< Ephesians 5 >

1 Become ye, therefore, imitators of God, as children beloved,
atO yUyaM priyabAlakA ivEzvarasyAnukAriNO bhavata,
2 And walk in love—even as, the Christ also, loved you, and delivered himself up in your behalf, an offering and sacrifice unto God, for a fragrance of sweet smell.
khrISTa iva prEmAcAraM kuruta ca, yataH sO'smAsu prEma kRtavAn asmAkaM vinimayEna cAtmanivEdanaM kRtvA grAhyasugandhArthakam upahAraM balinjcEzvarAca dattavAn|
3 But, fornication, and all impurity, or covetousness, let it not be named among you—even as becometh saints;
kintu vEzyAgamanaM sarvvavidhAzaucakriyA lObhazcaitESAm uccAraNamapi yuSmAkaM madhyE na bhavatu, EtadEva pavitralOkAnAm ucitaM|
4 And shamelessness and foolish talking, or jesting, —which things are beneath you, —but, rather, giving of thanks;
aparaM kutsitAlApaH pralApaH zlESOktizca na bhavatu yata EtAnyanucitAni kintvIzvarasya dhanyavAdO bhavatu|
5 For, this, ye know, if ye take note—that no fornicator, or impure or greedy person, who is an idolater, hath any inheritance in the kingdom of the Christ and God.
vEzyAgAmyazaucAcArI dEvapUjaka iva gaNyO lObhI caitESAM kOSi khrISTasya rAjyE'rthata Izvarasya rAjyE kamapyadhikAraM na prApsyatIti yuSmAbhiH samyak jnjAyatAM|
6 Let no one be deceiving you with empty words; for, because of these things, is coming the anger of God upon the sons of obstinacy:
anarthakavAkyEna kO'pi yuSmAn na vanjcayatu yatastAdRgAcArahEtOranAjnjAgrAhiSu lOkESvIzvarasya kOpO varttatE|
7 Do not, then, become co-partners with them;
tasmAd yUyaM taiH sahabhAginO na bhavata|
8 For ye were, at one time, darkness, but, now, are ye light in the Lord, —as children of light, be walking,
pUrvvaM yUyam andhakArasvarUpA AdhvaM kintvidAnIM prabhunA dIptisvarUpA bhavatha tasmAd dIptEH santAnA iva samAcarata|
9 For, the fruit of the light, is in all goodness, and righteousness, and truth, —
dIptE ryat phalaM tat sarvvavidhahitaiSitAyAM dharmmE satyAlApE ca prakAzatE|
10 Putting to the test what is well-pleasing unto the Lord;
prabhavE yad rOcatE tat parIkSadhvaM|
11 And be not joining in fellowship in the unfruitful works of darkness, but, rather, be even administering reproof;
yUyaM timirasya viphalakarmmaNAm aMzinO na bhUtvA tESAM dOSitvaM prakAzayata|
12 For, of the secret things which are brought to pass by them, it is, shameful, even to speak!
yatastE lOkA rahami yad yad Acaranti taduccAraNam api lajjAjanakaM|
13 All things, however, when reproved by the light, become manifest, for, all that of itself maketh manifest, is, light;
yatO dIptyA yad yat prakAzyatE tat tayA cakAsyatE yacca cakAsti tad dIptisvarUpaM bhavati|
14 Wherefore it saith—Up! thou sleeper, and arise from among the dead, and the Christ will shine upon thee.
EtatkAraNAd uktam AstE, "hE nidrita prabudhyasva mRtEbhyazcOtthitiM kuru| tatkRtE sUryyavat khrISTaH svayaM tvAM dyOtayiSyati|"
15 Be taking heed, therefore, exactly how ye are walking, —not as unwise, but as wise, —
ataH sAvadhAnA bhavata, ajnjAnA iva mAcarata kintu jnjAnina iva satarkam Acarata|
16 Buying out for yourselves the opportunity, because, the days, are evil;
samayaM bahumUlyaM gaNayadhvaM yataH kAlA abhadrAH|
17 For this cause, do not become foolish, but have discernment as to what is the will of the Lord;
tasmAd yUyam ajnjAnA na bhavata kintu prabhOrabhimataM kiM tadavagatA bhavata|
18 And be not getting drunk with wine, in which is dissoluteness, but be getting filled in Spirit; —
sarvvanAzajanakEna surApAnEna mattA mA bhavata kintvAtmanA pUryyadhvaM|
19 Speaking to yourselves, with psalms and hymns and spiritual songs; singing, and striking the strings, with your heart unto the Lord;
aparaM gItai rgAnaiH pAramArthikakIrttanaizca parasparam AlapantO manasA sArddhaM prabhum uddizya gAyata vAdayata ca|
20 Giving thanks, always, for all things, in the name of our Lord Jesus Christ, unto your God and Father;
sarvvadA sarvvaviSayE'smatprabhO yIzOH khrISTasya nAmnA tAtam IzvaraM dhanyaM vadata|
21 Submitting yourselves one to another in reverence of Christ, —
yUyam IzvarAd bhItAH santa anyE'parESAM vazIbhUtA bhavata|
22 Ye wives, unto your own husbands, as unto the Lord,
hE yOSitaH, yUyaM yathA prabhOstathA svasvasvAminO vazaggatA bhavata|
23 Because, a husband, is the head of his wife, as, the Christ also, is the head of the assembly, he, being the saviour of the body, —
yataH khrISTO yadvat samitE rmUrddhA zarIrasya trAtA ca bhavati tadvat svAmI yOSitO mUrddhA|
24 Nevertheless, as, the assembly, submitteth herself unto the Christ, so, the wives, unto their husbands, in everything:
ataH samiti ryadvat khrISTasya vazIbhUtA tadvad yOSidbhirapi svasvasvAminO vazatA svIkarttavyA|
25 Ye husbands, be loving your wives, even as, the Christ also, loved the assembly, and delivered, himself, up in her behalf,
aparanjca hE puruSAH, yUyaM khrISTa iva svasvayOSitsu prIyadhvaM|
26 That, her, he might sanctify, having purified [her] with the bath of water, in declaration,
sa khrISTO'pi samitau prItavAn tasyAH kRtE ca svaprANAn tyaktavAn yataH sa vAkyE jalamajjanEna tAM pariSkRtya pAvayitum
27 That, he, might present, unto himself, the assembly, all glorious, not having spot or wrinkle or any of such things, but that she should be holy and blameless;
aparaM tilakavalyAdivihInAM pavitrAM niSkalagkAnjca tAM samitiM tEjasvinIM kRtvA svahastE samarpayitunjcAbhilaSitavAn|
28 So, ought the husbands [also] to be loving their own wives, as their own bodies, —he that loveth his own wife, loveth himself,
tasmAt svatanuvat svayOSiti prEmakaraNaM puruSasyOcitaM, yEna svayOSiti prEma kriyatE tEnAtmaprEma kriyatE|
29 No one, in fact, ever yet hated, his own flesh, but nourisheth and cherisheth it, —even as, the Christ, the assembly,
kO'pi kadApi na svakIyAM tanum RtIyitavAn kintu sarvvE tAM vibhrati puSNanti ca| khrISTO'pi samitiM prati tadEva karOti,
30 Because, members, are we of his body; —
yatO vayaM tasya zarIrasyAggAni mAMsAsthIni ca bhavAmaH|
31 For this cause, will a man leave his father and his mother, and will cleave unto his wife, and, they two, shall become, one flesh.
EtadarthaM mAnavaH svamAtApitarO parityajya svabhAryyAyAm AsaMkSyati tau dvau janAvEkAggau bhaviSyataH|
32 This sacred secret, is, great, —I, however, am speaking as to Christ and [as to] the assembly; —
EtannigUPhavAkyaM gurutaraM mayA ca khrISTasamitI adhi tad ucyatE|
33 Nevertheless, ye also, do ye, individually, each man be so loving, his own wife, as himself, and, the wife, [see] that she reverence her husband.
ataEva yuSmAkam EkaikO jana Atmavat svayOSiti prIyatAM bhAryyApi svAminaM samAdarttuM yatatAM|

< Ephesians 5 >