< 1 Corinthians 7 >

1 Now, concerning the things whereof ye wrote, it were, good, for a man, not to touch, a woman;
aparañca yuṣmābhi rmāṁ prati yat patramalekhi tasyottarametat, yoṣito'sparśanaṁ manujasya varaṁ;
2 But, on account of fornications, let, each man, have, his own wife, and, each woman, have, her own husband:
kintu vyabhicārabhayād ekaikasya puṁsaḥ svakīyabhāryyā bhavatu tadvad ekaikasyā yoṣito 'pi svakīyabharttā bhavatu|
3 Unto the wife, let the husband render what is her due, and, in like manner, the wife also, unto the husband, —
bhāryyāyai bhartrā yadyad vitaraṇīyaṁ tad vitīryyatāṁ tadvad bhartre'pi bhāryyayā vitaraṇīyaṁ vitīryyatāṁ|
4 The wife, over her own body, hath not authority, but the husband, and, in like manner, the husband also, over his own body, hath not authority, but the wife.
bhāryyāyāḥ svadehe svatvaṁ nāsti bharttureva, tadvad bhartturapi svadehe svatvaṁ nāsti bhāryyāyā eva|
5 Be not depriving one another—unless perhaps by consent for a season, that ye may have leisure for prayer, and, again, may be together, —lest Satan be tempting you by reason of your want of self-control.
upoṣaṇaprārthanayoḥ sevanārtham ekamantraṇānāṁ yuṣmākaṁ kiyatkālaṁ yāvad yā pṛthaksthiti rbhavati tadanyo vicchedo yuṣmanmadhye na bhavatu, tataḥ param indriyāṇām adhairyyāt śayatān yad yuṣmān parīkṣāṁ na nayet tadarthaṁ punarekatra milata|
6 This, however I am saying, by way of concession, not of injunction;
etad ādeśato nahi kintvanujñāta eva mayā kathyate,
7 Besides, I desire all men to be, even as myself, —but, each one, hath his, personal, gift from God, one, after this manner, and, another, after that.
yato mamāvastheva sarvvamānavānāmavasthā bhavatviti mama vāñchā kintvīśvarād ekenaiko varo'nyena cānyo vara itthamekaikena svakīyavaro labdhaḥ|
8 But I say, to the unmarried, and to the widows, good, were it for them, that they should abide, even as I;
aparam akṛtavivāhān vidhavāśca prati mamaitannivedanaṁ mameva teṣāmavasthiti rbhadrā;
9 But, if they have not self-control, let them marry, for, better, is it, to marry than to burn.
kiñca yadi tairindriyāṇi niyantuṁ na śakyante tarhi vivāhaḥ kriyatāṁ yataḥ kāmadahanād vyūḍhatvaṁ bhadraṁ|
10 To the married, however, I give charge—not, I, but the Lord, —that, a wife, from her husband, do not depart, —
ye ca kṛtavivāhāste mayā nahi prabhunaivaitad ājñāpyante|
11 But, if she should even depart, let her remain unmarried, or, to her husband, be reconciled; and let not, a husband, leave, his wife.
bhāryyā bharttṛtaḥ pṛthak na bhavatu| yadi vā pṛthagbhūtā syāt tarhi nirvivāhā tiṣṭhatu svīyapatinā vā sandadhātu bharttāpi bhāryyāṁ na tyajatu|
12 But, unto the rest, say, I—not the Lord, —if, any brother, hath, a wife that believeth not, and, she, is well pleased to dwell with him, let him not leave her;
itarān janān prati prabhu rna bravīti kintvahaṁ bravīmi; kasyacid bhrāturyoṣid aviśvāsinī satyapi yadi tena sahavāse tuṣyati tarhi sā tena na tyajyatāṁ|
13 And, a woman who hath a husband that believeth not, and, he, is well pleased to dwell with her, let her not leave her husband; —
tadvat kasyāścid yoṣitaḥ patiraviśvāsī sannapi yadi tayā sahavāse tuṣyati tarhi sa tayā na tyajyatāṁ|
14 For the husband that believeth not is hallowed in the wife, and the wife that believeth not is hallowed in the brother: else were, your children, impure, but, now, are they, pure.
yato'viśvāsī bharttā bhāryyayā pavitrībhūtaḥ, tadvadaviśvāsinī bhāryyā bhartrā pavitrībhūtā; noced yuṣmākamapatyānyaśucīnyabhaviṣyan kintvadhunā tāni pavitrāṇi santi|
15 But, if, the unbelieving, departeth, let him depart: the brother or the sister hath not come into bondage, in such cases, but, in peace, hath God called us.
aviśvāsī jano yadi vā pṛthag bhavati tarhi pṛthag bhavatu; etena bhrātā bhaginī vā na nibadhyate tathāpi vayamīśvareṇa śāntaye samāhūtāḥ|
16 For how knowest thou, O woman, whether, thy husband, thou shalt save? Or how knowest thou, O man, whether, thy wife, thou shalt save?
he nāri tava bharttuḥ paritrāṇaṁ tvatto bhaviṣyati na veti tvayā kiṁ jñāyate? he nara tava jāyāyāḥ paritrāṇaṁ tvatte bhaviṣyati na veti tvayā kiṁ jñāyate?
17 If not—as the Lord hath distributed—unto each one, as God hath called, each one, so, let him be walking; —and, so, in all the assemblies, I ordain.
ekaiko janaḥ parameśvarāllabdhaṁ yad bhajate yasyāñcāvasthāyām īśvareṇāhvāyi tadanusāreṇaivācaratu tadahaṁ sarvvasamājasthān ādiśāmi|
18 After being circumcised, was any called? let him not become uncircumcised; in uncircumcision, hath any been called? let him not be circumcised:
chinnatvag bhṛtvā ya āhūtaḥ sa prakṛṣṭatvak na bhavatu, tadvad achinnatvag bhūtvā ya āhūtaḥ sa chinnatvak na bhavatu|
19 The circumcision, is, nothing, and, the uncircumcision, is, nothing, —but keeping the commandments of God.
tvakchedaḥ sāro nahi tadvadatvakchedo'pi sāro nahi kintvīśvarasyājñānāṁ pālanameva|
20 Each one, in the calling wherein he was called, in the same, let him abide:
yo jano yasyāmavasthāyāmāhvāyi sa tasyāmevāvatiṣṭhatāṁ|
21 A bond-servant, wast thou called? let it not cause thee concern; but, if thou canst even become, free, rather use it.
dāsaḥ san tvaṁ kimāhūto'si? tanmā cintaya, tathāca yadi svatantro bhavituṁ śaknuyāstarhi tadeva vṛṇu|
22 For, he who in the Lord was called, being a bond-servant, is, a freed-man of the Lord: in like manner, he that was called being, a freeman, is Christ’s bond-servant: —
yataḥ prabhunāhūto yo dāsaḥ sa prabho rmocitajanaḥ| tadvad tenāhūtaḥ svatantro jano'pi khrīṣṭasya dāsa eva|
23 With a price, have ye been bought, —do not become bond-servants of men:
yūyaṁ mūlyena krītā ato heto rmānavānāṁ dāsā mā bhavata|
24 Each one, wherein he was called, brethren, in the same, let him abide with God.
he bhrātaro yasyāmavasthāyāṁ yasyāhvānamabhavat tayā sa īśvarasya sākṣāt tiṣṭhatu|
25 But, concerning them who are virgin, injunction of the Lord, have I none; yet, a judgment, do I give, as one who hath obtained mercy from the Lord to be, faithful:
aparam akṛtavivāhān janān prati prabhoḥ ko'pyādeśo mayā na labdhaḥ kintu prabhoranukampayā viśvāsyo bhūto'haṁ yad bhadraṁ manye tad vadāmi|
26 I consider this, then, to be, good, in the circumstances, by reason of the existing distress, —that it is, good for a man, so, to be:
varttamānāt kleśasamayāt manuṣyasyānūḍhatvaṁ bhadramiti mayā budhyate|
27 Hast thou become bound to a wife? do not seek to be loosed; hast thou become loosed from a wife? do not seek a wife.
tvaṁ kiṁ yoṣiti nibaddho'si tarhi mocanaṁ prāptuṁ mā yatasva| kiṁ vā yoṣito mukto'si? tarhi jāyāṁ mā gaveṣaya|
28 If, however, thou shouldst even marry, thou hast not sinned; and, if one who is virgin should marry, that one hath not sinned; —but, tribulation of the flesh, shall, such, have: —howbeit, I, spare you.
vivāhaṁ kurvvatā tvayā kimapi nāpārādhyate tadvad vyūhyamānayā yuvatyāpi kimapi nāparādhyate tathāca tādṛśau dvau janau śārīrikaṁ kleśaṁ lapsyete kintu yuṣmān prati mama karuṇā vidyate|
29 But, this, I say—the opportunity is, contracted for what remaineth—in order that, they who have wives, may be, as though they had none,
he bhrātaro'hamidaṁ bravīmi, itaḥ paraṁ samayo'tīva saṁkṣiptaḥ,
30 And, they who weep, as though they wept not, and, they who rejoice, as though they rejoiced not, and, they who buy, as though they possessed not,
ataḥ kṛtadārairakṛtadārairiva rudadbhiścārudadbhiriva sānandaiśca nirānandairiva kretṛbhiścābhāgibhirivācaritavyaṁ
31 And, they who use the world, as though they used it not to the full, —for the fashion of this world passeth away;
ye ca saṁsāre caranti tai rnāticaritavyaṁ yata ihalekasya kautuko vicalati|
32 And I desire you to be, without anxiety: —the unmarried man, is anxious for the things of the Lord, how he may please the Lord;
kintu yūyaṁ yanniścintā bhaveteti mama vāñchā| akṛtavivāho jano yathā prabhuṁ paritoṣayet tathā prabhuṁ cintayati,
33 But, he that hath married, is anxious for the things of the world, how may please his wife—
kintu kṛtavivāho jano yathā bhāryyāṁ paritoṣayet tathā saṁsāraṁ cintayati|
34 And he is divided; and, the unmarried woman, or the virgin, is anxious for the things of the Lord, that she may be holy [both] in her body and in her spirit; but, she that hath married, is anxious for the things of the world, how she may please her husband.
tadvad ūḍhayoṣito 'nūḍhā viśiṣyate| yānūḍhā sā yathā kāyamanasoḥ pavitrā bhavet tathā prabhuṁ cintayati yā coḍhā sā yathā bharttāraṁ paritoṣayet tathā saṁsāraṁ cintayati|
35 This, however, with a view to your own profit, am I saying, —not that, a snare, upon you, I may cast, but with a view to what is comely, and devoted unto the Lord, without distraction.
ahaṁ yad yuṣmān mṛgabandhinyā parikṣipeyaṁ tadarthaṁ nahi kintu yūyaṁ yadaninditā bhūtvā prabhoḥ sevane'bādham āsaktā bhaveta tadarthametāni sarvvāṇi yuṣmākaṁ hitāya mayā kathyante|
36 If however anyone considereth it behaving unseemly towards his virginity, if he should be beyond the bloom of life, —and, thus, it ought to come about, what he chooseth, let him do, —he sinneth not: let them marry:
kasyacit kanyāyāṁ yauvanaprāptāyāṁ yadi sa tasyā anūḍhatvaṁ nindanīyaṁ vivāhaśca sādhayitavya iti manyate tarhi yathābhilāṣaṁ karotu, etena kimapi nāparātsyati vivāhaḥ kriyatāṁ|
37 But, he that standeth in his heart, steadfast, having no necessity, but hath authority concerning his own will, and, this, hath determined in his own heart, —to preserve his own virginity, well shall he do.
kintu duḥkhenākliṣṭaḥ kaścit pitā yadi sthiramanogataḥ svamano'bhilāṣasādhane samarthaśca syāt mama kanyā mayā rakṣitavyeti manasi niścinoti ca tarhi sa bhadraṁ karmma karoti|
38 So that, he that giveth in marriage his own virginity, doeth, well; and, he that giveth it not, shall do, better.
ato yo vivāhaṁ karoti sa bhadraṁ karmma karoti yaśca vivāhaṁ na karoti sa bhadrataraṁ karmma karoti|
39 A wife, is bound for as long a time as her husband is living; but, if the husband have fallen asleep, she is, free, to be married unto whom she pleaseth, —only, in the Lord;
yāvatkālaṁ pati rjīvati tāvad bhāryyā vyavasthayā nibaddhā tiṣṭhati kintu patyau mahānidrāṁ gate sā muktībhūya yamabhilaṣati tena saha tasyā vivāho bhavituṁ śaknoti, kintvetat kevalaṁ prabhubhaktānāṁ madhye|
40 But, happier, is she, if, so, she remain, —in my judgment; for I think, I also, have the Spirit of God.
tathāca sā yadi niṣpatikā tiṣṭhati tarhi tasyāḥ kṣemaṁ bhaviṣyatīti mama bhāvaḥ| aparam īśvarasyātmā mamāpyanta rvidyata iti mayā budhyate|

< 1 Corinthians 7 >