< Mark 5 >

1 And they came to the other side of the sea, into the country of the Gerasenes.
अथ तू सिन्धुपारं गत्वा गिदेरीयप्रदेश उपतस्थुः।
2 And when he was come out of the boat, straightway there met him out of the tombs a man with an unclean spirit,
नौकातो निर्गतमात्राद् अपवित्रभूतग्रस्त एकः श्मशानादेत्य तं साक्षाच् चकार।
3 who had his dwelling in the tombs: and no man could any more bind him, no, not with a chain;
स श्मशानेऽवात्सीत् कोपि तं शृङ्खलेन बद्व्वा स्थापयितुं नाशक्नोत्।
4 because that he had been often bound with fetters and chains, and the chains had been rent asunder by him, and the fetters broken in pieces: and no man had strength to tame him.
जनैर्वारं निगडैः शृङ्खलैश्च स बद्धोपि शृङ्खलान्याकृष्य मोचितवान् निगडानि च भंक्त्वा खण्डं खण्डं कृतवान् कोपि तं वशीकर्त्तुं न शशक।
5 And always, night and day, in the tombs and in the mountains, he was crying out, and cutting himself with stones.
दिवानिशं सदा पर्व्वतं श्मशानञ्च भ्रमित्वा चीत्शब्दं कृतवान् ग्रावभिश्च स्वयं स्वं कृतवान्।
6 And when he saw Jesus from afar, he ran and worshipped him;
स यीशुं दूरात् पश्यन्नेव धावन् तं प्रणनाम उचैरुवंश्चोवाच,
7 and crying out with a loud voice, he saith, What have I to do with thee, Jesus, thou Son of the Most High God? I adjure thee by God, torment me not.
हे सर्व्वोपरिस्थेश्वरपुत्र यीशो भवता सह मे कः सम्बन्धः? अहं त्वामीश्वरेण शापये मां मा यातय।
8 For he said unto him, Come forth, thou unclean spirit, out of the man.
यतो यीशुस्तं कथितवान् रे अपवित्रभूत, अस्मान्नराद् बहिर्निर्गच्छ।
9 And he asked him, What is thy name? And he saith unto him, My name is Legion; for we are many.
अथ स तं पृष्टवान् किन्ते नाम? तेन प्रत्युक्तं वयमनेके ऽस्मस्ततोऽस्मन्नाम बाहिनी।
10 And he besought him much that he would not send them away out of the country.
ततोस्मान् देशान्न प्रेषयेति ते तं प्रार्थयन्त।
11 Now there was there on the mountain side a great herd of swine feeding.
तदानीं पर्व्वतं निकषा बृहन् वराहव्रजश्चरन्नासीत्।
12 And they besought him, saying, Send us into the swine, that we may enter into them.
तस्माद् भूता विनयेन जगदुः, अमुं वराहव्रजम् आश्रयितुम् अस्मान् प्रहिणु।
13 And he gave them leave. And the unclean spirits came out, and entered into the swine: and the herd rushed down the steep into the sea, [in number] about two thousand; and they were choked in the sea.
यीशुनानुज्ञातास्तेऽपवित्रभूता बहिर्निर्याय वराहव्रजं प्राविशन् ततः सर्व्वे वराहा वस्तुतस्तु प्रायोद्विसहस्रसंङ्ख्यकाः कटकेन महाजवाद् धावन्तः सिन्धौ प्राणान् जहुः।
14 And they that fed them fled, and told it in the city, and in the country. And they came to see what it was that had come to pass.
तस्माद् वराहपालकाः पलायमानाः पुरे ग्रामे च तद्वार्त्तं कथयाञ्चक्रुः। तदा लोका घटितं तत्कार्य्यं द्रष्टुं बहिर्जग्मुः
15 And they come to Jesus, and behold him that was possessed with devils sitting, clothed and in his right mind, [even] him that had the legion: and they were afraid.
यीशोः सन्निधिं गत्वा तं भूतग्रस्तम् अर्थाद् बाहिनीभूतग्रस्तं नरं सवस्त्रं सचेतनं समुपविष्टञ्च दृृष्ट्वा बिभ्युः।
16 And they that saw it declared unto them how it befell him that was possessed with devils, and concerning the swine.
ततो दृष्टतत्कार्य्यलोकास्तस्य भूतग्रस्तनरस्य वराहव्रजस्यापि तां धटनां वर्णयामासुः।
17 And they began to beseech him to depart from their borders.
ततस्ते स्वसीमातो बहिर्गन्तुं यीशुं विनेतुमारेभिरे।
18 And as he was entering into the boat, he that had been possessed with devils besought him that he might be with him.
अथ तस्य नौकारोहणकाले स भूतमुक्तो ना यीशुना सह स्थातुं प्रार्थयते;
19 And he suffered him not, but saith unto him, Go to thy house unto thy friends, and tell them how great things the Lord hath done for thee, and [how] he had mercy on thee.
किन्तु स तमननुमत्य कथितवान् त्वं निजात्मीयानां समीपं गृहञ्च गच्छ प्रभुस्त्वयि कृपां कृत्वा यानि कर्म्माणि कृतवान् तानि तान् ज्ञापय।
20 And he went his way, and began to publish in Decapolis how great things Jesus had done for him: and all men did marvel.
अतः स प्रस्थाय यीशुना कृतं तत्सर्व्वाश्चर्य्यं कर्म्म दिकापलिदेशे प्रचारयितुं प्रारब्धवान् ततः सर्व्वे लोका आश्चर्य्यं मेनिरे।
21 And when Jesus had crossed over again in the boat unto the other side, a great multitude was gathered unto him: and he was by the sea.
अनन्तरं यीशौ नावा पुनरन्यपार उत्तीर्णे सिन्धुतटे च तिष्ठति सति तत्समीपे बहुलोकानां समागमोऽभूत्।
22 And there cometh one of the rulers of the synagogue, Jairus by name; and seeing him, he falleth at his feet,
अपरं यायीर् नाम्ना कश्चिद् भजनगृहस्याधिप आगत्य तं दृष्ट्वैव चरणयोः पतित्वा बहु निवेद्य कथितवान्;
23 and beseecheth him much, saying, My little daughter is at the point of death: [I pray thee], that thou come and lay thy hands on her, that she may be made whole, and live.
मम कन्या मृतप्रायाभूद् अतो भवानेत्य तदारोग्याय तस्या गात्रे हस्तम् अर्पयतु तेनैव सा जीविष्यति।
24 And he went with him; and a great multitude followed him, and they thronged him.
तदा यीशुस्तेन सह चलितः किन्तु तत्पश्चाद् बहुलोकाश्चलित्वा ताद्गात्रे पतिताः।
25 And a woman, which had an issue of blood twelve years,
अथ द्वादशवर्षाणि प्रदररोगेण
26 and had suffered many things of many physicians, and had spent all that she had, and was nothing bettered, but rather grew worse,
शीर्णा चिकित्सकानां नानाचिकित्साभिश्च दुःखं भुक्तवती च सर्व्वस्वं व्ययित्वापि नारोग्यं प्राप्ता च पुनरपि पीडितासीच्च
27 having heard the things concerning Jesus, came in the crowd behind, and touched his garment.
या स्त्री सा यीशो र्वार्त्तां प्राप्य मनसाकथयत् यद्यहं तस्य वस्त्रमात्र स्प्रष्टुं लभेयं तदा रोगहीना भविष्यामि।
28 For she said, If I touch but his garments, I shall be made whole.
अतोहेतोः सा लोकारण्यमध्ये तत्पश्चादागत्य तस्य वस्त्रं पस्पर्श।
29 And straightway the fountain of her blood was dried up; and she felt in her body that she was healed of her plague.
तेनैव तत्क्षणं तस्या रक्तस्रोतः शुष्कं स्वयं तस्माद् रोगान्मुक्ता इत्यपि देहेऽनुभूता।
30 And straightway Jesus, perceiving in himself that the power [proceeding] from him had gone forth, turned him about in the crowd, and said, Who touched my garments?
अथ स्वस्मात् शक्ति र्निर्गता यीशुरेतन्मनसा ज्ञात्वा लोकनिवहं प्रति मुखं व्यावृत्य पृष्टवान् केन मद्वस्त्रं स्पृष्टं?
31 And his disciples said unto him, Thou seest the multitude thronging thee, and sayest thou, Who touched me?
ततस्तस्य शिष्या ऊचुः भवतो वपुषि लोकाः संघर्षन्ति तद् दृष्ट्वा केन मद्वस्त्रं स्पृष्टमिति कुतः कथयति?
32 And he looked round about to see her that had done this thing.
किन्तु केन तत् कर्म्म कृतं तद् द्रष्टुं यीशुश्चतुर्दिशो दृष्टवान्।
33 But the woman fearing and trembling, knowing what had been done to her, came and fell down before him, and told him all the truth.
ततः सा स्त्री भीता कम्पिता च सती स्वस्या रुक्प्रतिक्रिया जातेति ज्ञात्वागत्य तत्सम्मुखे पतित्वा सर्व्ववृत्तान्तं सत्यं तस्मै कथयामास।
34 And he said unto her, Daughter, thy faith hath made thee whole; go in peace, and be whole of thy plague.
तदानीं यीशुस्तां गदितवान्, हे कन्ये तव प्रतीतिस्त्वाम् अरोगामकरोत् त्वं क्षेमेण व्रज स्वरोगान्मुक्ता च तिष्ठ।
35 While he yet spake, they come from the ruler of the synagogue’s [house], saying, Thy daughter is dead: why troublest thou the Master any further?
इतिवाक्यवदनकाले भजनगृहाधिपस्य निवेशनाल् लोका एत्याधिपं बभाषिरे तव कन्या मृता तस्माद् गुरुं पुनः कुतः क्लिश्नासि?
36 But Jesus, not heeding the word spoken, saith unto the ruler of the synagogue, Fear not, only believe.
किन्तु यीशुस्तद् वाक्यं श्रुत्वैव भजनगृहाधिपं गदितवान् मा भैषीः केवलं विश्वासिहि।
37 And he suffered no man to follow with him, save Peter, and James, and John the brother of James.
अथ पितरो याकूब् तद्भ्राता योहन् च एतान् विना कमपि स्वपश्चाद् यातुं नान्वमन्यत।
38 And they come to the house of the ruler of the synagogue; and he beholdeth a tumult, and [many] weeping and wailing greatly.
तस्य भजनगृहाधिपस्य निवेशनसमीपम् आगत्य कलहं बहुरोदनं विलापञ्च कुर्व्वतो लोकान् ददर्श।
39 And when he was entered in, he saith unto them, Why make ye a tumult, and weep? the child is not dead, but sleepeth.
तस्मान् निवेशनं प्रविश्य प्रोक्तवान् यूयं कुत इत्थं कलहं रोदनञ्च कुरुथ? कन्या न मृता निद्राति।
40 And they laughed him to scorn. But he, having put them all forth, taketh the father of the child and her mother and them that were with him, and goeth in where the child was.
तस्मात्ते तमुपजहसुः किन्तु यीशुः सर्व्वान बहिष्कृत्य कन्यायाः पितरौ स्वसङ्गिनश्च गृहीत्वा यत्र कन्यासीत् तत् स्थानं प्रविष्टवान्।
41 And taking the child by the hand, he saith unto her, Talitha cumi; which is, being interpreted, Damsel, I say unto thee, Arise.
अथ स तस्याः कन्याया हस्तौ धृत्वा तां बभाषे टालीथा कूमी, अर्थतो हे कन्ये त्वमुत्तिष्ठ इत्याज्ञापयामि।
42 And straightway the damsel rose up, and walked; for she was twelve years old. And they were amazed straightway with a great amazement.
तुनैव तत्क्षणं सा द्वादशवर्षवयस्का कन्या पोत्थाय चलितुमारेभे, इतः सर्व्वे महाविस्मयं गताः।
43 And he charged them much that no man should know this: and he commanded that [something] should be given her to eat.
तत एतस्यै किञ्चित् खाद्यं दत्तेति कथयित्वा एतत्कर्म्म कमपि न ज्ञापयतेति दृढमादिष्टवान्।

< Mark 5 >