< 1 Peter 1 >

1 Peter, an apostle of Jesus Christ, unto the chosen pilgrims of the dispersion, throughout Pontus, Galatia, Cappadocia, Asia and Bithynia, —
panta-gaalaatiyaa-kappadakiyaa-aa"siyaa-bithuniyaade"se. su pravaasino ye vikiir. nalokaa. h
2 [Chosen] according to the fore-knowledge of God the Father, in sanctification of Spirit, unto obedience and the sprinkling of the blood of Jesus Christ, Favour unto you, and peace, be multiplied!
piturii"svarasya puurvvanir. nayaad aatmana. h paavanena yii"sukhrii. s.tasyaaj naagraha. naaya "so. nitaprok. sa. naaya caabhirucitaastaan prati yii"sukhrii. s.tasya prerita. h pitara. h patra. m likhati| yu. smaan prati baahulyena "saantiranugraha"sca bhuuyaastaa. m|
3 Blessed be the God and Father of our Lord Jesus Christ, Who, according to his great mercy, hath regenerated us unto a living hope, through the resurrection of Jesus Christ from among the dead,
asmaaka. m prabho ryii"sukhrii. s.tasya taata ii"svaro dhanya. h, yata. h sa svakiiyabahuk. rpaato m. rtaga. namadhyaad yii"sukhrii. s.tasyotthaanena jiivanapratyaa"saartham arthato
4 Unto an inheritance, incorruptible and undefiled and unfading, reserved in the heavens for you
.ak. sayani. skala"nkaamlaanasampattipraaptyartham asmaan puna rjanayaamaasa| saa sampatti. h svarge. asmaaka. m k. rte sa ncitaa ti. s.thati,
5 who, in God’s power, are being guarded through faith unto salvation—ready to be revealed in the last ripe time:
yuuya nce"svarasya "saktita. h "se. sakaale prakaa"syaparitraa. naartha. m vi"svaasena rak. syadhve|
6 Wherein ye exult, though, for a little, just now, if needful, put to grief in manifold temptations,
tasmaad yuuya. m yadyapyaanandena praphullaa bhavatha tathaapi saamprata. m prayojanaheto. h kiyatkaalaparyyanta. m naanaavidhapariik. saabhi. h kli"syadhve|
7 In order that the proving of your faith—much more precious than of gold that perisheth even though, by means of fire, it is proved—may be found unto praise and glory and honour in the revealing of Jesus Christ, —
yato vahninaa yasya pariik. saa bhavati tasmaat na"svarasuvar. naadapi bahumuulya. m yu. smaaka. m vi"svaasaruupa. m yat pariik. sita. m svar. na. m tena yii"sukhrii. s.tasyaagamanasamaye pra"sa. msaayaa. h samaadarasya gauravasya ca yogyataa praaptavyaa|
8 Whom, not having seen, ye love, on whom, though at present not looking, but believing, ye exult with joy unspeakable and filled with glory,
yuuya. m ta. m khrii. s.tam ad. r.s. tvaapi tasmin priiyadhve saamprata. m ta. m na pa"syanto. api tasmin vi"svasanto. anirvvacaniiyena prabhaavayuktena caanandena praphullaa bhavatha,
9 Being about to bear away the end of your faith—a salvation of souls:
svavi"svaasasya pari. naamaruupam aatmanaa. m paritraa. na. m labhadhve ca|
10 Concerning which salvation, prophets—who concerning the favour for you, did prophesy—sought out and searched out,
yu. smaasu yo. anugraho varttate tadvi. saye ya ii"svariiyavaakya. m kathitavantaste bhavi. syadvaadinastasya paritraa. nasyaanve. sa. nam anusandhaana nca k. rtavanta. h|
11 Searching into what particular, or what manner, of season the Spirit of Christ which was in them was pointing to, when witnessing beforehand as to—The sufferings, for Christ, and the glories, after these, —
vi"se. sataste. saamantarvvaasii ya. h khrii. s.tasyaatmaa khrii. s.te vartti. syamaa. naani du. hkhaani tadanugaamiprabhaava nca puurvva. m praakaa"sayat tena ka. h kiid. r"so vaa samayo niradi"syataitasyaanusandhaana. m k. rtavanta. h|
12 Unto whom it was revealed—that, Not unto themselves, but unto us, they were ministering them, which things have, now, been announced unto you through them who have told you the good tidings with Holy Spirit sent forth from heaven: into which things messengers are coveting to obtain a nearer view.
tatastai rvi. sayaiste yanna svaan kintvasmaan upakurvvantyetat te. saa. m nika. te praakaa"syata| yaa. m"sca taan vi. sayaan divyaduutaa apyavanata"siraso niriik. situm abhila. santi te vi. sayaa. h saamprata. m svargaat pre. sitasya pavitrasyaatmana. h sahaayyaad yu. smatsamiipe susa. mvaadapracaarayit. rbhi. h praakaa"syanta|
13 Wherefore, girding up the loins of your mind, keeping sober, perseveringly direct your hope unto the favour, being borne along to you, in the revealing of Jesus Christ:
ataeva yuuya. m mana. hka. tibandhana. m k. rtvaa prabuddhaa. h santo yii"sukhrii. s.tasya prakaa"sasamaye yu. smaasu vartti. syamaanasyaanugrahasya sampuur. naa. m pratyaa"saa. m kuruta|
14 As obedient persons, not configuring yourselves unto your former covetings in your ignorance:
apara. m puurvviiyaaj naanataavasthaayaa. h kutsitaabhilaa. saa. naa. m yogyam aacaara. m na kurvvanto yu. smadaahvaanakaarii yathaa pavitro. asti
15 But, according as he that hath called you is holy, do, ye yourselves, also become, holy in all manner of behaviour, —
yuuyamapyaaj naagraahisantaanaa iva sarvvasmin aacaare taad. rk pavitraa bhavata|
16 Inasmuch as it is written—Holy shall ye be, because, I, am holy.
yato likhitam aaste, yuuya. m pavitraasti. s.thata yasmaadaha. m pavitra. h|
17 And, if, as Father, ye are invoking him who, without respect of persons, judgeth according to each man’s work, with reverence, for the time of your sojourning, behave ye;
apara nca yo vinaapak. sapaatam ekaikamaanu. sasya karmmaanusaaraad vicaara. m karoti sa yadi yu. smaabhistaata aakhyaayate tarhi svapravaasasya kaalo yu. smaabhi rbhiityaa yaapyataa. m|
18 Knowing that, Not with corruptible things, with silver or gold, have ye been redeemed from your unmeaning behaviour paternally handed down,
yuuya. m nirarthakaat pait. rkaacaaraat k. saya. niiyai ruupyasuvar. naadibhi rmukti. m na praapya
19 But with precious blood, as of a lamb, unblemished and unspotted, of an Anointed One, —
ni. skala"nkanirmmalame. sa"saavakasyeva khrii. s.tasya bahumuulyena rudhire. na mukti. m praaptavanta iti jaaniitha|
20 Foreknown, indeed, before the foundation of the world, but made manifest at a last stage of the times, for the sake of you
sa jagato bhittimuulasthaapanaat puurvva. m niyukta. h kintu caramadine. su yu. smadartha. m prakaa"sito. abhavat|
21 who, through him, are faithful towards God, —Who raised him from among the dead, and glory to him gave, So that your faith and hope are directed towards God:
yatastenaiva m. rtaga. naat tasyotthaapayitari tasmai gauravadaatari ce"svare vi"svasitha tasmaad ii"svare yu. smaaka. m vi"svaasa. h pratyaa"saa caaste|
22 Having purified, your souls, by the obedience of the truth, unto unfeigned brotherly affection, from the heart, love, one another, earnestly;
yuuyam aatmanaa satyamatasyaaj naagraha. nadvaaraa ni. skapa. taaya bhraat. rpremne paavitamanaso bhuutvaa nirmmalaanta. hkara. nai. h paraspara. m gaa. dha. m prema kuruta|
23 Having been regenerated—Not out of corruptible seed, but incorruptible—through means of the word of a Living and Abiding God; (aiōn g165)
yasmaad yuuya. m k. saya. niiyaviiryyaat nahi kintvak. saya. niiyaviiryyaad ii"svarasya jiivanadaayakena nityasthaayinaa vaakyena punarjanma g. rhiitavanta. h| (aiōn g165)
24 Inasmuch as—All flesh, is as grass, and, all the glory thereof, as the flower of grass, —The grass hath withered, and the flower hath fallen out,
sarvvapraa. nii t. r.naistulyastattejast. r.napu. spavat| t. r.naani pari"su. syati pu. spaa. ni nipatanti ca|
25 But the declaration of the Lord age-abidingly remaineth; And, this, is a declaration which in the joyful message hath been announced unto you. (aiōn g165)
kintu vaakya. m pare"sasyaanantakaala. m viti. s.thate| tadeva ca vaakya. m susa. mvaadena yu. smaakam antike prakaa"sita. m| (aiōn g165)

< 1 Peter 1 >