< 2 Corinthians 9 >

1 For, indeed, concerning the ministry which is for the saints, it is, superfluous for me, to be writing to you;
pavitralOkAnAm upakArArthakasEvAmadhi yuSmAn prati mama likhanaM niSprayOjanaM|
2 For I know your forwardness of mind—of which, in your behalf, I am boasting unto Macedonians, that, Achaia, hath been prepared for a year past, —and, your zeal, hath stirred up the greater number of them.
yata AkhAyAdEzasthA lOkA gatavarSam Arabhya tatkAryya udyatAH santIti vAkyEnAhaM mAkidanIyalOkAnAM samIpE yuSmAkaM yAm icchukatAmadhi zlAghE tAm avagatO'smi yuSmAkaM tasmAd utsAhAccAparESAM bahUnAm udyOgO jAtaH|
3 Nevertheless I have sent the brethren, that, our boast in your behalf, be not made void, in this respect, that, even as I was saying, ye may be prepared, —
kinjcaitasmin yuSmAn adhyasmAkaM zlAghA yad atathyA na bhavEt yUyanjca mama vAkyAnusArAd yad udyatAstiSThEta tadarthamEva tE bhrAtarO mayA prESitAH|
4 Lest by any means, if there should come with me Macedonians, and find you unprepared, we, —not to say, ye, —should be put to shame in this confidence.
yasmAt mayA sArddhaM kaizcit mAkidanIyabhrAtRbhirAgatya yUyamanudyatA iti yadi dRzyatE tarhi tasmAd dRPhavizvAsAd yuSmAkaM lajjA janiSyata ityasmAbhi rna vaktavyaM kintvasmAkamEva lajjA janiSyatE|
5 Necessary, therefore, I regarded it, to exhort the brethren that they would go forward unto you, and make up beforehand your previously- promised blessing. The same, to be ready—thus, as a blessing, and not as of constraint.
ataH prAk pratijnjAtaM yuSmAkaM dAnaM yat sanjcitaM bhavEt tacca yad grAhakatAyAH phalam abhUtvA dAnazIlatAyA Eva phalaM bhavEt tadarthaM mamAgrE gamanAya tatsanjcayanAya ca tAn bhrAtRn AdESTumahaM prayOjanam amanyE|
6 As to this, however, he that soweth sparingly, sparingly, also shall reap, and, he that soweth with blessings, with blessings, also shall reap:
aparamapi vyAharAmi kEnacit kSudrabhAvEna bIjESUptESu svalpAni zasyAni karttiSyantE, kinjca kEnacid bahudabhavEna bIjESUptESu bahUni zasyAni karttiSyantE|
7 Each one, according as he hath purposed in his heart, not sorrowfully, nor of necessity, —for, a cheerful giver, God, loveth.
EkaikEna svamanasi yathA nizcIyatE tathaiva dIyatAM kEnApi kAtarENa bhItEna vA na dIyatAM yata IzvarO hRSTamAnasE dAtari prIyatE|
8 Moreover God is able to cause, every gracious gift, to superabound unto you, in order that, having in every thing, at every time, every kind of sufficiency of your own, ye may be superabounding unto every good work;
aparam IzvarO yuSmAn prati sarvvavidhaM bahupradaM prasAdaM prakAzayitum arhati tEna yUyaM sarvvaviSayE yathESTaM prApya sarvvENa satkarmmaNA bahuphalavantO bhaviSyatha|
9 Even as it is written—He hath scattered abroad, he hath given to the needy, —his righteousness, abideth to futurity. (aiōn g165)
Etasmin likhitamAstE, yathA, vyayatE sa janO rAyaM durgatEbhyO dadAti ca| nityasthAyI ca taddharmmaH (aiōn g165)
10 Now, he that supplieth seed to the sower, and bread for eating, will supply and multiply your seed for sowing, and cause to grow your fruits of righteousness:
bIjaM bhEjanIyam annanjca vaptrE yEna vizrANyatE sa yuSmabhyam api bIjaM vizrANya bahulIkariSyati yuSmAkaM dharmmaphalAni varddhayiSyati ca|
11 In every thing, being enriched, unto every kind of liberality, —which, indeed, worketh out, through us, thanksgiving unto God;
tEna sarvvaviSayE sadhanIbhUtai ryuSmAbhiH sarvvaviSayE dAnazIlatAyAM prakAzitAyAm asmAbhirIzvarasya dhanyavAdaH sAdhayiSyatE|
12 Because, the ministry of this public service, is not only towards filling up the deficiencies of the saints, but also superabounding, through the thanksgiving of many, unto God, —
EtayOpakArasEvayA pavitralOkAnAm arthAbhAvasya pratIkArO jAyata iti kEvalaM nahi kintvIzcarasya dhanyavAdO'pi bAhulyEnOtpAdyatE|
13 [Of many] who, through the proof of this ministry, are glorifying God for your acknowledged submission unto the glad-message of the Christ, and for the liberality of the fellowship, unto them, and unto all, —
yata EtasmAd upakArakaraNAd yuSmAkaM parIkSitatvaM buddhvA bahubhiH khrISTasusaMvAdAggIkaraNE yuSmAkam AjnjAgrAhitvAt tadbhAgitvE ca tAn aparAMzca prati yuSmAkaM dAtRtvAd Izvarasya dhanyavAdaH kAriSyatE,
14 Themselves also, with supplication on your behalf, longing after you, by reason of the surpassing favour of God [resting] upon you: —
yuSmadarthaM prArthanAM kRtvA ca yuSmAsvIzvarasya gariSThAnugrahAd yuSmAsu taiH prEma kAriSyatE|
15 Thanks be unto God, for his unspeakable bounty!
aparam IzvarasyAnirvvacanIyadAnAt sa dhanyO bhUyAt|

< 2 Corinthians 9 >