< Hebrews 4 >

1 We may fear therefore otherwise otherwise while is left remaining [the] promise to enter into the rest of Him, may seem any of you to have fallen short.
aparaṁ tadviśrāmaprāptēḥ pratijñā yadi tiṣṭhati tarhyasmākaṁ kaścit cēt tasyāḥ phalēna vañcitō bhavēt vayam ētasmād bibhīmaḥ|
2 And for we are evangelised just as also they [were]; also they [were]; but not did profit the message of [their] hearing them not (united with *N+kO) the faith of those having heard.
yatō 'smākaṁ samīpē yadvat tadvat tēṣāṁ samīpē'pi susaṁvādaḥ pracāritō 'bhavat kintu taiḥ śrutaṁ vākyaṁ tān prati niṣphalam abhavat, yatastē śrōtārō viśvāsēna sārddhaṁ tannāmiśrayan|
3 We enter for into the rest those having believed even as He has said: So I swore in the wrath of mine; Not will they enter into the rest of Mine; and yet and yet the works from [the] foundation of [the] world have been finished.
tad viśrāmasthānaṁ viśvāsibhirasmābhiḥ praviśyatē yatastēnōktaṁ, "ahaṁ kōpāt śapathaṁ kr̥tavān imaṁ, pravēkṣyatē janairētai rna viśrāmasthalaṁ mama|" kintu tasya karmmāṇi jagataḥ sr̥ṣṭikālāt samāptāni santi|
4 He has spoken for somewhere concerning the seventh [day] in this way; And rested God on the day seventh from all the works of Him.
yataḥ kasmiṁścit sthānē saptamaṁ dinamadhi tēnēdam uktaṁ, yathā, "īśvaraḥ saptamē dinē svakr̥tēbhyaḥ sarvvakarmmabhyō viśaśrāma|"
5 And in this [passage] again; [Not] will they enter into the rest of Mine.
kintvētasmin sthānē punastēnōcyatē, yathā, "pravēkṣyatē janairētai rna viśrāmasthalaṁ mama|"
6 Since therefore it remains [for] some to enter into it and those formerly having been evangelised not they did enter in because of disobedience,
phalatastat sthānaṁ kaiścit pravēṣṭavyaṁ kintu yē purā susaṁvādaṁ śrutavantastairaviśvāsāt tanna praviṣṭam,
7 again a certain He appoints day: Today, through David saying: after so long a time, even as (it has been predicted, *N+KO) Today if the voice of Him you shall hear, not shall harden the hearts of you.
iti hētōḥ sa punaradyanāmakaṁ dinaṁ nirūpya dīrghakālē gatē'pi pūrvvōktāṁ vācaṁ dāyūdā kathayati, yathā, "adya yūyaṁ kathāṁ tasya yadi saṁśrōtumicchatha, tarhi mā kurutēdānīṁ kaṭhināni manāṁsi vaḥ|"
8 If for to them Joshua gave rest, not then would about another was he speaking after this day;
aparaṁ yihōśūyō yadi tān vyaśrāmayiṣyat tarhi tataḥ param aparasya dinasya vāg īśvarēṇa nākathayiṣyata|
9 So then there remains a Sabbath rest for the people of God.
ata īśvarasya prajābhiḥ karttavya ēkō viśrāmastiṣṭhati|
10 The [one] for having entered into the rest of Him also he himself rested from the works of him as from [His] own God [did].
aparam īśvarō yadvat svakr̥takarmmabhyō viśaśrāma tadvat tasya viśrāmasthānaṁ praviṣṭō janō'pi svakr̥takarmmabhyō viśrāmyati|
11 We may be diligent therefore to enter into that [very] rest, so that not by the same anyone example may fall of disobedience.
atō vayaṁ tad viśrāmasthānaṁ pravēṣṭuṁ yatāmahai, tadaviśvāsōdāharaṇēna kō'pi na patatu|
12 Living [is] for the word of God and active and sharper than any sword two-edged even penetrating as far as [the] division of soul (then *k) and spirit, of joints and also marrows, and able to judge [the] thoughts and intentions of [the] heart;
īśvarasya vādō'maraḥ prabhāvaviśiṣṭaśca sarvvasmād dvidhārakhaṅgādapi tīkṣṇaḥ, aparaṁ prāṇātmanō rgranthimajjayōśca paribhēdāya vicchēdakārī manasaśca saṅkalpānām abhiprētānāñca vicārakaḥ|
13 And not there is creature hidden before Him; all things however [are] uncovered and laid bare to the eyes of Him to whom [is] our reckoning.
aparaṁ yasya samīpē svīyā svīyā kathāsmābhiḥ kathayitavyā tasyāgōcaraḥ kō'pi prāṇī nāsti tasya dr̥ṣṭau sarvvamēvānāvr̥taṁ prakāśitañcāstē|
14 Having therefore a high priest great having passed through the heavens, Jesus the Son of God, we may hold firmly to [our] confession.
aparaṁ ya uccatamaṁ svargaṁ praviṣṭa ētādr̥śa ēkō vyaktirarthata īśvarasya putrō yīśurasmākaṁ mahāyājakō'sti, atō hētō rvayaṁ dharmmapratijñāṁ dr̥ḍham ālambāmahai|
15 Not for have we a high priest not being able to sympathize with the weaknesses of us, (tempted *N+kO) however in all things by [the] same way without sin.
asmākaṁ yō mahāyājakō 'sti sō'smākaṁ duḥkhai rduḥkhitō bhavitum aśaktō nahi kintu pāpaṁ vinā sarvvaviṣayē vayamiva parīkṣitaḥ|
16 We may come therefore with boldness to the throne of grace, so that we may receive (mercy *N+kO) and grace may find for in time of need help.
ataēva kr̥pāṁ grahītuṁ prayōjanīyōpakārārtham anugrahaṁ prāptuñca vayam utsāhēnānugrahasiṁhāsanasya samīpaṁ yāmaḥ|

< Hebrews 4 >