< 1 Timothy 6 >

1 As many as are under a yoke [as] slaves, [their] own masters of all honor worthy they should esteem, so that not the name of God and the teaching may be denigrated.
yāvanto lokā yugadhāriṇo dāsāḥ santi te svasvasvāminaṁ pūrṇasamādarayogyaṁ manyantāṁ no ced īśvarasya nāmna upadeśasya ca nindā sambhaviṣyati|
2 Those now believing having masters not they should despise [them] because brothers they are; but rather they should serve [them], because believing [ones] they are and beloved by the good service being helped. These things do teach and do exhort.
yeṣāñca svāmino viśvāsinaḥ bhavanti taiste bhrātṛtvāt nāvajñeyāḥ kintu te karmmaphalabhogino viśvāsinaḥ priyāśca bhavantīti hetoḥ sevanīyā eva, tvam etāni śikṣaya samupadiśa ca|
3 If anyone teaches another doctrine and not he draws near to sound words of the Lord of us Jesus Christ and the according to godliness teaching,
yaḥ kaścid itaraśikṣāṁ karoti, asmākaṁ prabho ryīśukhrīṣṭasya hitavākyānīśvarabhakte ryogyāṁ śikṣāñca na svīkaroti
4 he has been puffed up nothing knowing but unhealthy about controversies and disputes about words, out of which come envy, strife, slander, suspicions evil,
sa darpadhmātaḥ sarvvathā jñānahīnaśca vivādai rvāgyuddhaiśca rogayuktaśca bhavati|
5 [and] constant frictions corrupted among men in mind and defrauded of the truth, holding a means of gain to be godliness (do depart from [one of] such. *K)
tādṛśād bhāvād īrṣyāvirodhāpavādaduṣṭāsūyā bhraṣṭamanasāṁ satyajñānahīnānām īśvarabhaktiṁ lābhopāyam iva manyamānānāṁ lokānāṁ vivādāśca jāyante tādṛśebhyo lokebhyastvaṁ pṛthak tiṣṭha|
6 Is however gain great godliness with contentment.
saṁyatecchayā yuktā yeśvarabhaktiḥ sā mahālābhopāyo bhavatīti satyaṁ|
7 No [thing] for we brought into the world, (evident *K) because neither to carry out anything are we able;
etajjagatpraveśanakāle'smābhiḥ kimapi nānāyi tattayajanakāle'pi kimapi netuṁ na śakṣyata iti niścitaṁ|
8 Having however sustenance and coverings, with these we will be content.
ataeva khādyānyācchādanāni ca prāpyāsmābhiḥ santuṣṭai rbhavitavyaṁ|
9 Those however desiring to be rich they fall into temptation and a snare and desires many foolish and harmful, which plunge men into ruin and destruction.
ye tu dhanino bhavituṁ ceṣṭante te parīkṣāyām unmāthe patanti ye cābhilāṣā mānavān vināśe narake ca majjayanti tādṛśeṣvajñānāhitābhilāṣeṣvapi patanti|
10 A root for of all kinds of evils is the love of money, which some stretching after were seduced away from the faith and themselves pierced with sorrows many.
yato'rthaspṛhā sarvveṣāṁ duritānāṁ mūlaṁ bhavati tāmavalambya kecid viśvāsād abhraṁśanta nānākleśaiśca svān avidhyan|
11 You yourself however, O man of God, these things do flee, do pursue now righteousness, godliness, faith, love, endurance, ([and] gentleness; *N+KO)
he īśvarasya loka tvam etebhyaḥ palāyya dharmma īśvarabhakti rviśvāsaḥ prema sahiṣṇutā kṣāntiścaitānyācara|
12 do fight the good fight of the faith, do lay hold of the eternal life to which (also *k) you were called and did confess the good confession before many witnesses. (aiōnios g166)
viśvāsarūpam uttamayuddhaṁ kuru, anantajīvanam ālambasva yatastadarthaṁ tvam āhūto 'bhavaḥ, bahusākṣiṇāṁ samakṣañcottamāṁ pratijñāṁ svīkṛtavān| (aiōnios g166)
13 I charge you before God who (is giving life *N+kO) to all things and Christ Jesus the [One who] having testified before Pontius Pilate the good confession
aparaṁ sarvveṣāṁ jīvayiturīśvarasya sākṣād yaśca khrīṣṭo yīśuḥ pantīyapīlātasya samakṣam uttamāṁ pratijñāṁ svīkṛtavān tasya sākṣād ahaṁ tvām idam ājñāpayāmi|
14 to keep you the commandment without stain, above reproach until the appearing of the Lord of us Jesus Christ,
īśvareṇa svasamaye prakāśitavyam asmākaṁ prabho ryīśukhrīṣṭasyāgamanaṁ yāvat tvayā niṣkalaṅkatvena nirddoṣatvena ca vidhī rakṣyatāṁ|
15 which in seasons [their] own He will display the blessed and alone Sovereign, the King of those being kings and [the] Lord of those being lords,
sa īśvaraḥ saccidānandaḥ, advitīyasamrāṭ, rājñāṁ rājā, prabhūnāṁ prabhuḥ,
16 alone having immortality, in light dwelling unapproachable, whom has seen no [one] of men nor to see is able, to whom [be] honor and dominion eternal, Amen. (aiōnios g166)
amaratāyā advitīya ākaraḥ, agamyatejonivāsī, marttyānāṁ kenāpi na dṛṣṭaḥ kenāpi na dṛśyaśca| tasya gauravaparākramau sadātanau bhūyāstāṁ| āmen| (aiōnios g166)
17 To the rich in the present age do instruct [them] not to be high-minded nor to have hope in of riches [the] uncertainty but (on *N+kO) God (who is living *K) who is providing us all things richly for enjoyment, (aiōn g165)
ihaloke ye dhaninaste cittasamunnatiṁ capale dhane viśvāsañca na kurvvatāṁ kintu bhogārtham asmabhyaṁ pracuratvena sarvvadātā (aiōn g165)
18 to do good, to be rich in works good, generous in distributing to be, ready to share,
yo'mara īśvarastasmin viśvasantu sadācāraṁ kurvvantu satkarmmadhanena dhanino sukalā dātāraśca bhavantu,
19 treasuring up for themselves a foundation good for the future, so that they may take hold of that which ([is] truly *N+KO) life.
yathā ca satyaṁ jīvanaṁ pāpnuyustathā pāratrikām uttamasampadaṁ sañcinvantveti tvayādiśyantāṁ|
20 O Timothy, the (deposit committed [to you] *N+kO) do guard avoiding the profane empty babblings and opposing arguments falsely called knowledge,
he tīmathiya, tvam upanidhiṁ gopaya kālpanikavidyāyā apavitraṁ pralāpaṁ virodhoktiñca tyaja ca,
21 which some professing from the faith went astray. Grace [be] with (you [all] *N+kO) (Amen. *KO) (to Timothy first it was written from Laodicea which is capital of Phrygia of Pacatiana. *K)
yataḥ katipayā lokāstāṁ vidyāmavalambya viśvāsād bhraṣṭā abhavana| prasādastava sahāyo bhūyāt| āmen|

< 1 Timothy 6 >