, पश्यतायं तस्मिन् किदृग् अप्रियत।
37 Some however of them said; Surely was able this [man] who having opened the eyes of the blind to have caused that also this one not may have died?
तेषां केचिद् अवदन् योन्धाय चक्षुषी दत्तवान् स किम् अस्य मृत्युं निवारयितुं नाशक्नोत्?
38 Jesus therefore again being deeply moved in Himself He comes to the tomb; It was now a cave, and a stone was lying against it.
ततो यीशुः पुनरन्तर्दीर्घं निश्वस्य श्मशानान्तिकम् अगच्छत्। तत् श्मशानम् एकं गह्वरं तन्मुखे पाषाण एक आसीत्।
39 Says Jesus; do take away the stone. Says to Him the sister of the [one] (having deceased *N+kO) Martha; Lord, already he stinks; four days for it is.
तदा यीशुरवदद् एनं पाषाणम् अपसारयत, ततः प्रमीतस्य भगिनी मर्थावदत् प्रभो, अधुना तत्र दुर्गन्धो जातः, यतोद्य चत्वारि दिनानि श्मशाने स तिष्ठति।
40 Says to her Jesus; Surely I said to you that if you shall believe you will see the glory of God?
तदा यीशुरवादीत्, यदि विश्वसिषि तर्हीश्वरस्य महिमप्रकाशं द्रक्ष्यसि कथामिमां किं तुभ्यं नाकथयं?
41 They took away therefore the stone (where was who having died laid. *K) Now Jesus lifted [His] eyes upwards and said; Father, I thank You that You have heard Me.
तदा मृतस्य श्मशानात् पाषाणोऽपसारिते यीशुरूर्द्व्वं पश्यन् अकथयत्, हे पित र्मम नेवेसनम् अशृणोः कारणादस्मात् त्वां धन्यं वदामि।
42 I myself and knew that always Me You hear; but on account of the crowd which already standing around I said [it], that they may believe that You yourself Me sent.
त्वं सततं शृणोषि तदप्यहं जानामि, किन्तु त्वं मां यत् प्रैरयस्तद् यथास्मिन् स्थाने स्थिता लोका विश्वसन्ति तदर्थम् इदं वाक्यं वदामि।
43 And these things having said in a voice loud He cried out; Lazarus, come forth.
इमां कथां कथयित्वा स प्रोच्चैराह्वयत्, हे इलियासर् बहिरागच्छ।
44 (and *k) Came forth the [one] having died bound the feet and the hands with linen strips, and the face of him in a headcloth had bound about. Says to them Jesus: do unbind him and do allow him to go.
ततः स प्रमीतः श्मशानवस्त्रै र्बद्धहस्तपादो गात्रमार्जनवाससा बद्धमुखश्च बहिरागच्छत्। यीशुरुदितवान् बन्धनानि मोचयित्वा त्यजतैनं।
45 Many therefore of the Jews having come to Mary and having seen (what things *NK+o) He did (Jesus *k) believed in Him.
मरियमः समीपम् आगता ये यिहूदीयलोकास्तदा यीशोरेतत् कर्म्मापश्यन् तेषां बहवो व्यश्वसन्,
46 some however of them went to the Pharisees and told to them what did Jesus.
किन्तु केचिदन्ये फिरूशिनां समीपं गत्वा यीशोरेतस्य कर्म्मणो वार्त्ताम् अवदन्।
47 Gathered therefore the chief priests and the Pharisees a council and they were saying; What are we to do? For this man many does signs!
ततः परं प्रधानयाजकाः फिरूशिनाश्च सभां कृत्वा व्याहरन् वयं किं कुर्म्मः? एष मानवो बहून्याश्चर्य्यकर्म्माणि करोति।
48 If we shall let him alone Him like this, all will believe in Him, and will come the Romans and will take away of us both the place and the nation.
यदीदृशं कर्म्म कर्त्तुं न वारयामस्तर्हि सर्व्वे लोकास्तस्मिन् विश्वसिष्यन्ति रोमिलोकाश्चागत्यास्माकम् अनया राजधान्या सार्द्धं राज्यम् आछेत्स्यन्ति।
49 One however certain of them Caiaphas, high priest being on the year same, said to them; You yourselves not know no [thing],
तदा तेषां कियफानामा यस्तस्मिन् वत्सरे महायाजकपदे न्ययुज्यत स प्रत्यवदद् यूयं किमपि न जानीथ;
50 nor (consider you *N+kO) that it is profitable (for you *N+KO) that one man may die for the people, and not all the nation may perish.
समग्रदेशस्य विनाशतोपि सर्व्वलोकार्थम् एकस्य जनस्य मरणम् अस्माकं मङ्गलहेतुकम् एतस्य विवेचनामपि न कुरुथ।
51 This now from himself not he said, but high priest being on the year that he prophesied that was about Jesus to die for the nation,
एतां कथां स निजबुद्ध्या व्याहरद् इति न,
52 and not for the nation only but that also the children of God those scattered He may gather together into one.
किन्तु यीशूस्तद्देशीयानां कारणात् प्राणान् त्यक्ष्यति, दिशि दिशि विकीर्णान् ईश्वरस्य सन्तानान् संगृह्यैकजातिं करिष्यति च, तस्मिन् वत्सरे कियफा महायाजकत्वपदे नियुक्तः सन् इदं भविष्यद्वाक्यं कथितवान्।
53 From that [very] therefore day (they plotted *N+kO) that they may kill Him.
तद्दिनमारभ्य ते कथं तं हन्तुं शक्नुवन्तीति मन्त्रणां कर्त्तुं प्रारेभिरे।
54 Therefore Jesus no longer no longer publicly was walking among the Jews, but went away from there into the region near the wilderness to Ephraim being named a city, And there And there (He stayed *N+kO) with the disciples (of him. *k)
अतएव यिहूदीयानां मध्ये यीशुः सप्रकाशं गमनागमने अकृत्वा तस्माद् गत्वा प्रान्तरस्य समीपस्थायिप्रदेशस्येफ्रायिम् नाम्नि नगरे शिष्यैः साकं कालं यापयितुं प्रारेभे।
55 Was now near the Passover of the Jews, and went up many to Jerusalem out of the region before the Passover so that they may purify themselves.
अनन्तरं यिहूदीयानां निस्तारोत्सवे निकटवर्त्तिनि सति तदुत्सवात् पूर्व्वं स्वान् शुचीन् कर्त्तुं बहवो जना ग्रामेभ्यो यिरूशालम् नगरम् आगच्छन्,
56 They were seeking therefore Jesus and were saying among one another in the temple already standing; What does it seem to you, that certainly not He may come to the feast?
यीशोरन्वेषणं कृत्वा मन्दिरे दण्डायमानाः सन्तः परस्परं व्याहरन्, युष्माकं कीदृशो बोधो जायते? स किम् उत्सवेऽस्मिन् अत्रागमिष्यति?
57 Had given now (also *k) the chief priests and the Pharisees (commands *N+KO) that if anyone shall know where He is he shall show [it], so that they may seize Him.
स च कुत्रास्ति यद्येतत् कश्चिद् वेत्ति तर्हि दर्शयतु प्रधानयाजकाः फिरूशिनश्च तं धर्त्तुं पूर्व्वम् इमाम् आज्ञां प्राचारयन्।

< John 11 >