< 2 Peter 3 >

1 This now, beloved, [is the] second to you I am writing letter, in which I am stirring up of you in putting [you] in remembrance pure mind
he priyatamāḥ, yūyaṁ yathā pavitrabhaviṣyadvaktṛbhiḥ pūrvvoktāni vākyāni trātrā prabhunā preritānām asmākam ādeśañca sāratha tathā yuṣmān smārayitvā
2 remembering the spoken beforehand declarations — by the holy prophets and of the apostles (of you *N+KO) commandment of the Lord and Savior;
yuṣmākaṁ saralabhāvaṁ prabodhayitum ahaṁ dvitīyam idaṁ patraṁ likhāmi|
3 this first knowing that they will come in ([these] last *N+kO) of the days (with scoffing *NO) scoffers according to [their] own evil desires of them following
prathamaṁ yuṣmābhiridaṁ jñāyatāṁ yat śeṣe kāle svecchācāriṇo nindakā upasthāya
4 and saying; Where is the promise of the coming of Him? From [the time] that for the fathers fell asleep, all things as they were continue from [the] beginning of creation.
vadiṣyanti prabhorāgamanasya pratijñā kutra? yataḥ pitṛlokānāṁ mahānidrāgamanāt paraṁ sarvvāṇi sṛṣṭerārambhakāle yathā tathaivāvatiṣṭhante|
5 It is concealed from indeed them this willingly that heavens were existing long ago and [the] earth out of water and through water having been composed by the of God word,
pūrvvam īśvarasya vākyenākāśamaṇḍalaṁ jalād utpannā jale santiṣṭhamānā ca pṛthivyavidyataitad anicchukatātaste na jānānti,
6 through ([means of] those [waters] *NK+O) the at that time world with water having been deluged perished.
tatastātkālikasaṁsāro jalenāplāvito vināśaṁ gataḥ|
7 But now [the] heavens and the earth by the (same *NK+O) word stored up they are for fire being kept unto [the] day of judgment and destruction of ungodly men.
kintvadhunā varttamāne ākāśabhūmaṇḍale tenaiva vākyena vahnyarthaṁ gupte vicāradinaṁ duṣṭamānavānāṁ vināśañca yāvad rakṣyate|
8 [This] one however thing not should be hidden from you, beloved, that one day with [the] Lord [is] like a thousand years and a thousand years like day one.
he priyatamāḥ, yūyam etadekaṁ vākyam anavagatā mā bhavata yat prabhoḥ sākṣād dinamekaṁ varṣasahasravad varṣasahasrañca dinaikavat|
9 Not does delay (the *k) Lord the promise, as some slowness esteem; but is patient toward (you *N+KO) not willing [for] any to perish but all to repentance to come.
kecid yathā vilambaṁ manyante tathā prabhuḥ svapratijñāyāṁ vilambate tannahi kintu ko'pi yanna vinaśyet sarvvaṁ eva manaḥparāvarttanaṁ gaccheyurityabhilaṣan so 'smān prati dīrghasahiṣṇutāṁ vidadhāti|
10 Will come however (the *k) day of [the] Lord like a thief (in [the] night *K) in which the heavens with a roar will pass away, elements then burning with heat (it will be dissolved, *N+kO) and [the] earth and the in it works (not *O) (will be exposed. *N+KO)
kintu kṣapāyāṁ caura iva prabho rdinam āgamiṣyati tasmin mahāśabdena gaganamaṇḍalaṁ lopsyate mūlavastūni ca tāpena galiṣyante pṛthivī tanmadhyasthitāni karmmāṇi ca dhakṣyante|
11 When these things (in this way *N+KO) all being dissolved what kind ought to be you In holy conduct and in godliness
ataḥ sarvvairetai rvikāre gantavye sati yasmin ākāśamaṇḍalaṁ dāhena vikāriṣyate mūlavastūni ca tāpena galiṣyante
12 expecting and hastening the coming of the of God day, through which [the] heavens being set on fire will be dissolved and [the] elements burning with heat are melting?
tasyeśvaradinasyāgamanaṁ pratīkṣamāṇairākāṅkṣamāṇaiśca yūṣmābhi rdharmmācāreśvarabhaktibhyāṁ kīdṛśai rlokai rbhavitavyaṁ?
13 New however heavens and earth a new according to the promise of Him we are awaiting, in which righteousness dwells.
tathāpi vayaṁ tasya pratijñānusāreṇa dharmmasya vāsasthānaṁ nūtanam ākāśamaṇḍalaṁ nūtanaṁ bhūmaṇḍalañca pratīkṣāmahe|
14 Therefore, beloved, these things expecting do be diligent without spot and without blemish by Him to be found in peace,
ataeva he priyatamāḥ, tāni pratīkṣamāṇā yūyaṁ niṣkalaṅkā aninditāśca bhūtvā yat śāntyāśritāstiṣṭhathaitasmin yatadhvaṁ|
15 And the of the Lord of us patience [as] salvation do esteem, even as also the beloved of us brother Paul according to the having been given to him wisdom wrote to you,
asmākaṁ prabho rdīrghasahiṣṇutāñca paritrāṇajanikāṁ manyadhvaṁ| asmākaṁ priyabhrātre paulāya yat jñānam adāyi tadanusāreṇa so'pi patre yuṣmān prati tadevālikhat|
16 as also in all (the *ko) letters speaking in them concerning these things; among (which [letters] *N+kO) are difficult to be understood some things, which the ignorant and unestablished (distort *NK+o) as also the other Scriptures to the own of them destruction.
svakīyasarvvapatreṣu caitānyadhi prastutya tadeva gadati| teṣu patreṣu katipayāni durūhyāṇi vākyāni vidyante ye ca lokā ajñānāścañcalāśca te nijavināśārtham anyaśāstrīyavacanānīva tānyapi vikārayanti|
17 you yourselves therefore, beloved, knowing [this] beforehand do beware that not by the of the lawless error having been led away you may fall from the [your] own steadfastness,
tasmād he priyatamāḥ, yūyaṁ pūrvvaṁ buddhvā sāvadhānāstiṣṭhata, adhārmmikāṇāṁ bhrāntisrotasāpahṛtāḥ svakīyasusthiratvāt mā bhraśyata|
18 do grow however in grace and in knowledge of the Lord of us and Savior Jesus Christ. To Him [be] the glory both now and to [the] day of eternity, Amen. (aiōn g165)
kintvasmākaṁ prabhostrātu ryīśukhrīṣṭasyānugrahe jñāne ca varddhadhvaṁ| tasya gauravam idānīṁ sadākālañca bhūyāt| āmen| (aiōn g165)

< 2 Peter 3 >

The Great Flood
The Great Flood