< Philemon 1 >

1 Paul, prisoner of Christ Jesus, and Timothy my brother, —unto Philemon the beloved, and a fellow worker of ours,
khrISTasya yIzO rbandidAsaH paulastIthiyanAmA bhrAtA ca priyaM sahakAriNaM philImOnaM
2 And unto Apphia our sister. And unto Archippus our fellow-soldier, and unto the assembly which meeteth, at thy house:
priyAm AppiyAM sahasEnAm ArkhippaM philImOnasya gRhE sthitAM samitinjca prati patraM likhataH|
3 Favour unto you, and peace, from God our Father, and Lord Jesus Christ.
asmAkaM tAta IzvaraH prabhu ryIzukhrISTazca yuSmAn prati zAntim anugrahanjca kriyAstAM|
4 I am giving thanks unto my God—always, making mention, of thee, in my prayers,
prabhuM yIzuM prati sarvvAn pavitralOkAn prati ca tava prEmavizvAsayO rvRttAntaM nizamyAhaM
5 Hearing of thy love, and of the faith which thou hast towards the Lord Jesus and towards all the saints, —
prArthanAsamayE tava nAmOccArayan nirantaraM mamEzvaraM dhanyaM vadAmi|
6 To the end that, the fellowship of thy faith, may become, energetic, by a personal knowledge of every good thing that is in us towards Christ;
asmAsu yadyat saujanyaM vidyatE tat sarvvaM khrISTaM yIzuM yat prati bhavatIti jnjAnAya tava vizvAsamUlikA dAnazIlatA yat saphalA bhavEt tadaham icchAmi|
7 For, much joy, have I had, and encouragement, by occasion of thy love, in that, the tender affections of the saints, have had rest given them by thee, brother.
hE bhrAtaH, tvayA pavitralOkAnAM prANa ApyAyitA abhavan EtasmAt tava prEmnAsmAkaM mahAn AnandaH sAntvanA ca jAtaH|
8 Wherefore, though I have, much, freedom of speech, in Christ, to be enjoining upon thee that which is befitting,
tvayA yat karttavyaM tat tvAm AjnjApayituM yadyapyahaM khrISTEnAtIvOtsukO bhavEyaM tathApi vRddha
9 Yet, for loves sake, I rather exhort, —being, such a one, as Paul the aged, now, also, even a prisoner of Christ Jesus, —
idAnIM yIzukhrISTasya bandidAsazcaivambhUtO yaH paulaH sO'haM tvAM vinEtuM varaM manyE|
10 I exhort thee concerning my own child, whom I have begotten in my bonds, —Onesimus:
ataH zRgkhalabaddhO'haM yamajanayaM taM madIyatanayam OnISimam adhi tvAM vinayE|
11 Him who, at one time, was, unto thee, unserviceable, but, now, unto thee and unto me, serviceable;
sa pUrvvaM tavAnupakAraka AsIt kintvidAnIM tava mama cOpakArI bhavati|
12 Whom I have sent back unto thee—him, that is, my own, tender affections!—
tamEvAhaM tava samIpaM prESayAmi, atO madIyaprANasvarUpaH sa tvayAnugRhyatAM|
13 Whom, I, was minded, with myself, to detain, that, in thy behalf, unto me, he might be ministering in the bonds of the joyful message;
susaMvAdasya kRtE zRgkhalabaddhO'haM paricArakamiva taM svasannidhau varttayitum aicchaM|
14 But, apart from thy mind, I wished to do, nothing, that, not as by necessity, thy goodness should be, but, by choice.
kintu tava saujanyaM yad balEna na bhUtvA svEcchAyAH phalaM bhavEt tadarthaM tava sammatiM vinA kimapi karttavyaM nAmanyE|
15 For, peradventure, for this cause, was he separated for an hour, that, as an age-abiding possession, thou mightest have him back, — (aiōnios g166)
kO jAnAti kSaNakAlArthaM tvattastasya vicchEdO'bhavad EtasyAyam abhiprAyO yat tvam anantakAlArthaM taM lapsyasE (aiōnios g166)
16 No longer as a servant, but above a servant—a brother beloved, very greatly to me, but, how much rather, to thee—both in the flesh and in the Lord!
puna rdAsamiva lapsyasE tannahi kintu dAsAt zrESThaM mama priyaM tava ca zArIrikasambandhAt prabhusambandhAcca tatO'dhikaM priyaM bhrAtaramiva|
17 If, therefore, thou holdest me as one in thy fellowship, take him unto thee, as myself;
atO hEtO ryadi mAM sahabhAginaM jAnAsi tarhi mAmiva tamanugRhANa|
18 And, if he hath wronged thee at all or oweth thee aught, the same, unto me, do thou reckon: —
tEna yadi tava kimapyaparAddhaM tubhyaM kimapi dhAryyatE vA tarhi tat mamEti viditvA gaNaya|
19 I, Paul, have written [it] with, my own, hand, —I, will repay [it]; that I may not tell thee—that, thyself, unto me, thou still owest.
ahaM tat parizOtsyAmi, Etat paulO'haM svahastEna likhAmi, yatastvaM svaprANAn api mahyaM dhArayasi tad vaktuM nEcchAmi|
20 Yea! brother, I, would, from thee, have help, in the Lord: give rest unto my tender affections in Christ.
bhO bhrAtaH, prabhOH kRtE mama vAnjchAM pUraya khrISTasya kRtE mama prANAn ApyAyaya|
21 Confident of thine obedience, I have written unto thee, knowing that, even beyond what I say, thou wilt do: —
tavAjnjAgrAhitvE vizvasya mayA Etat likhyatE mayA yaducyatE tatO'dhikaM tvayA kAriSyata iti jAnAmi|
22 At the same time, moreover, be also getting ready for me, a lodging; for I am hoping that, through your prayers, I shall be granted as a favour unto you.
tatkaraNasamayE madarthamapi vAsagRhaM tvayA sajjIkriyatAM yatO yuSmAkaM prArthanAnAM phalarUpO vara ivAhaM yuSmabhyaM dAyiSyE mamEti pratyAzA jAyatE|
23 There salute thee—Epaphras my fellow-captive in Christ Jesus,
khrISTasya yIzAH kRtE mayA saha bandiripAphrA
24 Mark, Aristarchus, Demas, Luke, —my fellow-workers.
mama sahakAriNO mArka AriSTArkhO dImA lUkazca tvAM namaskAraM vEdayanti|
25 The favour of the Lord Jesus Christ, be with your spirit.
asmAkaM prabhO ryIzukhrISTasyAnugrahO yuSmAkam AtmanA saha bhUyAt| AmEn|

< Philemon 1 >