< Hebrews 5 >

1 For, every high-priest who from among men is taken, on behalf of men, is appointed, as to the things pertaining unto God, that he may be offering [both] gifts and sacrifices for sins, —
यः कश्चित् महायाजको भवति स मानवानां मध्यात् नीतः सन् मानवानां कृत ईश्वरोद्देश्यविषयेऽर्थत उपहाराणां पापार्थकबलीनाञ्च दान नियुज्यते।
2 Able, to have a measure of feeling, for the ignorant and erring, —since, he also, is compassed with weakness;
स चाज्ञानां भ्रान्तानाञ्च लोकानां दुःखेन दुःखी भवितुं शक्नोति, यतो हेतोः स स्वयमपि दौर्ब्बल्यवेष्टितो भवति।
3 And, for this cause, is he obliged—as for the people, so also, for himself, —to be offering for sins;
एतस्मात् कारणाच्च यद्वत् लोकानां कृते तद्वद् आत्मकृतेऽपि पापार्थकबलिदानं तेन कर्त्तव्यं।
4 And, not unto himself, doth one take the honour, but when called by God, just as, even Aaron:
स घोच्चपदः स्वेच्छातः केनापि न गृह्यते किन्तु हारोण इव य ईश्वरेणाहूयते तेनैव गृह्यते।
5 Thus, also the Christ, glorified not himself to become a high-priest, but he that spake unto him—My Son, art, thou, I, this day, have begotten thee;
एवम्प्रकारेण ख्रीष्टोऽपि महायाजकत्वं ग्रहीतुं स्वीयगौरवं स्वयं न कृतवान्, किन्तु "मदीयतनयोऽसि त्वम् अद्यैव जनितो मयेति" वाचं यस्तं भाषितवान् स एव तस्य गौरवं कृतवान्।
6 As also, in a different place, he saith—Thou, art a priest, age-abidingly, according to the rank of Melchizedek: (aiōn g165)
तद्वद् अन्यगीतेऽपीदमुक्तं, त्वं मल्कीषेदकः श्रेण्यां याजकोऽसि सदातनः। (aiōn g165)
7 Who, in the days of his flesh, having offered up, both supplications and entreaties unto him that was able to save him out of death, with mighty outcries and tears, and been hearkened to by reason of his devoutness,
स च देहवासकाले बहुक्रन्दनेनाश्रुपातेन च मृत्युत उद्धरणे समर्थस्य पितुः समीपे पुनः पुनर्विनतिं प्रर्थनाञ्च कृत्वा तत्फलरूपिणीं शङ्कातो रक्षां प्राप्य च
8 Even though he was a son, yet learned, from what things he suffered, obedience;
यद्यपि पुत्रोऽभवत् तथापि यैरक्लिश्यत तैराज्ञाग्रहणम् अशिक्षत।
9 And, being made perfect, became, to all them that obey him, Author of salvation age-abiding; (aiōnios g166)
इत्थं सिद्धीभूय निजाज्ञाग्राहिणां सर्व्वेषाम् अनन्तपरित्राणस्य कारणस्वरूपो ऽभवत्। (aiōnios g166)
10 Being addressed by God as high-priest—according to the rank of Melchizedek.
तस्मात् स मल्कीषेदकः श्रेणीभुक्तो महायाजक ईश्वरेणाख्यातः।
11 Concerning whom, great, is our discourse, and of difficult interpretation, to express, seeing that, slothful, have ye become in the hearing;
तमध्यस्माकं बहुकथाः कथयितव्याः किन्तु ताः स्तब्धकर्णै र्युष्माभि र्दुर्गम्याः।
12 For, even when ye ought to be teachers, by reason of the time, again, have ye, need, that one be teaching, you, what are the first principles of the oracles of God, and have become such as have, need, of milk, not, of strong food;
यतो यूयं यद्यपि समयस्य दीर्घत्वात् शिक्षका भवितुम् अशक्ष्यत तथापीश्वरस्य वाक्यानां या प्रथमा वर्णमाला तामधि शिक्षाप्राप्ति र्युष्माकं पुनरावश्यका भवति, तथा कठिनद्रव्ये नहि किन्तु दुग्धे युष्माकं प्रयोजनम् आस्ते।
13 For, every one partaking of milk, is unskilled in discourse of righteousness, for he is, a babe;
यो दुग्धपायी स शिशुरेवेतिकारणात् धर्म्मवाक्ये तत्परो नास्ति।
14 But, to such as are mature, pertaineth, the strong food, to them who, by reason of habit, have their organs of perception well trained for discriminating both good and evil.
किन्तु सदसद्विचारे येषां चेतांसि व्यवहारेण शिक्षितानि तादृशानां सिद्धलोकानां कठोरद्रव्येषु प्रयोजनमस्ति।

< Hebrews 5 >