< John 18 >

1 Having said these things, Jesus, went out, with his disciples, across the winter-torrent of the Kedron, where was a garden, —into which he entered, he, and his disciples.
tāḥ kathāḥ kathayitvā yīśuḥ śiṣyānādāya kidronnāmakaṁ srota uttīryya śiṣyaiḥ saha tatratyodyānaṁ prāviśat|
2 Now, Judas also, who was delivering him up, knew the place: because, oft, had Jesus been gathered there, with his disciples.
kintu viśvāsaghātiyihūdāstat sthānaṁ paricīyate yato yīśuḥ śiṣyaiḥ sārddhaṁ kadācit tat sthānam agacchat|
3 Judas, therefore, receiving the band, and officers, from among the High-priests and [from among] the Pharisees, cometh thither, with lights and torches and weapons.
tadā sa yihūdāḥ sainyagaṇaṁ pradhānayājakānāṁ phirūśināñca padātigaṇañca gṛhītvā pradīpān ulkān astrāṇi cādāya tasmin sthāna upasthitavān|
4 Jesus, therefore, knowing all the things coming upon him, went forth, and saith unto them—Whom, seek ye?
svaṁ prati yad ghaṭiṣyate taj jñātvā yīśuragresaraḥ san tānapṛcchat kaṁ gaveṣayatha?
5 They answered him—Jesus, the Nazarene. He saith unto them—I, am he. Now Judas also, who was delivering him up, was standing with them.
te pratyavadan, nāsaratīyaṁ yīśuṁ; tato yīśuravādīd ahameva saḥ; taiḥ saha viśvāsaghātī yihūdāścātiṣṭhat|
6 When, therefore, he said unto them, I, am he, they went backwards, and fell to the ground.
tadāhameva sa tasyaitāṁ kathāṁ śrutvaiva te paścādetya bhūmau patitāḥ|
7 Again, therefore, he questioned them—Whom, seek ye? And, they, said—Jesus, the Nazarene.
tato yīśuḥ punarapi pṛṣṭhavān kaṁ gaveṣayatha? tataste pratyavadan nāsaratīyaṁ yīśuṁ|
8 Jesus answered—I told you, I, am he. If, then, ye seek me, let these go their way: —
tadā yīśuḥ pratyuditavān ahameva sa imāṁ kathāmacakatham; yadi māmanvicchatha tarhīmān gantuṁ mā vārayata|
9 that the word might be fulfilled which he had said—As touching them whom thou hast given me, I lost from among them, not so much as one.
itthaṁ bhūte mahyaṁ yāllokān adadāsteṣām ekamapi nāhārayam imāṁ yāṁ kathāṁ sa svayamakathayat sā kathā saphalā jātā|
10 Simon Peter, therefore, having a sword, drew it, and smote the High-priest’s servant, and cut off his right ear. Now the name of the servant was Malchus.
tadā śimonpitarasya nikaṭe khaṅgalsthiteḥ sa taṁ niṣkoṣaṁ kṛtvā mahāyājakasya mālkhanāmānaṁ dāsam āhatya tasya dakṣiṇakarṇaṁ chinnavān|
11 Jesus, therefore, said unto Peter—Thrust the sword into its sheath: —The cup which the Father hath given me, shall I in anywise not drink it?
tato yīśuḥ pitaram avadat, khaṅgaṁ koṣe sthāpaya mama pitā mahyaṁ pātuṁ yaṁ kaṁsam adadāt tenāhaṁ kiṁ na pāsyāmi?
12 The band, therefore, and the captain, and the officers of the Jews, apprehended Jesus, and bound him,
tadā sainyagaṇaḥ senāpati ryihūdīyānāṁ padātayaśca yīśuṁ ghṛtvā baddhvā hānannāmnaḥ kiyaphāḥ śvaśurasya samīpaṁ prathamam anayan|
13 and led him unto Annas, first; for he was father-in-law of Caiaphas, who was the High-priest of that year.
sa kiyaphāstasmin vatsare mahāyājatvapade niyuktaḥ
14 Now Caiaphas was he that gave counsel unto the Jews, that it was profitable for, one man, to die in behalf of the people.
san sādhāraṇalokānāṁ maṅgalārtham ekajanasya maraṇamucitam iti yihūdīyaiḥ sārddham amantrayat|
15 And Simon Peter was following with Jesus, also another disciple. But, that disciple, was known unto the High-priest, and entered in, with Jesus, into the court of the High-priest;
tadā śimonpitaro'nyaikaśiṣyaśca yīśoḥ paścād agacchatāṁ tasyānyaśiṣyasya mahāyājakena paricitatvāt sa yīśunā saha mahāyājakasyāṭṭālikāṁ prāviśat|
16 whereas, Peter, remained standing at the door outside. The other disciple, therefore, that was known of the High-priest, went out, and spake unto the portress, and brought in Peter.
kintu pitaro bahirdvārasya samīpe'tiṣṭhad ataeva mahāyājakena paricitaḥ sa śiṣyaḥ punarbahirgatvā dauvāyikāyai kathayitvā pitaram abhyantaram ānayat|
17 The female servant, therefore, the portress, saith unto Peter—Art, thou also, from among the disciples of this man? He, saith—I am not!
tadā sa dvārarakṣikā pitaram avadat tvaṁ kiṁ na tasya mānavasya śiṣyaḥ? tataḥ sovadad ahaṁ na bhavāmi|
18 Now the servants and the officers were standing by, having made, a coal fire, because it was cold, —and were warming themselves; and Peter also was with them, standing and warming himself.
tataḥ paraṁ yatsthāne dāsāḥ padātayaśca śītahetoraṅgārai rvahniṁ prajvālya tāpaṁ sevitavantastatsthāne pitarastiṣṭhan taiḥ saha vahnitāpaṁ sevitum ārabhata|
19 The High-priest, therefore, questioned Jesus concerning his disciples, and concerning his teaching.
tadā śiṣyeṣūpadeśe ca mahāyājakena yīśuḥ pṛṣṭaḥ
20 Jesus answered him—I, openly, have spoken, unto the world, —I, ever, taught, in synagogue, and in the temple, where all the Jews gather together; and, in secret, spake nothing:
san pratyuktavān sarvvalokānāṁ samakṣaṁ kathāmakathayaṁ guptaṁ kāmapi kathāṁ na kathayitvā yat sthānaṁ yihūdīyāḥ satataṁ gacchanti tatra bhajanagehe mandire cāśikṣayaṁ|
21 Why questionest thou me? question them who have heard, what I spake unto them. See! these, know what, I, said.
mattaḥ kutaḥ pṛcchasi? ye janā madupadeśam aśṛṇvan tāneva pṛccha yadyad avadaṁ te tat jāninta|
22 And, when, these things, he had said, one of the officers who was standing by, gave a smart blow to Jesus, saying—Thus, answerest thou, the High-priest?
tadetthaṁ pratyuditatvāt nikaṭasthapadāti ryīśuṁ capeṭenāhatya vyāharat mahāyājakam evaṁ prativadasi?
23 Jesus answered him—If, with abuse, I spake, bear witness of the abuse: but, if with respect, why, smitest thou me?
tato yīśuḥ pratigaditavān yadyayathārtham acakathaṁ tarhi tasyāyathārthasya pramāṇaṁ dehi, kintu yadi yathārthaṁ tarhi kuto heto rmām atāḍayaḥ?
24 Annas therefore sent him forth, bound, unto Caiaphas the High-priest.
pūrvvaṁ hānan sabandhanaṁ taṁ kiyaphāmahāyājakasya samīpaṁ praiṣayat|
25 Now Simon Peter was standing and warming himself. They said, therefore, unto him—Art, thou also, from among his disciples? He, denied, and said—I am not!
śimonpitarastiṣṭhan vahnitāpaṁ sevate, etasmin samaye kiyantastam apṛcchan tvaṁ kim etasya janasya śiṣyo na? tataḥ sopahnutyābravīd ahaṁ na bhavāmi|
26 Saith one from among the servants of the High-priest, being, kinsman, of him whose ear Peter cut off, —Did not, I, see thee, in the garden with him?
tadā mahāyājakasya yasya dāsasya pitaraḥ karṇamacchinat tasya kuṭumbaḥ pratyuditavān udyāne tena saha tiṣṭhantaṁ tvāṁ kiṁ nāpaśyaṁ?
27 Again, therefore, Peter denied. And, straightway, a cock crew.
kintu pitaraḥ punarapahnutya kathitavān; tadānīṁ kukkuṭo'raut|
28 So they lead Jesus from Caiaphas unto the judgment-hall. Now it was early; and, they themselves, entered not into the judgment-hall, that they might not be defiled, but might eat the passover.
tadanantaraṁ pratyūṣe te kiyaphāgṛhād adhipate rgṛhaṁ yīśum anayan kintu yasmin aśucitve jāte tai rnistārotsave na bhoktavyaṁ, tasya bhayād yihūdīyāstadgṛhaṁ nāviśan|
29 Pilate, therefore, went forth outside unto them, and saith, —What accusation bring ye against this man?
aparaṁ pīlāto bahirāgatya tān pṛṣṭhavān etasya manuṣyasya kaṁ doṣaṁ vadatha?
30 They answered and said unto him—If this one had not been doing, mischief, unto thee, had we not delivered him up.
tadā te petyavadan duṣkarmmakāriṇi na sati bhavataḥ samīpe nainaṁ samārpayiṣyāmaḥ|
31 Pilate, therefore, said unto them—Ye, take him, and, according to your law, judge ye him. The Jews said unto him—Unto us, it is not allowed, to kill anyone!—
tataḥ pīlāto'vadad yūyamenaṁ gṛhītvā sveṣāṁ vyavasthayā vicārayata| tadā yihūdīyāḥ pratyavadan kasyāpi manuṣyasya prāṇadaṇḍaṁ karttuṁ nāsmākam adhikāro'sti|
32 that, the word of Jesus, might be fulfilled, which he spake, signifying, by what manner of death, he was about to die.
evaṁ sati yīśuḥ svasya mṛtyau yāṁ kathāṁ kathitavān sā saphalābhavat|
33 Pilate, therefore, entered again into the judgment-hall; and addressed Jesus, and said unto him—Art, thou, the king of the Jews?
tadanantaraṁ pīlātaḥ punarapi tad rājagṛhaṁ gatvā yīśumāhūya pṛṣṭavān tvaṁ kiṁ yihūdīyānāṁ rājā?
34 Jesus answered—Of thyself, art, thou, this thing saying; or did, others, tell thee concerning me?
yīśuḥ pratyavadat tvam etāṁ kathāṁ svataḥ kathayasi kimanyaḥ kaścin mayi kathitavān?
35 Pilate answered—Am, I, a Jew? Thine own nation, and the High-priests, delivered thee up, unto me! What, hast thou done?
pīlāto'vadad ahaṁ kiṁ yihūdīyaḥ? tava svadeśīyā viśeṣataḥ pradhānayājakā mama nikaṭe tvāṁ samārpayana, tvaṁ kiṁ kṛtavān?
36 Jesus answered—My kingdom, is not of this world: If, of this world, had been my kingdom, mine own officers, would have been striving, that I should not be delivered up unto the Jews: but, now, my kingdom, is not from hence.
yīśuḥ pratyavadat mama rājyam etajjagatsambandhīyaṁ na bhavati yadi mama rājyaṁ jagatsambandhīyam abhaviṣyat tarhi yihūdīyānāṁ hasteṣu yathā samarpito nābhavaṁ tadarthaṁ mama sevakā ayotsyan kintu mama rājyam aihikaṁ na|
37 Pilate, therefore, said unto him—And yet, thou, art, not a king? Jesus answered—Thou, sayest, that, a king, I am: I, for this, have been born, and, for this, have come into the world, —that I may bear witness unto the truth: Every one who is of the truth, hearkeneth unto my voice.
tadā pīlātaḥ kathitavān, tarhi tvaṁ rājā bhavasi? yīśuḥ pratyuktavān tvaṁ satyaṁ kathayasi, rājāhaṁ bhavāmi; satyatāyāṁ sākṣyaṁ dātuṁ janiṁ gṛhītvā jagatyasmin avatīrṇavān, tasmāt satyadharmmapakṣapātino mama kathāṁ śṛṇvanti|
38 Pilate saith unto him—What, is truth? And, this saying, again, went he out to the Jews, and saith unto them, —I, find in him, not a single fault.
tadā satyaṁ kiṁ? etāṁ kathāṁ paṣṭvā pīlātaḥ punarapi bahirgatvā yihūdīyān abhāṣata, ahaṁ tasya kamapyaparādhaṁ na prāpnomi|
39 Howbeit ye have, a custom, that, some one, I should release unto you, during the passover: —Are ye minded, then, that I release unto you the king of the Jews?
nistārotsavasamaye yuṣmābhirabhirucita eko jano mayā mocayitavya eṣā yuṣmākaṁ rītirasti, ataeva yuṣmākaṁ nikaṭe yihūdīyānāṁ rājānaṁ kiṁ mocayāmi, yuṣmākam icchā kā?
40 So they cried aloud again, saying—Not this man, but Barabbas! Now, Barabbas, was, a robber.
tadā te sarvve ruvanto vyāharan enaṁ mānuṣaṁ nahi barabbāṁ mocaya| kintu sa barabbā dasyurāsīt|

< John 18 >