< 2 Thessalonians 1 >

1 Paul and Silvanus and Timothy—unto the assembly of Thessalonians, in God our Father and Lord Jesus Christ, —
पौलः सिल्वानस्तीमथियश्चेतिनामानो वयम् अस्मदीयतातम् ईश्वरं प्रभुं यीशुख्रीष्ट न्चाश्रितां थिषलनीकिनां समितिं प्रति पत्रं लिखामः।
2 Favour unto you, and peace, from God [our] Father and Lord Jesus Christ.
अस्माकं तात ईश्वरः प्रभु र्यीशुख्रीष्टश्च युष्मास्वनुग्रहं शान्ति न्च क्रियास्तां।
3 We are bound, to be giving thanks, unto God, continually, concerning you, brethren, even as it is, meet; because your faith groweth exceedingly, and the love of each one of you all one to another aboundeth,
हे भ्रातरः, युष्माकं कृते सर्व्वदा यथायोग्यम् ईश्वरस्य धन्यवादो. अस्माभिः कर्त्तव्यः, यतो हेतो र्युष्माकं विश्वास उत्तरोत्तरं वर्द्धते परस्परम् एकैकस्य प्रेम च बहुफलं भवति।
4 So that, we ourselves, in you, are boasting, in the assemblies of God, over your endurance and faith in all your persecutions and tribulations which ye are sustaining: —
तस्माद् युष्माभि र्यावन्त उपद्रवक्लेशाः सह्यन्ते तेषु यद् धेर्य्यं यश्च विश्वासः प्रकाश्यते तत्कारणाद् वयम् ईश्वरीयसमितिषु युष्माभिः श्लाघामहे।
5 A proof of the righteous judgment of God, to the end ye may be counted worthy of the kingdom of God, in behalf of which ye are also suffering: —
तच्चेश्वरस्य न्यायविचारस्य प्रमाणं भवति यतो यूयं यस्य कृते दुःखं सहध्वं तस्येश्वरीयराज्यस्य योग्या भवथ।
6 If, at least, it is a, righteous thing with God, to recompense, affliction, unto them that afflict you,
यतः स्वकीयस्वर्गदूतानां बलैः सहितस्य प्रभो र्यीशोः स्वर्गाद् आगमनकाले युष्माकं क्लेशकेभ्यः क्लेशेन फलदानं सार्द्धमस्माभिश्च
7 And, unto you that are afflicted, release, with us, —by the revealing of the Lord Jesus from heaven, with his messengers of power,
क्लिश्यमानेभ्यो युष्मभ्यं शान्तिदानम् ईश्वरेण न्याय्यं भोत्स्यते;
8 In a fiery flame; holding forth vengeance—against them that refuse to know God, and them who decline to hearken unto the glad-message of our Lord Jesus,
तदानीम् ईश्वरानभिज् नेभ्यो. अस्मत्प्रभो र्यीशुख्रीष्टस्य सुसंवादाग्राहकेभ्यश्च लोकेभ्यो जाज्वल्यमानेन वह्निना समुचितं फलं यीशुना दास्यते;
9 Who, indeed, a penalty, shall pay—age-abiding destruction from the face of the Lord and from the glory of his might— (aiōnios g166)
ते च प्रभो र्वदनात् पराक्रमयुक्तविभवाच्च सदातनविनाशरूपं दण्डं lapsyante, (aiōnios g166)
10 Whensoever he shall come, to be made all-glorious in his saints, and to be marvelled at in all who believed, —because our witness unto you was believed, —in that day.
किन्तु तस्मिन् दिने स्वकीयपवित्रलोकेषु विराजितुं युष्मान् अपरांश्च सर्व्वान् विश्वासिलोकान् विस्मापयितु न्च स आगमिष्यति यतो. अस्माकं प्रमाणे युष्माभि र्विश्वासो. अकारि।
11 Unto which end, we are also praying continually for you, that our God may count, you, worthy of your calling, and fulfil every good-pleasure of goodness and work of faith, with power, —
अतो. अस्माकम् ईश्वरो युष्मान् तस्याह्वानस्य योग्यान् करोतु सौजन्यस्य शुभफलं विश्वासस्य गुण न्च पराक्रमेण साधयत्विति प्रार्थनास्माभिः सर्व्वदा युष्मन्निमित्तं क्रियते,
12 That the name of our Lord Jesus may be made all-glorious in you, and, ye, in him, According to the favour of our God and Lord Jesus Christ.
यतस्तथा सत्यस्माकम् ईश्वरस्य प्रभो र्यीशुख्रीष्टस्य चानुग्रहाद् अस्मत्प्रभो र्यीशुख्रीष्टस्य नाम्नो गौरवं युष्मासु युष्माकमपि गौरवं तस्मिन् प्रकाशिष्यते।

< 2 Thessalonians 1 >