< Romans 4 >

1 What then shall we say—as touching Abraham our forefather?
asmAkaM pUrvvapuruSa ibrAhIm kAyikakriyayA kiM labdhavAn Etadadhi kiM vadiSyAmaH?
2 For, if Abraham by works was declared righteous, he hath whereof to boast; —nevertheless, not towards God, —
sa yadi nijakriyAbhyaH sapuNyO bhavEt tarhi tasyAtmazlAghAM karttuM panthA bhavEditi satyaM, kintvIzvarasya samIpE nahi|
3 For what doth the Scripture say? And Abraham believed in God, and it was reckoned unto him as righteousness.
zAstrE kiM likhati? ibrAhIm IzvarE vizvasanAt sa vizvAsastasmai puNyArthaM gaNitO babhUva|
4 Now, unto him that worketh, the reward is not reckoned by way of favour but by way of obligation,
karmmakAriNO yad vEtanaM tad anugrahasya phalaM nahi kintu tEnOpArjitaM mantavyam|
5 Whereas, unto him that worketh not but believeth on him that declareth righteous the ungodly, his faith is reckoned as righteousness.
kintu yaH pApinaM sapuNyIkarOti tasmin vizvAsinaH karmmahInasya janasya yO vizvAsaH sa puNyArthaM gaNyO bhavati|
6 Just as David also affirmeth the happiness of the man unto whom God reckoneth righteousness apart from works: —
aparaM yaM kriyAhInam IzvaraH sapuNyIkarOti tasya dhanyavAdaM dAyUd varNayAmAsa, yathA,
7 Happy, they whose lawlessnesses have been forgiven and whose sins have been covered,
sa dhanyO'ghAni mRSTAni yasyAgAMsyAvRtAni ca|
8 Happy, the man whose sin the Lord will in nowise reckon.
sa ca dhanyaH parEzEna pApaM yasya na gaNyatE|
9 This happiness, then, [is it] for the circumcision, or for the uncircumcision? for we say—His faith was reckoned unto Abraham as righteousness:
ESa dhanyavAdastvakchEdinam atvakchEdinaM vA kaM prati bhavati? ibrAhImO vizvAsaH puNyArthaM gaNita iti vayaM vadAmaH|
10 How, then, was it reckoned? When he was in circumcision or in uncircumcision? Not in circumcision, but in uncircumcision;
sa vizvAsastasya tvakchEditvAvasthAyAM kim atvakchEditvAvasthAyAM kasmin samayE puNyamiva gaNitaH? tvakchEditvAvasthAyAM nahi kintvatvakchEditvAvasthAyAM|
11 And, a sign, he received [namely] of circumcision, a seal of the righteousness of the faith which he had while yet uncircumcised; to the end he might be father of all that believe during uncircumcision, to the end [the same] righteousness might be reckoned unto them, —
aparanjca sa yat sarvvESAm atvakchEdinAM vizvAsinAm AdipuruSO bhavEt, tE ca puNyavattvEna gaNyEran;
12 And father of circumcision—unto them who are not of circumcision only, but who also walk in the steps of the faith, while yet uncircumcised, of our father Abraham.
yE ca lOkAH kEvalaM chinnatvacO na santO 'smatpUrvvapuruSa ibrAhIm achinnatvak san yEna vizvAsamArgENa gatavAn tEnaiva tasya pAdacihnEna gacchanti tESAM tvakchEdinAmapyAdipuruSO bhavEt tadartham atvakchEdinO mAnavasya vizvAsAt puNyam utpadyata iti pramANasvarUpaM tvakchEdacihnaM sa prApnOt|
13 For, not through means of law, doth the promise belong unto Abraham or unto his seed, —that he should be heir of the world; but, through a righteousness by faith.
ibrAhIm jagatO'dhikArI bhaviSyati yaiSA pratijnjA taM tasya vaMzanjca prati pUrvvam akriyata sA vyavasthAmUlikA nahi kintu vizvAsajanyapuNyamUlikA|
14 For, if they who are of law are heirs, made void is faith and of no effect is the promise.
yatO vyavasthAvalambinO yadyadhikAriNO bhavanti tarhi vizvAsO viphalO jAyatE sA pratijnjApi luptaiva|
15 For, the law, worketh out anger, but, where there is no law, neither is there transgression.
adhikantu vyavasthA kOpaM janayati yatO 'vidyamAnAyAM vyavasthAyAm AjnjAlagghanaM na sambhavati|
16 For this cause, it is by faith, in order that it may be by way of favour, so that the promise is firm unto all the seed, —not unto that by the law only, but unto that also [which is such] by the faith of Abraham; who is father of us all, —
ataEva sA pratijnjA yad anugrahasya phalaM bhavEt tadarthaM vizvAsamUlikA yatastathAtvE tadvaMzasamudAyaM prati arthatO yE vyavasthayA tadvaMzasambhavAH kEvalaM tAn prati nahi kintu ya ibrAhImIyavizvAsEna tatsambhavAstAnapi prati sA pratijnjA sthAsnurbhavati|
17 Even as it is written—Father of many nations, have I appointed thee: before him whom he believed—God, who causeth the dead to live, and calleth the things that are not as things that are: —
yO nirjIvAn sajIvAn avidyamAnAni vastUni ca vidyamAnAni karOti ibrAhImO vizvAsabhUmEstasyEzvarasya sAkSAt sO'smAkaM sarvvESAm AdipuruSa AstE, yathA likhitaM vidyatE, ahaM tvAM bahujAtInAm AdipuruSaM kRtvA niyuktavAn|
18 Who, past hope, upon hope believed, so that he became father of many nations, —according to what had been said—So shall be thy seed; —
tvadIyastAdRzO vaMzO janiSyatE yadidaM vAkyaM pratizrutaM tadanusArAd ibrAhIm bahudEzIyalOkAnAm AdipuruSO yad bhavati tadarthaM sO'napEkSitavyamapyapEkSamANO vizvAsaM kRtavAn|
19 And, without becoming weak in his faith, he attentively considered his own body, already deadened—he being a hundred years old, the deadening also of Sarah’s womb;
aparanjca kSINavizvAsO na bhUtvA zatavatsaravayaskatvAt svazarIrasya jarAM sArAnAmnaH svabhAryyAyA rajOnivRttinjca tRNAya na mEnE|
20 In respect, however, of the promise of God, he was not led to hesitate by unbelief, but received power by his faith, giving glory unto God,
aparam avizvAsAd Izvarasya pratijnjAvacanE kamapi saMzayaM na cakAra;
21 And being fully persuaded (that), —what he hath promised, able is he also to perform:
kintvIzvarENa yat pratizrutaM tat sAdhayituM zakyata iti nizcitaM vijnjAya dRPhavizvAsaH san Izvarasya mahimAnaM prakAzayAnjcakAra|
22 Wherefore [also], it was reckoned unto him as righteousness.
iti hEtOstasya sa vizvAsastadIyapuNyamiva gaNayAnjcakrE|
23 Now it was not written for his sake alone that it was reckoned unto him,
puNyamivAgaNyata tat kEvalasya tasya nimittaM likhitaM nahi, asmAkaM nimittamapi,
24 But for our sakes also—unto whom it is to be reckoned, —even unto them that believe upon him who raised Jesus our Lord from among the dead:
yatO'smAkaM pApanAzArthaM samarpitO'smAkaM puNyaprAptyarthanjcOtthApitO'bhavat yO'smAkaM prabhu ryIzustasyOtthApayitarIzvarE
25 Who was delivered up on account of our offences and was raised on account of the declaring us righteous.
yadi vayaM vizvasAmastarhyasmAkamapi saEva vizvAsaH puNyamiva gaNayiSyatE|

< Romans 4 >