< Matthew 22 >

1 And Jesus answered and spake again in parables unto them, saying,
अनन्तरं यीशुः पुनरपि दृष्टान्तेन तान् अवादीत्,
2 The kingdom of heaven is likened unto a certain king, which made a marriage feast for his son,
स्वर्गीयराज्यम् एतादृशस्य नृपतेः समं, यो निज पुत्रं विवाहयन् सर्व्वान् निमन्त्रितान् आनेतुं दासेयान् प्रहितवान्,
3 and sent forth his servants to call them that were bidden to the marriage feast: and they would not come.
किन्तु ते समागन्तुं नेष्टवन्तः।
4 Again he sent forth other servants, saying, Tell them that are bidden, Behold, I have made ready my dinner: my oxen and my fatlings are killed, and all things are ready: come to the marriage feast.
ततो राजा पुनरपि दासानन्यान् इत्युक्त्वा प्रेषयामास, निमन्त्रितान् वदत, पश्यत, मम भेज्यमासादितमास्ते, निजव्टषादिपुष्टजन्तून् मारयित्वा सर्व्वं खाद्यद्रव्यमासादितवान्, यूयं विवाहमागच्छत।
5 But they made light of it, and went their ways, one to his own farm, another to his merchandise:
तथपि ते तुच्छीकृत्य केचित् निजक्षेत्रं केचिद् वाणिज्यं प्रति स्वस्वमार्गेण चलितवन्तः।
6 and the rest laid hold on his servants, and entreated them shamefully, and killed them.
अन्ये लोकास्तस्य दासेयान् धृत्वा दौरात्म्यं व्यवहृत्य तानवधिषुः।
7 But the king was wroth; and he sent his armies, and destroyed those murderers, and burned their city.
अनन्तरं स नृपतिस्तां वार्त्तां श्रुत्वा क्रुध्यन् सैन्यानि प्रहित्य तान् घातकान् हत्वा तेषां नगरं दाहयामास।
8 Then saith he to his servants, The wedding is ready, but they that were bidden were not worthy.
ततः स निजदासेयान् बभाषे, विवाहीयं भोज्यमासादितमास्ते, किन्तु निमन्त्रिता जना अयोग्याः।
9 Go ye therefore unto the partings of the highways, and as many as ye shall find, bid to the marriage feast.
तस्माद् यूयं राजमार्गं गत्वा यावतो मनुजान् पश्यत, तावतएव विवाहीयभोज्याय निमन्त्रयत।
10 And those servants went out into the highways, and gathered together all as many as they found, both bad and good: and the wedding was filled with guests.
तदा ते दासेया राजमार्गं गत्वा भद्रान् अभद्रान् वा यावतो जनान् ददृशुः, तावतएव संगृह्यानयन्; ततोऽभ्यागतमनुजै र्विवाहगृहम् अपूर्य्यत।
11 But when the king came in to behold the guests, he saw there a man which had not on a wedding-garment:
तदानीं स राजा सर्व्वानभ्यागतान् द्रष्टुम् अभ्यन्तरमागतवान्; तदा तत्र विवाहीयवसनहीनमेकं जनं वीक्ष्य तं जगाद्,
12 and he saith unto him, Friend, how camest thou in hither not having a wedding-garment? And he was speechless.
हे मित्र, त्वं विवाहीयवसनं विना कथमत्र प्रविष्टवान्? तेन स निरुत्तरो बभूव।
13 Then the king said to the servants, Bind him hand and foot, and cast him out into the outer darkness; there shall be the weeping and gnashing of teeth.
तदा राजा निजानुचरान् अवदत्, एतस्य करचरणान् बद्धा यत्र रोदनं दन्तैर्दन्तघर्षणञ्च भवति, तत्र वहिर्भूततमिस्रे तं निक्षिपत।
14 For many are called, but few chosen.
इत्थं बहव आहूता अल्पे मनोभिमताः।
15 Then went the Pharisees, and took counsel how they might ensnare him in [his] talk.
अनन्तरं फिरूशिनः प्रगत्य यथा संलापेन तम् उन्माथे पातयेयुस्तथा मन्त्रयित्वा
16 And they send to him their disciples, with the Herodians, saying, Master, we know that thou art true, and teachest the way of God in truth, and carest not for any one: for thou regardest not the person of men.
हेरोदीयमनुजैः साकं निजशिष्यगणेन तं प्रति कथयामासुः, हे गुरो, भवान् सत्यः सत्यमीश्वरीयमार्गमुपदिशति, कमपि मानुषं नानुरुध्यते, कमपि नापेक्षते च, तद् वयं जानीमः।
17 Tell us therefore, What thinkest thou? Is it lawful to give tribute unto Caesar, or not?
अतः कैसरभूपाय करोऽस्माकं दातव्यो न वा? अत्र भवता किं बुध्यते? तद् अस्मान् वदतु।
18 But Jesus perceived their wickedness, and said, Why tempt ye me, ye hypocrites?
ततो यीशुस्तेषां खलतां विज्ञाय कथितवान्, रे कपटिनः युयं कुतो मां परिक्षध्वे?
19 Shew me the tribute money. And they brought unto him a penny.
तत्करदानस्य मुद्रां मां दर्शयत। तदानीं तैस्तस्य समीपं मुद्राचतुर्थभाग आनीते
20 And he saith unto them, Whose is this image and superscription?
स तान् पप्रच्छ, अत्र कस्येयं मूर्त्ति र्नाम चास्ते? ते जगदुः, कैसरभूपस्य।
21 They say unto him, Caesar’s. Then saith he unto them, Render therefore unto Caesar the things that are Caesar’s; and unto God the things that are God’s.
ततः स उक्तवान, कैसरस्य यत् तत् कैसराय दत्त, ईश्वरस्य यत् तद् ईश्वराय दत्त।
22 And when they heard it, they marveled, and left him, and went their way.
इति वाक्यं निशम्य ते विस्मयं विज्ञाय तं विहाय चलितवन्तः।
23 On that day there came to him Sadducees, which say that there is no resurrection: and they asked him,
तस्मिन्नहनि सिदूकिनोऽर्थात् श्मशानात् नोत्थास्यन्तीति वाक्यं ये वदन्ति, ते यीशेारन्तिकम् आगत्य पप्रच्छुः,
24 saying, Master, Moses said, If a man die, having no children, his brother shall marry his wife, and raise up seed unto his brother.
हे गुरो, कश्चिन्मनुजश्चेत् निःसन्तानः सन् प्राणान् त्यजति, तर्हि तस्य भ्राता तस्य जायां व्युह्य भ्रातुः सन्तानम् उत्पादयिष्यतीति मूसा आदिष्टवान्।
25 Now there were with us seven brethren: and the first married and deceased, and having no seed left his wife unto his brother;
किन्त्वस्माकमत्र केऽपि जनाः सप्तसहोदरा आसन्, तेषां ज्येष्ठ एकां कन्यां व्यवहात्, अपरं प्राणत्यागकाले स्वयं निःसन्तानः सन् तां स्त्रियं स्वभ्रातरि समर्पितवान्,
26 in like manner the second also, and the third, unto the seventh.
ततो द्वितीयादिसप्तमान्ताश्च तथैव चक्रुः।
27 And after them all the woman died.
शेषे सापी नारी ममार।
28 In the resurrection therefore whose wife shall she be of the seven? for they all had her.
मृतानाम् उत्थानसमये तेषां सप्तानां मध्ये सा नारी कस्य भार्य्या भविष्यति? यस्मात् सर्व्वएव तां व्यवहन्।
29 But Jesus answered and said unto them, Ye do err, not knowing the scriptures, nor the power of God.
ततो यीशुः प्रत्यवादीत्, यूयं धर्म्मपुस्तकम् ईश्वरीयां शक्तिञ्च न विज्ञाय भ्रान्तिमन्तः।
30 For in the resurrection they neither marry, nor are given in marriage, but are as angels in heaven.
उत्थानप्राप्ता लोका न विवहन्ति, न च वाचा दीयन्ते, किन्त्वीश्वरस्य स्वर्गस्थदूतानां सदृशा भवन्ति।
31 But as touching the resurrection of the dead, have ye not read that which was spoken unto you by God, saying,
अपरं मृतानामुत्थानमधि युष्मान् प्रतीयमीश्वरोक्तिः,
32 I am the God of Abraham, and the God of Isaac, and the God of Jacob? God is not [the God] of the dead, but of the living.
"अहमिब्राहीम ईश्वर इस्हाक ईश्वरो याकूब ईश्वर" इति किं युष्माभि र्नापाठि? किन्त्वीश्वरो जीवताम् ईश्वर: , स मृतानामीश्वरो नहि।
33 And when the multitudes heard it, they were astonished at his teaching.
इति श्रुत्वा सर्व्वे लोकास्तस्योपदेशाद् विस्मयं गताः।
34 But the Pharisees, when they heard that he had put the Sadducees to silence, gathered themselves together.
अनन्तरं सिदूकिनाम् निरुत्तरत्ववार्तां निशम्य फिरूशिन एकत्र मिलितवन्तः,
35 And one of them, a lawyer, asked him a question, tempting him,
तेषामेको व्यवस्थापको यीशुं परीक्षितुं पपच्छ,
36 Master, which is the great commandment in the law?
हे गुरो व्यवस्थाशास्त्रमध्ये काज्ञा श्रेष्ठा?
37 And he said unto him, Thou shalt love the Lord thy God with all thy heart, and with all thy soul, and with all thy mind.
ततो यीशुरुवाच, त्वं सर्व्वान्तःकरणैः सर्व्वप्राणैः सर्व्वचित्तैश्च साकं प्रभौ परमेश्वरे प्रीयस्व,
38 This is the great and first commandment.
एषा प्रथममहाज्ञा। तस्याः सदृशी द्वितीयाज्ञैषा,
39 And a second like [unto it] is this, Thou shalt love thy neighbour as thyself.
तव समीपवासिनि स्वात्मनीव प्रेम कुरु।
40 On these two commandments hangeth the whole law, and the prophets.
अनयो र्द्वयोराज्ञयोः कृत्स्नव्यवस्थाया भविष्यद्वक्तृग्रन्थस्य च भारस्तिष्ठति।
41 Now while the Pharisees were gathered together, Jesus asked them a question,
अनन्तरं फिरूशिनाम् एकत्र स्थितिकाले यीशुस्तान् पप्रच्छ,
42 saying, What think ye of the Christ? whose son is he? They say unto him, [The son] of David.
ख्रीष्टमधि युष्माकं कीदृग्बोधो जायते? स कस्य सन्तानः? ततस्ते प्रत्यवदन्, दायूदः सन्तानः।
43 He saith unto them, How then doth David in the Spirit call him Lord, saying,
तदा स उक्तवान्, तर्हि दायूद् कथम् आत्माधिष्ठानेन तं प्रभुं वदति?
44 The Lord said unto my Lord, Sit thou on my right hand, Till I put thine enemies underneath thy feet?
यथा मम प्रभुमिदं वाक्यमवदत् परमेश्वरः। तवारीन् पादपीठं ते यावन्नहि करोम्यहं। तावत् कालं मदीये त्वं दक्षपार्श्व उपाविश। अतो यदि दायूद् तं प्रभुं वदति, र्तिह स कथं तस्य सन्तानो भवति?
45 If David then calleth him Lord, how is he his son?
तदानीं तेषां कोपि तद्वाक्यस्य किमप्युत्तरं दातुं नाशक्नोत्;
46 And no one was able to answer him a word, neither durst any man from that day forth ask him any more questions.
तद्दिनमारभ्य तं किमपि वाक्यं प्रष्टुं कस्यापि साहसो नाभवत्।

< Matthew 22 >