< John 16 >

1 These things, have I spoken unto you, that ye may not be caused to stumble:
युष्माकं यथा वाधा न जायते तदर्थं युष्मान् एतानि सर्व्ववाक्यानि व्याहरं।
2 Excommunicants from the synagogue, will they make you; Nay! there cometh an hour, that, every one who killeth you, shall think to be rendering, divine service, unto God!
लोका युष्मान् भजनगृहेभ्यो दूरीकरिष्यन्ति तथा यस्मिन् समये युष्मान् हत्वा ईश्वरस्य तुष्टि जनकं कर्म्माकुर्म्म इति मंस्यन्ते स समय आगच्छन्ति।
3 And, these things, will they do, because they got to know, neither the Father nor me.
ते पितरं माञ्च न जानन्ति, तस्माद् युष्मान् प्रतीदृशम् आचरिष्यन्ति।
4 But, these things, have I told you, —That, whensoever their hour shall come, ye may remember, that, thereof, I told you. These things, however, I told you not, from the beginning, because I was, with you;
अतो हेताः समये समुपस्थिते यथा मम कथा युष्माकं मनःसुः समुपतिष्ठति तदर्थं युष्माभ्यम् एतां कथां कथयामि युष्माभिः सार्द्धम् अहं तिष्ठन् प्रथमं तां युष्मभ्यं नाकथयं।
5 But, now, I go my way unto him that sent me, and, not one from among you, questioneth me—Whither goest thou?
साम्प्रतं स्वस्य प्रेरयितुः समीपं गच्छामि तथापि त्वं क्क गच्छसि कथामेतां युष्माकं कोपि मां न पृच्छति।
6 But, because, these things, I have told you, sorrow, hath filled your heart.
किन्तु मयोक्ताभिराभिः कथाभि र्यूष्माकम् अन्तःकरणानि दुःखेन पूर्णान्यभवन्।
7 But, I, the truth, am telling you—It is profitable for you, that, I, depart; for, if I should not depart, The Advocate, would in nowise come unto you, but, if I go, I will send him unto you.
तथाप्यहं यथार्थं कथयामि मम गमनं युष्माकं हितार्थमेव, यतो हेतो र्गमने न कृते सहायो युष्माकं समीपं नागमिष्यति किन्तु यदि गच्छामि तर्हि युष्माकं समीपे तं प्रेषयिष्यामि।
8 And, having come, He, will reprove the world—Concerning sin, and concerning righteousness, and concerning judgment:
ततः स आगत्य पापपुण्यदण्डेषु जगतो लोकानां प्रबोधं जनयिष्यति।
9 Concerning sin, indeed, because they are not believing on me;
ते मयि न विश्वसन्ति तस्माद्धेतोः पापप्रबोधं जनयिष्यति।
10 But, concerning righteousness, because, unto the Father, I go my way, and, no longer, do ye behold me;
युष्माकम् अदृश्यः सन्नहं पितुः समीपं गच्छामि तस्माद् पुण्ये प्रबोधं जनयिष्यति।
11 And, concerning judgment, because, the ruler of this world, hath been judged.
एतज्जगतोऽधिपति र्दण्डाज्ञां प्राप्नोति तस्माद् दण्डे प्रबोधं जनयिष्यति।
12 Yet many things, have I, unto you, to be saying, —but ye cannot bear them, just now;
युष्मभ्यं कथयितुं ममानेकाः कथा आसते, ताः कथा इदानीं यूयं सोढुं न शक्नुथ;
13 Howbeit, as soon as, he, hath come—The Spirit of truth, he will guide you into all truth; for he will not speak from himself, but, whatsoever he heareth, he will speak, and, the coming things, will he announce unto you.
किन्तु सत्यमय आत्मा यदा समागमिष्यति तदा सर्व्वं सत्यं युष्मान् नेष्यति, स स्वतः किमपि न वदिष्यति किन्तु यच्छ्रोष्यति तदेव कथयित्वा भाविकार्य्यं युष्मान् ज्ञापयिष्यति।
14 He, shall glorify me; for, of mine, shall he receive, and announce unto you.
मम महिमानं प्रकाशयिष्यति यतो मदीयां कथां गृहीत्वा युष्मान् बोधयिष्यति।
15 All things, whatsoever the Father hath, are, my own; therefore, said I—Of mine, shall he receive, and announce unto you.
पितु र्यद्यद् आस्ते तत् सर्व्वं मम तस्माद् कारणाद् अवादिषं स मदीयां कथां गृहीत्वा युष्मान् बोधयिष्यति।
16 A little while, and, no longer, ye behold me; and, again a little while, and ye shall see me.
कियत्कालात् परं यूयं मां द्रष्टुं न लप्स्यध्वे किन्तु कियत्कालात् परं पुन र्द्रष्टुं लप्स्यध्वे यतोहं पितुः समीपं गच्छामि।
17 Some of his disciples, therefore, said one to another—What is this which he is saying to us: —A little while, and ye behold me not, and, again a little while, and ye shall see me; and—Because I go my way unto the Father?
ततः शिष्याणां कियन्तो जनाः परस्परं वदितुम् आरभन्त, कियत्कालात् परं मां द्रष्टुं न लप्स्यध्वे किन्तु कियत्कालात् परं पुन र्द्रष्टुं लप्स्यध्वे यतोहं पितुः समीपं गच्छामि, इति यद् वाक्यम् अयं वदति तत् किं?
18 They were saying, therefore—What is this which he saith: —A little while? We know not [what he is saying].
ततः कियत्कालात् परम् इति तस्य वाक्यं किं? तस्य वाक्यस्याभिप्रायं वयं बोद्धुं न शक्नुमस्तैरिति
19 Jesus took note, that they were wishing to question him, and said unto them—Concerning this, are ye enquiring one with another, —because I said: —A little while, and ye behold me not, and, again, a little while, and ye shall see me?
निगदिते यीशुस्तेषां प्रश्नेच्छां ज्ञात्वा तेभ्योऽकथयत् कियत्कालात् परं मां द्रष्टुं न लप्स्यध्वे, किन्तु कियत्कालात् परं पून र्द्रष्टुं लप्स्यध्वे, यामिमां कथामकथयं तस्या अभिप्रायं किं यूयं परस्परं मृगयध्वे?
20 Verily, verily, I say unto you—Ye, shall weep and lament, but, the world, shall rejoice: Ye, shall be grieved, but, your grief, into joy, shall be turned.
युष्मानहम् अतियथार्थं वदामि यूयं क्रन्दिष्यथ विलपिष्यथ च, किन्तु जगतो लोका आनन्दिष्यन्ति; यूयं शोकाकुला भविष्यथ किन्तु शोकात् परं आनन्दयुक्ता भविष्यथ।
21 A woman, as soon as she is about to bring forth, hath, grief, because her hour hath come; but, as soon as she hath given birth to the child, no longer, remembereth she the anguish, by reason of the joy, that a human being into the world hath been born.
प्रसवकाल उपस्थिते नारी यथा प्रसववेदनया व्याकुला भवति किन्तु पुत्रे भूमिष्ठे सति मनुष्यैको जन्मना नरलोके प्रविष्ट इत्यानन्दात् तस्यास्तत्सर्व्वं दुःखं मनसि न तिष्ठति,
22 And, ye, therefore, now, indeed have grief; but, again, will I see you, and your heart shall rejoice, —and, your joy, no one, shall force from you.
तथा यूयमपि साम्प्रतं शोकाकुला भवथ किन्तु पुनरपि युष्मभ्यं दर्शनं दास्यामि तेन युष्माकम् अन्तःकरणानि सानन्दानि भविष्यन्ति, युष्माकं तम् आनन्दञ्च कोपि हर्त्तुं न शक्ष्यति।
23 And, in that day, shall ye request me, nothing: —Verily, verily, I say unto you—Whatsoever ye shall ask the Father, He will give you, in my name.
तस्मिन् दिवसे कामपि कथां मां न प्रक्ष्यथ। युष्मानहम् अतियथार्थं वदामि, मम नाम्ना यत् किञ्चिद् पितरं याचिष्यध्वे तदेव स दास्यति।
24 Until even now, ye have asked nothing in my name: Be asking, and ye shall receive, —that, your joy, may be made full.
पूर्व्वे मम नाम्ना किमपि नायाचध्वं, याचध्वं ततः प्राप्स्यथ तस्माद् युष्माकं सम्पूर्णानन्दो जनिष्यते।
25 These things, in similitudes, have I spoken unto you: There cometh an hour, when, no longer in similitudes, will I speak unto you, but, openly, concerning the Father, will I tell you.
उपमाकथाभिः सर्व्वाण्येतानि युष्मान् ज्ञापितवान् किन्तु यस्मिन् समये उपमया नोक्त्वा पितुः कथां स्पष्टं ज्ञापयिष्यामि समय एतादृश आगच्छति।
26 In that day, In my name, shall ye ask: —and I say not that, I, will request the Father for you;
तदा मम नाम्ना प्रार्थयिष्यध्वे ऽहं युष्मन्निमित्तं पितरं विनेष्ये कथामिमां न वदामि;
27 For, the Father himself, dearly loveth you, because, ye, have dearly loved me, and believed that, I, from the Father, came forth: —
यतो यूयं मयि प्रेम कुरुथ, तथाहम् ईश्वरस्य समीपाद् आगतवान् इत्यपि प्रतीथ, तस्माद् कारणात् कारणात् पिता स्वयं युष्मासु प्रीयते।
28 I came forth out of the Father, and have come into the world, —Again, I leave the world, and go, unto the Father.
पितुः समीपाज्जजद् आगतोस्मि जगत् परित्यज्य च पुनरपि पितुः समीपं गच्छामि।
29 His disciples say—See! now, openly, art thou speaking, and, not a single similitude, art thou using:
तदा शिष्या अवदन्, हे प्रभो भवान् उपमया नोक्त्वाधुना स्पष्टं वदति।
30 Now, we know, that thou knowest all things, and hast, no need, that one be questioning thee. Hereby, do we believe, that, from God, thou camest forth.
भवान् सर्व्वज्ञः केनचित् पृष्टो भवितुमपि भवतः प्रयोजनं नास्तीत्यधुनास्माकं स्थिरज्ञानं जातं तस्माद् भवान् ईश्वरस्य समीपाद् आगतवान् इत्यत्र वयं विश्वसिमः।
31 Jesus answered them—As yet, ye believe:
ततो यीशुः प्रत्यवादीद् इदानीं किं यूयं विश्वसिथ?
32 Lo! there cometh an hour, and hath come, that ye should be scattered, each, unto his own home; and, me, alone, should leave; —And yet I am not, alone, but, the Father, is, with me!
पश्यत सर्व्वे यूयं विकीर्णाः सन्तो माम् एकाकिनं पीरत्यज्य स्वं स्वं स्थानं गमिष्यथ, एतादृशः समय आगच्छति वरं प्रायेणोपस्थितवान्; तथाप्यहं नैकाकी भवामि यतः पिता मया सार्द्धम् आस्ते।
33 These things, have I spoken unto you, that, in me, ye may have, peace: In the world, ye have, tribulation; but be taking courage, —I, have overcome the world.
यथा मया युष्माकं शान्ति र्जायते तदर्थम् एताः कथा युष्मभ्यम् अचकथं; अस्मिन् जगति युष्माकं क्लेशो घटिष्यते किन्त्वक्षोभा भवत यतो मया जगज्जितं।

< John 16 >