< 1 Corinthians 6 >

1 Dare anyone of you a matter having against the other go to law before the unrighteous and not [go] before the saints?
yuṣmākamekasya janasyāpareṇa saha vivāde jāte sa pavitralokai rvicāramakārayan kim adhārmmikalokai rvicārayituṁ protsahate?
2 (Or *NO) surely you know that the saints the world will judge? And if by you is to be judged the world, unworthy are you of cases of the smallest?
jagato'pi vicāraṇaṁ pavitralokaiḥ kāriṣyata etad yūyaṁ kiṁ na jānītha? ato jagad yadi yuṣmābhi rvicārayitavyaṁ tarhi kṣudratamavicāreṣu yūyaṁ kimasamarthāḥ?
3 Surely you know that angels we will judge? Surely not ever even [the] things of this life?
dūtā apyasmābhi rvicārayiṣyanta iti kiṁ na jānītha? ata aihikaviṣayāḥ kim asmābhi rna vicārayitavyā bhaveyuḥ?
4 Things of this life indeed so judgment [as to] if you shall have, the [ones] despised in the church, those set you up!
aihikaviṣayasya vicāre yuṣmābhiḥ karttavye ye lokāḥ samitau kṣudratamāsta eva niyujyantāṁ|
5 For shame to you I say this. Thus not (is there *N+kO) among you (no [one] *N+kO) wise, who will be able to decide in between the brother of him?
ahaṁ yuṣmān trapayitumicchan vadāmi yṛṣmanmadhye kimeko'pi manuṣyastādṛg buddhimānnahi yo bhrātṛvivādavicāraṇe samarthaḥ syāt?
6 Instead brother against brother goes to law, and this before unbelievers!
kiñcaiko bhrātā bhrātrānyena kimaviśvāsināṁ vicārakāṇāṁ sākṣād vivadate? yaṣmanmadhye vivādā vidyanta etadapi yuṣmākaṁ doṣaḥ|
7 Already indeed therefore altogether a defeat (in *k) you it is for lawsuits you have among yourselves. Because of why surely rather suffer wrong? Because of why surely rather be defrauded?
yūyaṁ kuto'nyāyasahanaṁ kṣatisahanaṁ vā śreyo na manyadhve?
8 But you yourselves do wrong and defraud, and (this [thing] *N+kO) to brothers!
kintu yūyamapi bhrātṛneva pratyanyāyaṁ kṣatiñca kurutha kimetat?
9 Or surely you know that [the] unrighteous ones of God [the] kingdom not will inherit? Not do be deceived: neither [the] sexually immoral nor idolaters nor adulterers nor effeminate nor homosexuals
īśvarasya rājye'nyāyakāriṇāṁ lokānāmadhikāro nāstyetad yūyaṁ kiṁ na jānītha? mā vañcyadhvaṁ, ye vyabhicāriṇo devārccinaḥ pāradārikāḥ strīvadācāriṇaḥ puṁmaithunakāriṇastaskarā
10 nor thieves nor coveters (not *N+kO) drunkards nor revilers nor swindlers [the] kingdom of God (not *k) will inherit.
lobhino madyapā nindakā upadrāviṇo vā ta īśvarasya rājyabhāgino na bhaviṣyanti|
11 And such some [of] you were; but you were washed but you were sanctified but you were justified in the name of the Lord (of us *O) Jesus (Christ *NO) and by the Spirit of the God of us.
yūyañcaivaṁvidhā lokā āsta kintu prabho ryīśo rnāmnāsmadīśvarasyātmanā ca yūyaṁ prakṣālitāḥ pāvitāḥ sapuṇyīkṛtāśca|
12 All things to me are lawful but not all things do profit; All things to me are lawful but not I myself will be mastered by anything.
madarthaṁ sarvvaṁ dravyam apratiṣiddhaṁ kintu na sarvvaṁ hitajanakaṁ|madarthaṁ sarvvamapratiṣiddhaṁ tathāpyahaṁ kasyāpi dravyasya vaśīkṛto na bhaviṣyāmi|
13 The foods for the belly and the belly the for foods; but God both this and these will destroy. and the body [is] not for sexual immorality but for the Lord, and the Lord for the body;
udarāya bhakṣyāṇi bhakṣyebhyaścodaraṁ, kintu bhakṣyodare īśvareṇa nāśayiṣyete; aparaṁ deho na vyabhicārāya kintu prabhave prabhuśca dehāya|
14 And God both the Lord has raised up and us He will raise out through the power of Him.
yaśceśvaraḥ prabhumutthāpitavān sa svaśaktyāsmānapyutthāpayiṣyati|
15 Surely you know that the bodies of you members of Christ are? Having taken then the members of the Christ shall I make [them] of a prostitute members? Never would it be!
yuṣmākaṁ yāni śarīrāṇi tāni khrīṣṭasyāṅgānīti kiṁ yūyaṁ na jānītha? ataḥ khrīṣṭasya yānyaṅgāni tāni mayāpahṛtya veśyāyā aṅgāni kiṁ kāriṣyante? tanna bhavatu|
16 Or surely you know that who is being joined to the prostitute one body is? Will become for it says the two into flesh one;
yaḥ kaścid veśyāyām āsajyate sa tayā sahaikadeho bhavati kiṁ yūyametanna jānītha? yato likhitamāste, yathā, tau dvau janāvekāṅgau bhaviṣyataḥ|
17 The [one] however being joined to the Lord one spirit is.
mānavā yānyanyāni kaluṣāṇi kurvvate tāni vapu rna samāviśanti kintu vyabhicāriṇā svavigrahasya viruddhaṁ kalmaṣaṁ kriyate|
18 do flee sexual immorality. Every sin whatever if shall do a man, outside the body is; the [one] however sinning sexually against [their] own body sins.
mānavā yānyanyāni kaluṣāṇi kurvvate tāni vapu rna samāviśanti kintu vyabhicāriṇā svavigrahasya viruddhaṁ kalmaṣaṁ kriyate|
19 Or surely you know that the body of you a temple of the in you Holy Spirit is whom you have from God? And not you are your own?
yuṣmākaṁ yāni vapūṁsi tāni yuṣmadantaḥsthitasyeśvarāllabdhasya pavitrasyātmano mandirāṇi yūyañca sveṣāṁ svāmino nādhve kimetad yuṣmābhi rna jñāyate?
20 you were bought for with a price; do glorify therefore God in the body of you (and in the spirit of you which is of God. *K)
yūyaṁ mūlyena krītā ato vapurmanobhyām īśvaro yuṣmābhiḥ pūjyatāṁ yata īśvara eva tayoḥ svāmī|

< 1 Corinthians 6 >