< Hebrews 11 >

1 But faith is, of things hoped for, a confidence, of facts, a conviction, when they are not seen;
viśvāsa āśaṁsitānāṁ niścayaḥ, adṛśyānāṁ viṣayāṇāṁ darśanaṁ bhavati|
2 For, thereby, well-attested were the ancients.
tena viśvāsena prāñco lokāḥ prāmāṇyaṁ prāptavantaḥ|
3 By faith, we understand the ages to have been fitted together, by declaration of God, —to the end that, not out of things appearing, should that which is seen, have come into existence. (aiōn g165)
aparam īśvarasya vākyena jagantyasṛjyanta, dṛṣṭavastūni ca pratyakṣavastubhyo nodapadyantaitad vayaṁ viśvāsena budhyāmahe| (aiōn g165)
4 By faith, a fuller sacrifice, did Abel, offer unto God, than Cain, —through which, he received witness that he was righteous, there being a witnessing upon his gifts, by God; and, through it, though he died, he yet is speaking.
viśvāsena hābil īśvaramuddiśya kābilaḥ śreṣṭhaṁ balidānaṁ kṛtavān tasmācceśvareṇa tasya dānānyadhi pramāṇe datte sa dhārmmika ityasya pramāṇaṁ labdhavān tena viśvāsena ca sa mṛtaḥ san adyāpi bhāṣate|
5 By faith, Enoch was translated, so as not to see death, and was not found, because that, God, had translated him; for, before the translation, he had received witness that he had become well-pleasing unto God; —
viśvāsena hanok yathā mṛtyuṁ na paśyet tathā lokāntaraṁ nītaḥ, tasyoddeśaśca kenāpi na prāpi yata īśvarastaṁ lokāntaraṁ nītavān, tatpramāṇamidaṁ tasya lokāntarīkaraṇāt pūrvvaṁ sa īśvarāya rocitavān iti pramāṇaṁ prāptavān|
6 But, apart from faith, it is impossible to be well-pleasing; for he that approacheth unto God—must needs have faith, that he is, and that, to them who seek him out, a rewarder he becometh.
kintu viśvāsaṁ vinā ko'pīśvarāya rocituṁ na śaknoti yata īśvaro'sti svānveṣilokebhyaḥ puraskāraṁ dadāti cetikathāyām īśvaraśaraṇāgatai rviśvasitavyaṁ|
7 By faith, Noah, having received intimation concerning the things not yet seen, filled with reverence, prepared an ark to the saving of his house—through which he condemned the world, and, of the righteousness by way of faith, became heir.
aparaṁ tadānīṁ yānyadṛśyānyāsan tānīśvareṇādiṣṭaḥ san noho viśvāsena bhītvā svaparijanānāṁ rakṣārthaṁ potaṁ nirmmitavān tena ca jagajjanānāṁ doṣān darśitavān viśvāsāt labhyasya puṇyasyādhikārī babhūva ca|
8 By faith, being called, Abraham obeyed—to come forth into a place he was destined to receive for an inheritance; and he came forth, not well knowing whither he was coming.
viśvāsenebrāhīm āhūtaḥ san ājñāṁ gṛhītvā yasya sthānasyādhikārastena prāptavyastat sthānaṁ prasthitavān kintu prasthānasamaye kka yāmīti nājānāt|
9 By faith, he sojourned in the land of promise, as a foreign land, in tents, dwelling, along with Isaac and Jacob, the joint-heirs of the same promise;
viśvāsena sa pratijñāte deśe paradeśavat pravasan tasyāḥ pratijñāyāḥ samānāṁśibhyām ishākā yākūbā ca saha dūṣyavāsyabhavat|
10 For he was awaiting the city having foundations, whose architect and builder is, God.
yasmāt sa īśvareṇa nirmmitaṁ sthāpitañca bhittimūlayuktaṁ nagaraṁ pratyaikṣata|
11 By faith, even Sarah herself, received power for founding a seed, even beyond the season of life’s prime, —seeing that, faithful, she reckoned, him that had promised;
aparañca viśvāsena sārā vayotikrāntā santyapi garbhadhāraṇāya śaktiṁ prāpya putravatyabhavat, yataḥ sā pratijñākāriṇaṁ viśvāsyam amanyata|
12 Wherefore, even from one, were born, and, as to these things, one who had become dead, —like the stars of the heaven, for multitude, and as the sand that is by the lip of the sea, that cannot be numbered.
tato heto rmṛtakalpād ekasmāt janād ākāśīyanakṣatrāṇīva gaṇanātītāḥ samudratīrasthasikatā iva cāsaṁkhyā lokā utpedire|
13 In faith, all these died—not bearing away the promises, but, from afar, beholding and saluting them, and confessing that, strangers and sojourners, were they upon the land.
ete sarvve pratijñāyāḥ phalānyaprāpya kevalaṁ dūrāt tāni nirīkṣya vanditvā ca, pṛthivyāṁ vayaṁ videśinaḥ pravāsinaścāsmaha iti svīkṛtya viśvāsena prāṇān tatyajuḥ|
14 For, they who such things as these are saying, make it clear that, of a paternal home they are in quest;
ye tu janā itthaṁ kathayanti taiḥ paitṛkadeśo 'smābhiranviṣyata iti prakāśyate|
15 And, if indeed of that they had been mindful, from which they had come out, they might, in that case, have had an opportunity, to return;
te yasmād deśāt nirgatāstaṁ yadyasmariṣyan tarhi parāvarttanāya samayam alapsyanta|
16 But, now, after a better one, are they reaching, that is, a heavenly; wherefore God is not ashamed of them, to be invoked as, their God, —for he hath prepared for them, a city.
kintu te sarvvotkṛṣṭam arthataḥ svargīyaṁ deśam ākāṅkṣanti tasmād īśvarastānadhi na lajjamānasteṣām īśvara iti nāma gṛhītavān yataḥ sa teṣāṁ kṛte nagaramekaṁ saṁsthāpitavān|
17 By faith, Abraham, when tested, offered up Isaac, and, the only-begotten, would he have offered up, who the promises had accepted, —
aparam ibrāhīmaḥ parīkṣāyāṁ jātāyāṁ sa viśvāseneshākam utsasarja,
18 Even him of whom it had been said—In Isaac, shall there be called to thee, a seed:
vastuta ishāki tava vaṁśo vikhyāsyata iti vāg yamadhi kathitā tam advitīyaṁ putraṁ pratijñāprāptaḥ sa utsasarja|
19 Accounting that, even from among the dead, God, was able, to raise [him], —whence, even in similitude, he bare him away.
yata īśvaro mṛtānapyutthāpayituṁ śaknotīti sa mene tasmāt sa upamārūpaṁ taṁ lebhe|
20 By faith, even concerning things to come, did Isaac bless Jacob and Esau.
aparam ishāk viśvāsena yākūb eṣāve ca bhāviviṣayānadhyāśiṣaṁ dadau|
21 By faith, Jacob, when about to die, blessed each of the sons of Joseph; and bowed in worship on the top of his staff.
aparaṁ yākūb maraṇakāle viśvāsena yūṣaphaḥ putrayorekaikasmai janāyāśiṣaṁ dadau yaṣṭyā agrabhāge samālambya praṇanāma ca|
22 By faith, Joseph, when drawing to his end—concerning the exodus of the sons of Israel, called to remembrance, and, concerning his bones, gave commandment.
aparaṁ yūṣaph caramakāle viśvāsenesrāyelvaṁśīyānāṁ misaradeśād bahirgamanasya vācaṁ jagāda nijāsthīni cādhi samādideśa|
23 By faith, Moses, when born—was hid three months by his parents, because, they saw, that, goodly, was, the child, and were not affrighted, at the decree of the king.
navajāto mūsāśca viśvāsāt trān māsān svapitṛbhyām agopyata yatastau svaśiśuṁ paramasundaraṁ dṛṣṭavantau rājājñāñca na śaṅkitavantau|
24 By faith, Moses, when grown up—refused to be called the son of a daughter of a Pharaoh,
aparaṁ vayaḥprāpto mūsā viśvāsāt phirauṇo dauhitra iti nāma nāṅgīcakāra|
25 Rather choosing—to be jointly suffering ill-treatment with the people of God, than, for a season, to be having, sins enjoyment;
yataḥ sa kṣaṇikāt pāpajasukhabhogād īśvarasya prajābhiḥ sārddhaṁ duḥkhabhogaṁ vavre|
26 Accounting—as greater riches than Egypt’s treasures, the reproach of the Anointed One; for he was looking away unto the recompense.
tathā misaradeśīyanidhibhyaḥ khrīṣṭanimittāṁ nindāṁ mahatīṁ sampattiṁ mene yato hetoḥ sa puraskāradānam apaikṣata|
27 By faith, he forsook Egypt—not put in fear of the wrath of the king; for, as seeing him who cannot be seen, he persevered.
aparaṁ sa viśvāsena rājñaḥ krodhāt na bhītvā misaradeśaṁ paritatyāja, yatastenādṛśyaṁ vīkṣamāṇeneva dhairyyam ālambi|
28 By faith, he hath kept the passover and the besmearing of the blood, lest, he that was destroying the first-born, should be touching them.
aparaṁ prathamajātānāṁ hantā yat svīyalokān na spṛśet tadarthaṁ sa viśvāsena nistāraparvvīyabalicchedanaṁ rudhirasecanañcānuṣṭhitāvān|
29 By faith, they passed through the Red Sea, as over dry land, —which the Egyptians, seizing an attempt to do, were swallowed up.
aparaṁ te viśvāsāt sthaleneva sūphsāgareṇa jagmuḥ kintu misrīyalokāstat karttum upakramya toyeṣu mamajjuḥ|
30 By faith, the walls of Jericho, fell, having been surrounded for seven days.
aparañca viśvāsāt taiḥ saptāhaṁ yāvad yirīhoḥ prācīrasya pradakṣiṇe kṛte tat nipapāta|
31 By faith, Rahab the harlot perished not with them who refused to yield, she having welcomed the spies with peace.
viśvāsād rāhabnāmikā veśyāpi prītyā cārān anugṛhyāviśvāsibhiḥ sārddhaṁ na vinanāśa|
32 And what more can I say? For, time, will fail me while I go on telling—concerning Gideon, Barak, Sampson, Jephthah, David also, and Samuel, and the prophets, —
adhikaṁ kiṁ kathayiṣyāmi? gidiyono bārakaḥ śimśono yiptaho dāyūd śimūyelo bhaviṣyadvādinaścaiteṣāṁ vṛttāntakathanāya mama samayābhāvo bhaviṣyati|
33 Who, through faith—prevailed in contest over kingdoms, wrought righteousness, attained unto promises, shut the mouths of lions,
viśvāsāt te rājyāni vaśīkṛtavanto dharmmakarmmāṇi sādhitavantaḥ pratijñānāṁ phalaṁ labdhavantaḥ siṁhānāṁ mukhāni ruddhavanto
34 Quenched the power of fire, escaped the mouths of the sword, were made powerful from weakness, became mighty in battle, overturned, camps of aliens;
vahnerdāhaṁ nirvvāpitavantaḥ khaṅgadhārād rakṣāṁ prāptavanto daurbbalye sabalīkṛtā yuddhe parākramiṇo jātāḥ pareṣāṁ sainyāni davayitavantaśca|
35 Women received, by resurrection, their dead; but, others, were put to the rack, not accepting redemption, that, unto a better resurrection, they might attain:
yoṣitaḥ punarutthānena mṛtān ātmajān lebhire, apare ca śreṣṭhotthānasya prāpterāśayā rakṣām agṛhītvā tāḍanena mṛtavantaḥ|
36 Others, again, of mockings and scourgings, received trial, nay! further, of bonds and imprisonments:
apare tiraskāraiḥ kaśābhi rbandhanaiḥ kārayā ca parīkṣitāḥ|
37 They were stoned, were pierced through, were sawn asunder, by murder, with a sword, died, went about in sheep-skins, in goat-hides, —being in want, suffering tribulation, enduring ill-treatment:
bahavaśca prastarāghātai rhatāḥ karapatrai rvā vidīrṇā yantrai rvā kliṣṭāḥ khaṅgadhārai rvā vyāpāditāḥ| te meṣāṇāṁ chāgānāṁ vā carmmāṇi paridhāya dīnāḥ pīḍitā duḥkhārttāścābhrāmyan|
38 Of whom the world, was not worthy—upon deserts, wandering, and mountains, and in caves, —and in the caverns of the earth.
saṁsāro yeṣām ayogyaste nirjanasthāneṣu parvvateṣu gahvareṣu pṛthivyāśchidreṣu ca paryyaṭan|
39 And, these all, though they obtained witness through their faith, yet bare not away, the promise:
etaiḥ sarvvai rviśvāsāt pramāṇaṁ prāpi kintu pratijñāyāḥ phalaṁ na prāpi|
40 God, for us, something better providing, —that, not apart from us, should they be made, perfect.
yataste yathāsmān vinā siddhā na bhaveyustathaiveśvareṇāsmākaṁ kṛte śreṣṭhataraṁ kimapi nirdidiśe|

< Hebrews 11 >