< 2 Corinthians 1 >

1 Paul, an apostle of Christ Jesus, through the will of God, and Timothy the brother, —unto the assembly of God which is in Corinth, together with all the saints who are in the whole of Achaia:
IzvarasyEcchayA yIzukhrISTasya prEritaH paulastimathirbhrAtA ca dvAvEtau karinthanagarasthAyai IzvarIyasamitaya AkhAyAdEzasthEbhyaH sarvvEbhyaH pavitralOkEbhyazca patraM likhataH|
2 Favour unto you, and peace, from God [our] Father, and Lord Jesus Christ.
asmAkaM tAtasyEzvarasya prabhOryIzukhrISTasya cAnugrahaH zAntizca yuSmAsu varttatAM|
3 Blessed, be the God and Father of our Lord Jesus Christ, the Father of compassions, and God of all encouragement,
kRpAluH pitA sarvvasAntvanAkArIzvarazca yO'smatprabhOryIzukhrISTasya tAta IzvaraH sa dhanyO bhavatu|
4 Who encourageth us in all our tribulation, to the end we may be able to encourage them who are in any tribulation—through means of the encouragement wherewith we, ourselves, are encouraged by God.
yatO vayam IzvarAt sAntvanAM prApya tayA sAntvanayA yat sarvvavidhakliSTAn lOkAn sAntvayituM zaknuyAma tadarthaM sO'smAkaM sarvvaklEzasamayE'smAn sAntvayati|
5 Because, even as the sufferings of the Christ overflow unto us, so, through the Christ, overfloweth, our encouragement also.
yataH khrISTasya klEzA yadvad bAhulyEnAsmAsu varttantE tadvad vayaM khrISTEna bahusAntvanAPhyA api bhavAmaH|
6 But, whether we are in tribulation, it is for your encouragement and salvation; whether we are encouraged, it is for your encouragement, which worketh inwardly by the endurance of the same sufferings which, we also, suffer; —
vayaM yadi klizyAmahE tarhi yuSmAkaM sAntvanAparitrANayOH kRtE klizyAmahE yatO'smAbhi ryAdRzAni duHkhAni sahyantE yuSmAkaM tAdRzaduHkhAnAM sahanEna tau sAdhayiSyEtE ityasmin yuSmAnadhi mama dRPhA pratyAzA bhavati|
7 And so, our hope, is sure in your behalf, —knowing that, —as ye are sharers of the sufferings, so, also of the encouragement.
yadi vA vayaM sAntvanAM labhAmahE tarhi yuSmAkaM sAntvanAparitrANayOH kRtE tAmapi labhAmahE| yatO yUyaM yAdRg duHkhAnAM bhAginO'bhavata tAdRk sAntvanAyA api bhAginO bhaviSyathEti vayaM jAnImaH|
8 For we do not wish you to be ignorant, brethren, as to our tribulation which happened in Asia, —that, exceedingly, beyond power, were we weighed down, so that we despaired, even of life.
hE bhrAtaraH, AziyAdEzE yaH klEzO'smAn AkrAmyat taM yUyaM yad anavagatAstiSThata tanmayA bhadraM na manyatE| tEnAtizaktiklEzEna vayamatIva pIPitAstasmAt jIvanarakSaNE nirupAyA jAtAzca,
9 But, we ourselves, within ourselves, have had the sentence of death, that we might not rest our confidence upon ourselves, but upon God, who raiseth the dead,
atO vayaM svESu na vizvasya mRtalOkAnAm utthApayitarIzvarE yad vizvAsaM kurmmastadartham asmAbhiH prANadaNPO bhOktavya iti svamanasi nizcitaM|
10 Who, out of so great a death, rescued us, and will rescue, —unto whom we have turned our hope, [that], even yet, he will rescue:
EtAdRzabhayagkarAt mRtyO ryO 'smAn atrAyatEdAnImapi trAyatE sa itaH paramapyasmAn trAsyatE 'smAkam EtAdRzI pratyAzA vidyatE|
11 Ye also labouring together on our behalf, by your supplication, that, unto many persons, being due the gift of favour, unto us, through means of many, might thanks be given in our behalf.
EtadarthamasmatkRtE prArthanayA vayaM yuSmAbhirupakarttavyAstathA kRtE bahubhi ryAcitO yO'nugrahO'smAsu varttiSyatE tatkRtE bahubhirIzvarasya dhanyavAdO'pi kAriSyatE|
12 For, our boasting, is, this, —the witness of our conscience, that, in sanctity and sincerity of God, [and] not in fleshly wisdom, but in God’s favour, have we behaved ourselves in the world, —and more abundantly towards you.
aparanjca saMsAramadhyE vizESatO yuSmanmadhyE vayaM sAMsArikyA dhiyA nahi kintvIzvarasyAnugrahENAkuTilatAm IzvarIyasAralyanjcAcaritavantO'trAsmAkaM manO yat pramANaM dadAti tEna vayaM zlAghAmahE|
13 For, no other things, are we writing unto you, than what ye are either reading or even acknowledging, —I hope, moreover, that, throughout, ye will acknowledge,
yuSmAbhi ryad yat paThyatE gRhyatE ca tadanyat kimapi yuSmabhyam asmAbhi rna likhyatE taccAntaM yAvad yuSmAbhi rgrahISyata ityasmAkam AzA|
14 According as ye have also acknowledged us, in part, —that, your theme of boasting, we are, even indeed as, ye, also [shall be], ours, in the day of our Lord Jesus.
yUyamitaH pUrvvamapyasmAn aMzatO gRhItavantaH, yataH prabhO ryIzukhrISTasya dinE yadvad yuSmAsvasmAkaM zlAghA tadvad asmAsu yuSmAkamapi zlAghA bhaviSyati|
15 And, in this confidence, I purposed, before, to come unto you, —in order that, a second joy, ye might have, —
aparaM yUyaM yad dvitIyaM varaM labhadhvE tadarthamitaH pUrvvaM tayA pratyAzayA yuSmatsamIpaM gamiSyAmi
16 And, by your means, to pass into Macedonia, and, again, from Macedonia, to come unto you, and, by you, be set forward unto Judea: —
yuSmaddEzEna mAkidaniyAdEzaM vrajitvA punastasmAt mAkidaniyAdEzAt yuSmatsamIpam Etya yuSmAbhi ryihUdAdEzaM prESayiSyE cEti mama vAnjchAsIt|
17 This, then, being my purpose, perhaps, after all, with lightness, I dealt [with the matter]? or, the things that I purpose, according to the flesh, I purpose, —that, with me, should be the Yea, yea, and the Nay, nay?
EtAdRzI mantraNA mayA kiM cAnjcalyEna kRtA? yad yad ahaM mantrayE tat kiM viSayilOkaiva mantrayANa Adau svIkRtya pazcAd asvIkurvvE?
18 Faithful, however, is God, in that, our discourse, which was [delivered] unto you, is not Yea and Nay;
yuSmAn prati mayA kathitAni vAkyAnyagrE svIkRtAni zESE'svIkRtAni nAbhavan EtEnEzvarasya vizvastatA prakAzatE|
19 For, the Son of God, Christ Jesus—who, among you, through us, was proclaimed, —through me, and Silvanus, and Timothy, became not Yea and Nay, —but Yea, in him, hath it become;
mayA silvAnEna timathinA cEzvarasya putrO yO yIzukhrISTO yuSmanmadhyE ghOSitaH sa tEna svIkRtaH punarasvIkRtazca tannahi kintu sa tasya svIkArasvarUpaEva|
20 For, how many soever be the promises of God, in him, is the Yea, —wherefore also, through him, [be] the Amen, unto God, for glory, through us.
Izvarasya mahimA yad asmAbhiH prakAzEta tadartham IzvarENa yad yat pratijnjAtaM tatsarvvaM khrISTEna svIkRtaM satyIbhUtanjca|
21 Now, he that confirmeth us, together with you, for Christ, and hath anointed us, is God:
yuSmAn asmAMzcAbhiSicya yaH khrISTE sthAsnUn karOti sa Izvara Eva|
22 Who also hath sealed us, and given the earnest of the Spirit in our hearts.
sa cAsmAn mudrAgkitAn akArSIt satyAgkArasya paNakharUpam AtmAnaM asmAkam antaHkaraNESu nirakSipacca|
23 But, I, call upon God, as a witness, against my own soul, —that, to spare you, not yet, have I come unto Corinth:
aparaM yuSmAsu karuNAM kurvvan aham EtAvatkAlaM yAvat karinthanagaraM na gatavAn iti satyamEtasmin IzvaraM sAkSiNaM kRtvA mayA svaprANAnAM zapathaH kriyatE|
24 Not that we have lordship over your faith, but are, helpers, of your joy, for, by your faith, ye stand.
vayaM yuSmAkaM vizvAsasya niyantArO na bhavAmaH kintu yuSmAkam Anandasya sahAyA bhavAmaH, yasmAd vizvAsE yuSmAkaM sthiti rbhavati|

< 2 Corinthians 1 >