< Luke 11 >

1 And it came to pass, when he was in a certain place praying, as he ceased, one of his disciples said unto him—Lord! teach us to pray, as, John also, taught his disciples.
anantaraṁ sa kasmiṁścit sthānē prārthayata tatsamāptau satyāṁ tasyaikaḥ śiṣyastaṁ jagāda hē prabhō yōhan yathā svaśiṣyān prārthayitum upadiṣṭavān tathā bhavānapyasmān upadiśatu|
2 And he said unto them—Whensoever ye are praying, say—Father! Hallowed be thy name, Come may thy kingdom,
tasmāt sa kathayāmāsa, prārthanakālē yūyam itthaṁ kathayadhvaṁ, hē asmākaṁ svargasthapitastava nāma pūjyaṁ bhavatu; tava rājatvaṁ bhavatu; svargē yathā tathā pr̥thivyāmapi tavēcchayā sarvvaṁ bhavatu|
3 Our needful bread, be giving us, day by day;
pratyaham asmākaṁ prayōjanīyaṁ bhōjyaṁ dēhi|
4 And forgive us our sins, for, even we ourselves, forgive every one indebted to us; And bring us not into temptation.
yathā vayaṁ sarvvān aparādhinaḥ kṣamāmahē tathā tvamapi pāpānyasmākaṁ kṣamasva| asmān parīkṣāṁ mānaya kintu pāpātmanō rakṣa|
5 And he said unto them—Who from among you, shall have a friend, and shall go unto him at midnight, and say unto him—Friend! supply me with three loaves,
paścāt sōparamapi kathitavān yadi yuṣmākaṁ kasyacid bandhustiṣṭhati niśīthē ca tasya samīpaṁ sa gatvā vadati,
6 forasmuch as, a friend of mine, hath come off a journey unto me, and I have not what I can set before him;
hē bandhō pathika ēkō bandhu rmama nivēśanam āyātaḥ kintu tasyātithyaṁ karttuṁ mamāntikē kimapi nāsti, ataēva pūpatrayaṁ mahyam r̥ṇaṁ dēhi;
7 and, he, from within, shall answer, and say—Be not disturbing me, —already, the door hath been fastened, and, my children, with me, are, in bed: I cannot rise and give thee?
tadā sa yadi gr̥hamadhyāt prativadati māṁ mā kliśāna, idānīṁ dvāraṁ ruddhaṁ śayanē mayā saha bālakāśca tiṣṭhanti tubhyaṁ dātum utthātuṁ na śaknōmi,
8 I say unto you—Even though he will not give him, rising because of his being a friend of his, because, at least, of his importunity, he will rouse himself, and give him as many as he needeth.
tarhi yuṣmānahaṁ vadāmi, sa yadi mitratayā tasmai kimapi dātuṁ nōttiṣṭhati tathāpi vāraṁ vāraṁ prārthanāta utthāpitaḥ san yasmin tasya prayōjanaṁ tadēva dāsyati|
9 I, therefore, unto you, say—Be asking, and it shall be given to you, Be seeking, and ye shall find, —Be knocking, and it shall be opened unto you.
ataḥ kāraṇāt kathayāmi, yācadhvaṁ tatō yuṣmabhyaṁ dāsyatē, mr̥gayadhvaṁ tata uddēśaṁ prāpsyatha, dvāram āhata tatō yuṣmabhyaṁ dvāraṁ mōkṣyatē|
10 For, whosoever asketh, receiveth, and, he that seeketh, findeth, —and, to him that knocketh, shall it be opened.
yō yācatē sa prāpnōti, yō mr̥gayatē sa ēvōddēśaṁ prāpnōti, yō dvāram āhanti tadarthaṁ dvāraṁ mōcyatē|
11 But which is the father, from among yourselves, whom the son will ask for, a fish, who, instead of a fish, will give him, a serpent?
putrēṇa pūpē yācitē tasmai pāṣāṇaṁ dadāti vā matsyē yācitē tasmai sarpaṁ dadāti
12 Or shall also ask, an egg, who will give him, a scorpion?
vā aṇḍē yācitē tasmai vr̥ścikaṁ dadāti yuṣmākaṁ madhyē ka ētādr̥śaḥ pitāstē?
13 If therefore, ye, being, evil, know how to be giving, good gifts, unto your children, how much rather, will, the heavenly Father, give Holy Spirit unto them that ask him!
tasmādēva yūyamabhadrā api yadi svasvabālakēbhya uttamāni dravyāṇi dātuṁ jānītha tarhyasmākaṁ svargasthaḥ pitā nijayācakēbhyaḥ kiṁ pavitram ātmānaṁ na dāsyati?
14 And he was casting out a demon that was dumb; and it came to pass, when the demon went out, the dumb began speaking. And the multitudes marvelled;
anantaraṁ yīśunā kasmāccid ēkasmin mūkabhūtē tyājitē sati sa bhūtatyaktō mānuṣō vākyaṁ vaktum ārēbhē; tatō lōkāḥ sakalā āścaryyaṁ mēnirē|
15 but, some from among them, said—In Beelzebul, the ruler of the demons, is he casting out the demons;
kintu tēṣāṁ kēcidūcu rjanōyaṁ bālasibūbā arthād bhūtarājēna bhūtān tyājayati|
16 and, others, putting him to the test, a sign out of heaven, were seeking from him.
taṁ parīkṣituṁ kēcid ākāśīyam ēkaṁ cihnaṁ darśayituṁ taṁ prārthayāñcakrirē|
17 But, he, knowing their thoughts, said unto them—Every kingdom, against itself divided, is laid waste, and, a house, against a house, [divided], falleth;
tadā sa tēṣāṁ manaḥkalpanāṁ jñātvā kathayāmāsa, kasyacid rājyasya lōkā yadi parasparaṁ virundhanti tarhi tad rājyam naśyati; kēcid gr̥hasthā yadi parasparaṁ virundhanti tarhi tēpi naśyanti|
18 And, if, even Satan, against himself hath become divided, how shall his kingdom stand? because ye are saying that, in Beelzebul, am I casting out the demons.
tathaiva śaitānapi svalōkān yadi viruṇaddhi tadā tasya rājyaṁ kathaṁ sthāsyati? bālasibūbāhaṁ bhūtān tyājayāmi yūyamiti vadatha|
19 But, if, I, in Beelzebul, am casting out the demons, In whom are, your sons, casting them out? Wherefore, they, shall be, your judges.
yadyahaṁ bālasibūbā bhūtān tyājayāmi tarhi yuṣmākaṁ santānāḥ kēna tyājayanti? tasmāt taēva kathāyā ētasyā vicārayitārō bhaviṣyanti|
20 But, if, with the finger of God, I, am casting out the demons, then doubtless unawares hath come upon you, the kingdom of God.
kintu yadyaham īśvarasya parākramēṇa bhūtān tyājayāmi tarhi yuṣmākaṁ nikaṭam īśvarasya rājyamavaśyam upatiṣṭhati|
21 Whensoever, the mighty one, armed, may be guarding his own dwelling, in peace, are his goods;
balavān pumān susajjamānō yatikālaṁ nijāṭṭālikāṁ rakṣati tatikālaṁ tasya dravyaṁ nirupadravaṁ tiṣṭhati|
22 But, whensoever, a mightier than he, shall come upon and vanquish him, his panoply, he taketh away, wherein he was trusting, and, his spoils, he distributeth.
kintu tasmād adhikabalaḥ kaścidāgatya yadi taṁ jayati tarhi yēṣu śastrāstrēṣu tasya viśvāsa āsīt tāni sarvvāṇi hr̥tvā tasya dravyāṇi gr̥hlāti|
23 He that is not with me, is, against me; and, he that gathereth not with me, scattereth.
ataḥ kāraṇād yō mama sapakṣō na sa vipakṣaḥ, yō mayā saha na saṁgr̥hlāti sa vikirati|
24 Whensoever, the impure spirit, goeth out from the man, it passeth through waterless places, seeking rest; and, not finding it, [then, ] it saith, I will return unto my house, whence I came out; —
aparañca amēdhyabhūtō mānuṣasyāntarnirgatya śuṣkasthānē bhrāntvā viśrāmaṁ mr̥gayatē kintu na prāpya vadati mama yasmād gr̥hād āgatōhaṁ punastad gr̥haṁ parāvr̥tya yāmi|
25 and, coming, findeth it, [empty, ] swept, and adorned.
tatō gatvā tad gr̥haṁ mārjitaṁ śōbhitañca dr̥ṣṭvā
26 Then, goeth it, and taketh along with itself, other spirits, more wicked than itself—seven, and, entering in, fixeth its dwelling there; and, the last state of that man, becometh, worse than the first.
tatkṣaṇam apagatya svasmādapi durmmatīn aparān saptabhūtān sahānayati tē ca tadgr̥haṁ paviśya nivasanti| tasmāt tasya manuṣyasya prathamadaśātaḥ śēṣadaśā duḥkhatarā bhavati|
27 Now it came to pass, while he was saying these things, that a certain woman out of the multitude, lifting up her voice, said unto him—Happy the womb that bare thee! And the breasts which thou didst suck!
asyāḥ kathāyāḥ kathanakālē janatāmadhyasthā kācinnārī tamuccaiḥsvaraṁ prōvāca, yā yōṣit tvāṁ garbbhē'dhārayat stanyamapāyayacca saiva dhanyā|
28 But, he, said—Yea rather!—Happy they who hear the word of God, and observe it!
kintu sōkathayat yē paramēśvarasya kathāṁ śrutvā tadanurūpam ācaranti taēva dhanyāḥ|
29 And, as the multitudes were thronging together, he began to be saying—This generation, is, a wicked generation: A sign, it is seeking, and, a sign, shall not be given it, save the sign of Jonah.
tataḥ paraṁ tasyāntikē bahulōkānāṁ samāgamē jātē sa vaktumārēbhē, ādhunikā duṣṭalōkāścihnaṁ draṣṭumicchanti kintu yūnasbhaviṣyadvādinaścihnaṁ vinānyat kiñciccihnaṁ tān na darśayiṣyatē|
30 For, according as, Jonah, became, unto the Ninevites, a sign, so, shall be, the Son of Man also, unto this generation.
yūnas tu yathā nīnivīyalōkānāṁ samīpē cihnarūpōbhavat tathā vidyamānalōkānām ēṣāṁ samīpē manuṣyaputrōpi cihnarūpō bhaviṣyati|
31 The queen of the south, will rise up, in the judgment, with the men of this generation, and will condemn them; because she came out of the ends of the earth to hear the wisdom of Solomon, —and lo! something more than Solomon, here.
vicārasamayē idānīntanalōkānāṁ prātikūlyēna dakṣiṇadēśīyā rājñī prōtthāya tān dōṣiṇaḥ kariṣyati, yataḥ sā rājñī sulēmāna upadēśakathāṁ śrōtuṁ pr̥thivyāḥ sīmāta āgacchat kintu paśyata sulēmānōpi gurutara ēkō janō'smin sthānē vidyatē|
32 Men of Nineveh, will rise up, in the judgment, with this generation, and will condemn it; because they repented into the proclamation of Jonah, —and lo! something more than Jonah, here.
aparañca vicārasamayē nīnivīyalōkā api varttamānakālikānāṁ lōkānāṁ vaiparītyēna prōtthāya tān dōṣiṇaḥ kariṣyanti, yatō hētōstē yūnasō vākyāt cittāni parivarttayāmāsuḥ kintu paśyata yūnasōtigurutara ēkō janō'smin sthānē vidyatē|
33 No one, having lighted, a lamp, into a covered place, a putteth it, nor, under the measure; but upon the lampstand, that they who enter may see, the light.
pradīpaṁ prajvālya drōṇasyādhaḥ kutrāpi guptasthānē vā kōpi na sthāpayati kintu gr̥hapravēśibhyō dīptiṁ dātaṁ dīpādhārōparyyēva sthāpayati|
34 The lamp of thy body, is thine eye: Whensoever, thine eye, may be, single, even the whole of thy body, is, lighted up; but, whensoever it may be, useless, even thy body, is darkened.
dēhasya pradīpaścakṣustasmādēva cakṣu ryadi prasannaṁ bhavati tarhi tava sarvvaśarīraṁ dīptimad bhaviṣyati kintu cakṣu ryadi malīmasaṁ tiṣṭhati tarhi sarvvaśarīraṁ sāndhakāraṁ sthāsyati|
35 Be looking to it, therefore, lest, the light that is in thee, be, darkness.
asmāt kāraṇāt tavāntaḥsthaṁ jyōti ryathāndhakāramayaṁ na bhavati tadarthē sāvadhānō bhava|
36 If, therefore, thy whole body, is lighted up, not having any part darkened, the whole, shall be lighted up, as whensoever, the lamp, with its radiance, may be giving thee light.
yataḥ śarīrasya kutrāpyaṁśē sāndhakārē na jātē sarvvaṁ yadi dīptimat tiṣṭhati tarhi tubhyaṁ dīptidāyiprōjjvalan pradīpa iva tava savarvaśarīraṁ dīptimad bhaviṣyati|
37 And, when he had spoken, a Pharisee was requesting him that he would dine with him; and, entering, he reclined.
ētatkathāyāḥ kathanakālē phiruśyēkō bhējanāya taṁ nimantrayāmāsa, tataḥ sa gatvā bhōktum upavivēśa|
38 And, the Pharisee, beholding, marvelled that he was not, first, immersed, before the dinner.
kintu bhōjanāt pūrvvaṁ nāmāṅkṣīt ētad dr̥ṣṭvā sa phiruśyāścaryyaṁ mēnē|
39 And the Lord said unto him: Now, ye, the Pharisees, the outside of the cup and of the tray, do make pure; but, your inward part, is full of plunder and wickedness.
tadā prabhustaṁ prōvāca yūyaṁ phirūśilōkāḥ pānapātrāṇāṁ bhōjanapātrāṇāñca bahiḥ pariṣkurutha kintu yuṣmākamanta rdaurātmyai rduṣkriyābhiśca paripūrṇaṁ tiṣṭhati|
40 Simple ones! Did not, he who made the outside, the inside also, make?
hē sarvvē nirbōdhā yō bahiḥ sasarja sa ēva kimanta rna sasarja?
41 Notwithstanding, as to the things within, give alms, and lo! everything, is, pure unto you.
tata ēva yuṣmābhirantaḥkaraṇaṁ (īśvarāya) nivēdyatāṁ tasmin kr̥tē yuṣmākaṁ sarvvāṇi śucitāṁ yāsyanti|
42 But alas for you, the Pharisees! because ye tithe the mint, and the rue, and every garden herb, and pass by justice, and the love of God. But, these things, it was binding to do, and, those, not to pass by.
kintu hanta phirūśigaṇā yūyaṁ nyāyam īśvarē prēma ca parityajya pōdināyā arudādīnāṁ sarvvēṣāṁ śākānāñca daśamāṁśān dattha kintu prathamaṁ pālayitvā śēṣasyālaṅghanaṁ yuṣmākam ucitamāsīt|
43 Alas for you, the Pharisees! because ye love the first seats in the synagogues, and the salutations in the market-places!
hā hā phirūśinō yūyaṁ bhajanagēhē prōccāsanē āpaṇēṣu ca namaskārēṣu prīyadhvē|
44 Alas for you! because ye are as the secret tombs: even the men that are walking above them, know it not.
vata kapaṭinō'dhyāpakāḥ phirūśinaśca lōkāyat śmaśānam anupalabhya tadupari gacchanti yūyam tādr̥gaprakāśitaśmaśānavād bhavatha|
45 And, making answer, one of the Lawyers saith unto him, Teacher! these things, saying, us also, dost thou insult!
tadānīṁ vyavasthāpakānām ēkā yīśumavadat, hē upadēśaka vākyēnēdr̥śēnāsmāsvapi dōṣam ārōpayasi|
46 And, he, said—And, for you, the lawyers, alas! because ye lade men with burdens hard to be borne, and, yourselves, with one of your fingers, touch not the burdens.
tataḥ sa uvāca, hā hā vyavasthāpakā yūyam mānuṣāṇām upari duḥsahyān bhārān nyasyatha kintu svayam ēkāṅgulyāpi tān bhārān na spr̥śatha|
47 Alas for you! because ye build the tombs of the prophets, and your fathers slew them!
hanta yuṣmākaṁ pūrvvapuruṣā yān bhaviṣyadvādinō'vadhiṣustēṣāṁ śmaśānāni yūyaṁ nirmmātha|
48 Hence, witnesses, are ye, and find consenting pleasure in the works of your fathers: because, they, indeed, slew them, and, ye, are building, [their tombs].
tēnaiva yūyaṁ svapūrvvapuruṣāṇāṁ karmmāṇi saṁmanyadhvē tadēva sapramāṇaṁ kurutha ca, yatastē tānavadhiṣuḥ yūyaṁ tēṣāṁ śmaśānāni nirmmātha|
49 For this cause, the Wisdom of God hath said—I will send forth, unto them, prophets and apostles, —and, some from among them, will they slay, and, [some] persecute:
ataēva īśvarasya śāstrē prōktamasti tēṣāmantikē bhaviṣyadvādinaḥ prēritāṁśca prēṣayiṣyāmi tatastē tēṣāṁ kāṁścana haniṣyanti kāṁścana tāḍaśṣyinti|
50 That the blood of all the prophets which hath been shed from the foundation of the world, may be sought out, from this generation, —
ētasmāt kāraṇāt hābilaḥ śōṇitapātamārabhya mandirayajñavēdyō rmadhyē hatasya sikhariyasya raktapātaparyyantaṁ
51 From the blood of Abel, unto the blood of Zachariah who was destroyed betwixt the altar and the house; Yea! I say unto you—It shall be sought out from this generation.
jagataḥ sr̥ṣṭimārabhya pr̥thivyāṁ bhaviṣyadvādināṁ yatiraktapātā jātāstatīnām aparādhadaṇḍā ēṣāṁ varttamānalōkānāṁ bhaviṣyanti, yuṣmānahaṁ niścitaṁ vadāmi sarvvē daṇḍā vaṁśasyāsya bhaviṣyanti|
52 Alas for you, the lawyers! because ye took away the key of knowledge: yourselves, entered not, and, them who were entering, ye hindered.
hā hā vyavasthapakā yūyaṁ jñānasya kuñcikāṁ hr̥tvā svayaṁ na praviṣṭā yē pravēṣṭuñca prayāsinastānapi pravēṣṭuṁ vāritavantaḥ|
53 And, when, from thence, he came out, the Scribes and the Pharisees began, with vehemence, to be hemming him in, and trying to make him speak off-hand concerning many things, —
itthaṁ kathākathanād adhyāpakāḥ phirūśinaśca satarkāḥ
54 lying in wait for him, to catch something out of his mouth.
santastamapavadituṁ tasya kathāyā dōṣaṁ dharttamicchantō nānākhyānakathanāya taṁ pravarttayituṁ kōpayituñca prārēbhirē|

< Luke 11 >