< Ephesians 1 >

1 Paul, an apostle of Christ Jesus, through God’s will, unto the saints who are [in Ephesus] and faithful in Christ Jesus, —
IzvarasyEcchayA yIzukhrISTasya prEritaH paula iphiSanagarasthAn pavitrAn khrISTayIzau vizvAsinO lOkAn prati patraM likhati|
2 Favour unto you, and peace, from God our Father, and Lord Jesus Christ.
asmAkaM tAtasyEzvarasya prabhO ryIzukhrISTasya cAnugrahaH zAntizca yuSmAsu varttatAM|
3 Blessed, be the God and Father of our Lord Jesus Christ, who hath blessed us with every spiritual blessing, in the heavenlies, in Christ,
asmAkaM prabhO ryIzOH khrISTasya tAta IzvarO dhanyO bhavatu; yataH sa khrISTEnAsmabhyaM sarvvam AdhyAtmikaM svargIyavaraM dattavAn|
4 According as he made choice of us, in him, before the founding of a world, that we might be holy and blameless in his presence; in love,
vayaM yat tasya samakSaM prEmnA pavitrA niSkalagkAzca bhavAmastadarthaM sa jagataH sRSTE pUrvvaM tEnAsmAn abhirOcitavAn, nijAbhilaSitAnurOdhAcca
5 marking us out beforehand unto sonship, through Jesus Christ, for himself, according to the good pleasure of his will,
yIzunA khrISTEna svasya nimittaM putratvapadE'smAn svakIyAnugrahasya mahattvasya prazaMsArthaM pUrvvaM niyuktavAn|
6 Unto the praise of the glory of his favour wherewith he favoured us in the Beloved One, —
tasmAd anugrahAt sa yEna priyatamEna putrENAsmAn anugRhItavAn,
7 In whom we have the redemption through his blood, the remission of our offences, according to the riches of his favour,
vayaM tasya zONitEna muktim arthataH pApakSamAM labdhavantaH|
8 which he made to superabound towards us; in all wisdom and prudence,
tasya ya IdRzO'nugrahanidhistasmAt sO'smabhyaM sarvvavidhaM jnjAnaM buddhinjca bAhulyarUpENa vitaritavAn|
9 making known to us the sacred secret of his will, according to his good pleasure which he purposed in him, —
svargapRthivyO ryadyad vidyatE tatsarvvaM sa khrISTE saMgrahISyatIti hitaiSiNA
10 For an administration of the fulness of the seasons, to reunite for himself (under one head) the all things in the Christ, the things upon the heavens, and the things upon the earth, in him:
tEna kRtO yO manOrathaH sampUrNatAM gatavatsu samayESu sAdhayitavyastamadhi sa svakIyAbhilASasya nigUPhaM bhAvam asmAn jnjApitavAn|
11 In whom also we were taken as an inheritance, according to the purpose of him who energiseth all things according to the counsel of his will,
pUrvvaM khrISTE vizvAsinO yE vayam asmattO yat tasya mahimnaH prazaMsA jAyatE,
12 That we should be for the praise of his glory—we who had hoped beforehand in the Christ, —
tadarthaM yaH svakIyEcchAyAH mantraNAtaH sarvvANi sAdhayati tasya manOrathAd vayaM khrISTEna pUrvvaM nirUpitAH santO'dhikAriNO jAtAH|
13 In whom, ye also—hearing the word of the truth, the glad-message of your salvation, —in whom also believing, —were sealed with the Spirit of the promise, the Holy [Spirit],
yUyamapi satyaM vAkyam arthatO yuSmatparitrANasya susaMvAdaM nizamya tasminnEva khrISTE vizvasitavantaH pratijnjAtEna pavitrENAtmanA mudrayEvAgkitAzca|
14 Which is an earnest of our inheritance, unto the redemption of the acquisition; —unto his glorious praise.
yatastasya mahimnaH prakAzAya tEna krItAnAM lOkAnAM mukti ryAvanna bhaviSyati tAvat sa AtmAsmAkam adhikAritvasya satyagkArasya paNasvarUpO bhavati|
15 For this cause, I also, —having heard of the faith on your part in the Lord Jesus, and that towards all the saints,
prabhau yIzau yuSmAkaM vizvAsaH sarvvESu pavitralOkESu prEma cAsta iti vArttAM zrutvAhamapi
16 Cease not giving thanks in your behalf, making mention in my prayers,
yuSmAnadhi nirantaram IzvaraM dhanyaM vadan prArthanAsamayE ca yuSmAn smaran varamimaM yAcAmi|
17 That, the God of our Lord Jesus Christ, the Father of glory, would give you a Spirit of wisdom and understanding in gaining a personal knowledge of him, —
asmAkaM prabhO ryIzukhrISTasya tAtO yaH prabhAvAkara IzvaraH sa svakIyatattvajnjAnAya yuSmabhyaM jnjAnajanakam prakAzitavAkyabOdhakanjcAtmAnaM dEyAt|
18 The eyes of your heart having been enlightened, that ye may know—what is the hope of his calling, what the riches of the glory of his inheritance in the saints,
yuSmAkaM jnjAnacakSUMSi ca dIptiyuktAni kRtvA tasyAhvAnaM kIdRzyA pratyAzayA sambalitaM pavitralOkAnAM madhyE tEna dattO'dhikAraH kIdRzaH prabhAvanidhi rvizvAsiSu cAsmAsu prakAzamAnasya
19 And what the surpassing greatness of his power unto us who believe, —according to the energy of the grasp of his might
tadIyamahAparAkramasya mahatvaM kIdRg anupamaM tat sarvvaM yuSmAn jnjApayatu|
20 which he energised in the Christ, when he raised him from among the dead, and seated him at his right hand in the heavenlies,
yataH sa yasyAH zaktEH prabalatAM khrISTE prakAzayan mRtagaNamadhyAt tam utthApitavAn,
21 Over-above all principality, authority, and power, and lordship, and every name that is named, not only in this age, but also in the coming one, (aiōn g165)
adhipatitvapadaM zAsanapadaM parAkramO rAjatvanjcEtinAmAni yAvanti padAnIha lOkE paralOkE ca vidyantE tESAM sarvvESAm UrddhvE svargE nijadakSiNapArzvE tam upavEzitavAn, (aiōn g165)
22 And did put, all things, in subjection beneath his feet. And gave him to be head over all things unto the assembly,
sarvvANi tasya caraNayOradhO nihitavAn yA samitistasya zarIraM sarvvatra sarvvESAM pUrayituH pUrakanjca bhavati taM tasyA mUrddhAnaM kRtvA
23 Which, indeed, is his body, the fulness of him who, the all things in all, is for himself filling up.
sarvvESAm uparyyupari niyuktavAMzca saiva zaktirasmAsvapi tEna prakAzyatE|

< Ephesians 1 >