< Luke 17 >

1 And he said unto his disciples: —It is, impossible, that occasions of stumbling should not come, notwithstanding, alas! for him through whom they do come:
इतः परं यीशुः शिष्यान् उवाच, विघ्नैरवश्यम् आगन्तव्यं किन्तु विघ्ना येन घटिष्यन्ते तस्य दुर्गति र्भविष्यति।
2 It profiteth him, if, a mill-stone, is hung about his neck, and he is cast into the sea, than that he cause, one, of these little ones, to stumble.
एतेषां क्षुद्रप्राणिनाम् एकस्यापि विघ्नजननात् कण्ठबद्धपेषणीकस्य तस्य सागरागाधजले मज्जनं भद्रं।
3 Be taking heed to yourselves, —If thy brother sin, rebuke him, and, if he repent, forgive him;
यूयं स्वेषु सावधानास्तिष्ठत; तव भ्राता यदि तव किञ्चिद् अपराध्यति तर्हि तं तर्जय, तेन यदि मनः परिवर्त्तयति तर्हि तं क्षमस्व।
4 Even if, seven times a day, he sin against thee, and, seven times, turn to thee, saying, I repent, thou shalt forgive him.
पुनरेकदिनमध्ये यदि स तव सप्तकृत्वोऽपराध्यति किन्तु सप्तकृत्व आगत्य मनः परिवर्त्य मयापराद्धम् इति वदति तर्हि तं क्षमस्व।
5 And the apostles said unto the Lord—Bestow on us faith!
तदा प्रेरिताः प्रभुम् अवदन् अस्माकं विश्वासं वर्द्धय।
6 And the Lord said—If ye have faith like a grain of mustard-seed, ye should be saying unto [this] mulberry-tree—Be uprooted! and be planted in the sea, —and it should obey you.
प्रभुरुवाच, यदि युष्माकं सर्षपैकप्रमाणो विश्वासोस्ति तर्हि त्वं समूलमुत्पाटितो भूत्वा समुद्रे रोपितो भव कथायाम् एतस्याम् एतदुडुम्बराय कथितायां स युष्माकमाज्ञावहो भविष्यति।
7 But, who from among you, having, a servant, plowing or keeping sheep, when he hath come in out of the field, will say to him—Straightway, come, and recline; —
अपरं स्वदासे हलं वाहयित्वा वा पशून् चारयित्वा क्षेत्राद् आगते सति तं वदति, एहि भोक्तुमुपविश, युष्माकम् एतादृशः कोस्ति?
8 on the contrary, will not say to him—Make somewhat ready, that I may dine, —and, girding thyself, be ministering unto me, until I have eaten and drunk; and, after these things, thou, shalt eat and drink?
वरञ्च पूर्व्वं मम खाद्यमासाद्य यावद् भुञ्जे पिवामि च तावद् बद्धकटिः परिचर पश्चात् त्वमपि भोक्ष्यसे पास्यसि च कथामीदृशीं किं न वक्ष्यति?
9 Doth he offer thanks unto the servant, because he hath done the things enjoined?
तेन दासेन प्रभोराज्ञानुरूपे कर्म्मणि कृते प्रभुः किं तस्मिन् बाधितो जातः? नेत्थं बुध्यते मया।
10 Thus, ye also, when ye have done all the things enjoined upon you, say—Unprofitable servants, are we, —What we were bound to do, we have done!
इत्थं निरूपितेषु सर्व्वकर्म्मसु कृतेषु सत्मु यूयमपीदं वाक्यं वदथ, वयम् अनुपकारिणो दासा अस्माभिर्यद्यत्कर्त्तव्यं तन्मात्रमेव कृतं।
11 And it came to pass, during the journey unto Jerusalem, that, he, was going through the midst of Samaria and Galilee.
स यिरूशालमि यात्रां कुर्व्वन् शोमिरोण्गालील्प्रदेशमध्येन गच्छति,
12 And, as he was entering into a certain village, there met him ten leprous men, who stood still, afar off;
एतर्हि कुत्रचिद् ग्रामे प्रवेशमात्रे दशकुष्ठिनस्तं साक्षात् कृत्वा
13 and, they, lifted up a voice, saying—Jesus! Master! have mercy on us!
दूरे तिष्ठनत उच्चै र्वक्तुमारेभिरे, हे प्रभो यीशो दयस्वास्मान्।
14 And, beholding, he said unto them—Go your way, and show yourselves unto the priests. And it came to pass, as they withdrew, they were cleansed.
ततः स तान् दृष्ट्वा जगाद, यूयं याजकानां समीपे स्वान् दर्शयत, ततस्ते गच्छन्तो रोगात् परिष्कृताः।
15 But, one from among them, beholding that he was healed, returned, with a loud voice, glorifying God, —
तदा तेषामेकः स्वं स्वस्थं दृष्ट्वा प्रोच्चैरीश्वरं धन्यं वदन् व्याघुट्यायातो यीशो र्गुणाननुवदन् तच्चरणाधोभूमौ पपात;
16 and fell prostrate at his feet, giving him thanks; and, he, was a Samaritan.
स चासीत् शोमिरोणी।
17 And Jesus, answering, said—Were not, the ten, cleansed? [but, ] where, are, the nine?
तदा यीशुरवदत्, दशजनाः किं न परिष्कृताः? तह्यन्ये नवजनाः कुत्र?
18 Have none been found returning to give glory to God, save this one of another race?
ईश्वरं धन्यं वदन्तम् एनं विदेशिनं विना कोप्यन्यो न प्राप्यत।
19 And he said unto him—Arise and go thy way: thy faith, hath saved thee.
तदा स तमुवाच, त्वमुत्थाय याहि विश्वासस्ते त्वां स्वस्थं कृतवान्।
20 And, being questioned by the Pharisees, When cometh the kingdom of God? he answered them and said—The kingdom of God cometh not with narrow watching;
अथ कदेश्वरस्य राजत्वं भविष्यतीति फिरूशिभिः पृष्टे स प्रत्युवाच, ईश्वरस्य राजत्वम् ऐश्वर्य्यदर्शनेन न भविष्यति।
21 Neither shall they say—Lo, here! or, There. For lo! the kingdom of God, is, among you.
अत एतस्मिन् पश्य तस्मिन् वा पश्य, इति वाक्यं लोका वक्तुं न शक्ष्यन्ति, ईश्वरस्य राजत्वं युष्माकम् अन्तरेवास्ते।
22 But he said unto the disciples—There will come days—when ye will long to see, one of the days of the Son of Man, and shall not see.
ततः स शिष्यान् जगाद, यदा युष्माभि र्मनुजसुतस्य दिनमेकं द्रष्टुम् वाञ्छिष्यते किन्तु न दर्शिष्यते, ईदृक्काल आयाति।
23 And they will say unto you, Lo there! or, Lo here! Do not [depart, and do not] pursue.
तदात्र पश्य वा तत्र पश्येति वाक्यं लोका वक्ष्यन्ति, किन्तु तेषां पश्चात् मा यात, मानुगच्छत च।
24 For, just as, the lightning, flashing out of the one part under heaven, unto the other part under heaven, shineth, so, shall be, the Son of Man.
यतस्तडिद् यथाकाशैकदिश्युदिय तदन्यामपि दिशं व्याप्य प्रकाशते तद्वत् निजदिने मनुजसूनुः प्रकाशिष्यते।
25 But, first, he must needs suffer, many things, and be rejected by this generation.
किन्तु तत्पूर्व्वं तेनानेकानि दुःखानि भोक्तव्यान्येतद्वर्त्तमानलोकैश्च सोऽवज्ञातव्यः।
26 And, as it came to pass in the days of Noah, so, will it be, even in the days of the Son of Man:
नोहस्य विद्यमानकाले यथाभवत् मनुष्यसूनोः कालेपि तथा भविष्यति।
27 They were eating, they were drinking, they were marrying, they were being given in marriage, —until the day that Noah entered into the ark, and the flood came, and destroyed them all.
यावत्कालं नोहो महापोतं नारोहद् आप्लाविवार्य्येत्य सर्व्वं नानाशयच्च तावत्कालं यथा लोका अभुञ्जतापिवन् व्यवहन् व्यवाहयंश्च;
28 In like manner, as it came to pass in the days of Lot, They were eating, they were drinking, they were buying, they were selling, they were planting, they were building, —
इत्थं लोटो वर्त्तमानकालेपि यथा लोका भोजनपानक्रयविक्रयरोपणगृहनिर्म्माणकर्म्मसु प्रावर्त्तन्त,
29 But, on the day Lot came out from Sodom, it rained fire and brimstone from heaven, and destroyed them all: —
किन्तु यदा लोट् सिदोमो निर्जगाम तदा नभसः सगन्धकाग्निवृष्टि र्भूत्वा सर्व्वं व्यनाशयत्
30 According to the same things, will it be on the day the Son of Man is revealed.
तद्वन् मानवपुत्रप्रकाशदिनेपि भविष्यति।
31 In that day, he that shall be on the housetop, and his utensils in the house, let him not go down, to take them away! And, he that is in the field, in like manner, let him not turn unto the things behind,
तदा यदि कश्चिद् गृहोपरि तिष्ठति तर्हि स गृहमध्यात् किमपि द्रव्यमानेतुम् अवरुह्य नैतु; यश्च क्षेत्रे तिष्ठति सोपि व्याघुट्य नायातु।
32 Bear in mind the wife of Lot! Whosoever shall seek to make his life his own, shall lose it,
लोटः पत्नीं स्मरत।
33 But, whosoever shall lose it, shall give it a living birth.
यः प्राणान् रक्षितुं चेष्टिष्यते स प्राणान् हारयिष्यति यस्तु प्राणान् हारयिष्यति सएव प्राणान् रक्षिष्यति।
34 I say unto you—On the selfsame night, there shall be two men on [one] bed, —the one, shall be taken near, and, the other, left behind;
युष्मानहं वच्मि तस्यां रात्रौ शय्यैकगतयो र्लोकयोरेको धारिष्यते परस्त्यक्ष्यते।
35 There shall be two women grinding together, —the one, shall be taken near, and, the other, left behind.
स्त्रियौ युगपत् पेषणीं व्यावर्त्तयिष्यतस्तयोरेका धारिष्यते परात्यक्ष्यते।
पुरुषौ क्षेत्रे स्थास्यतस्तयोरेको धारिष्यते परस्त्यक्ष्यते।
37 And, answering, they say unto him—Where, Lord? And, he, said unto them—Where the body is, there, the vultures also, will be gathered together.
तदा ते पप्रच्छुः, हे प्रभो कुत्रेत्थं भविष्यति? ततः स उवाच, यत्र शवस्तिष्ठति तत्र गृध्रा मिलन्ति।

< Luke 17 >