< Revelation 12 >

1 Then a great portent was seen in the heavens – a woman whose robe was the sun, and who had the moon under her feet, and on her head a crown of twelve stars.
tataḥ paraṁ svargē mahācitraṁ dr̥ṣṭaṁ yōṣidēkāsīt sā parihitasūryyā candraśca tasyāścaraṇayōradhō dvādaśatārāṇāṁ kirīṭañca śirasyāsīt|
2 She was pregnant; and she is crying out in the pain and agony of childbirth.
sā garbhavatī satī prasavavēdanayā vyathitārttarāvam akarōt|
3 Another portent also was seen in the heavens There was a great red Dragon, with seven heads and ten horns, and on his heads were seven diadems.
tataḥ svargē 'param ēkaṁ citraṁ dr̥ṣṭaṁ mahānāga ēka upātiṣṭhat sa lōhitavarṇastasya sapta śirāṁsi sapta śr̥ṅgāṇi śiraḥsu ca sapta kirīṭānyāsan|
4 His tail draws after it a third of the stars in the heavens, and it hurled them down on the earth. The Dragon is standing in front of the woman who is about to give birth to the child, so that he may devour it as soon as it is born.
sa svalāṅgūlēna gaganasthanakṣatrāṇāṁ tr̥tīyāṁśam avamr̥jya pr̥thivyāṁ nyapātayat| sa ēva nāgō navajātaṁ santānaṁ grasitum udyatastasyāḥ prasaviṣyamāṇāyā yōṣitō 'ntikē 'tiṣṭhat|
5 The woman gave birth to a son, a male child, who is destined to rule all the nations with an iron rod; and her child was at once caught up to God on his throne.
sā tu puṁsantānaṁ prasūtā sa ēva lauhamayarājadaṇḍēna sarvvajātīścārayiṣyati, kiñca tasyāḥ santāna īśvarasya samīpaṁ tadīyasiṁhāsanasya ca sannidhim uddhr̥taḥ|
6 But the woman fled into the wilderness, where there is a place prepared for her by God, to be tended there for twelve hundred and sixty days.
sā ca yōṣit prāntaraṁ palāyitā yatastatrēśvarēṇa nirmmita āśramē ṣaṣṭhyadhikaśatadvayādhikasahasradināni tasyāḥ pālanēna bhavitavyaṁ|
7 Then a battle took place in the heavens. Michael and his angels fought with the Dragon. But though the Dragon, with his angels, fought,
tataḥ paraṁ svargē saṁgrāma upāpiṣṭhat mīkhāyēlastasya dūtāśca tēna nāgēna sahāyudhyan tathā sa nāgastasya dūtāśca saṁgrāmam akurvvan, kintu prabhavituṁ nāśaknuvan
8 he did not prevail; and there was no place left for them any longer in the heavens.
yataḥ svargē tēṣāṁ sthānaṁ puna rnāvidyata|
9 Then the great Dragon, the primeval snake, known as the “devil” and “Satan,” who deceives all the world, was hurled down to the earth, and his angels were hurled down with him.
aparaṁ sa mahānāgō 'rthatō diyāvalaḥ (apavādakaḥ) śayatānaśca (vipakṣaḥ) iti nāmnā vikhyātō yaḥ purātanaḥ sarpaḥ kr̥tsnaṁ naralōkaṁ bhrāmayati sa pr̥thivyāṁ nipātitastēna sārddhaṁ tasya dūtā api tatra nipātitāḥ|
10 And I heard a loud voice in heaven which said – “Now has begun the day of the salvation, and Power, and Dominion of our God, and the Rule of his Christ; for the Accuser of our people has been hurled down, he who has been accusing them before our God day and night.
tataḥ paraṁ svargē uccai rbhāṣamāṇō ravō 'yaṁ mayāśrāvi, trāṇaṁ śaktiśca rājatvamadhunaivēśvarasya naḥ| tathā tēnābhiṣiktasya trātuḥ parākramō 'bhavatṁ|| yatō nipātitō 'smākaṁ bhrātr̥ṇāṁ sō 'bhiyōjakaḥ| yēnēśvarasya naḥ sākṣāt tē 'dūṣyanta divāniśaṁ||
11 Their victory was due to the blood of the Lamb, and to the message to which they bore their testimony. In their love of life they shrank not from death.
mēṣavatsasya raktēna svasākṣyavacanēna ca| tē tu nirjitavantastaṁ na ca snēham akurvvata| prāṇōṣvapi svakīyēṣu maraṇasyaiva saṅkaṭē|
12 Therefore, be glad, heaven, and all who live in heaven! Alas for the earth and for the sea, for the devil has gone down to you in great fury, knowing that he has but little time.”
tasmād ānandatu svargō hr̥ṣyantāṁ tannivāminaḥ| hā bhūmisāgarau tāpō yuvāmēvākramiṣyati| yuvayōravatīrṇō yat śaitānō 'tīva kāpanaḥ| alpō mē samayō 'styētaccāpi tēnāvagamyatē||
13 When the Dragon saw that he was hurled down to the earth, he pursued the woman who had given birth to the male child.
anantaraṁ sa nāgaḥ pr̥thivyāṁ svaṁ nikṣiptaṁ vilōkya tāṁ putraprasūtāṁ yōṣitam upādravat|
14 But to the woman were given the two wings of the great eagle, so that she might fly to her place in the wilderness, where she is being tended for one year, and for two years, and for half a year in safety from the snake.
tataḥ sā yōṣit yat svakīyaṁ prāntarasthāśramaṁ pratyutpatituṁ śaknuyāt tadarthaṁ mahākurarasya pakṣadvayaṁ tasvai dattaṁ, sā tu tatra nāgatō dūrē kālaikaṁ kāladvayaṁ kālārddhañca yāvat pālyatē|
15 Then the snake poured water from its mouth after the woman, like a river, so that it might sweep her away.
kiñca sa nāgastāṁ yōṣitaṁ srōtasā plāvayituṁ svamukhāt nadīvat tōyāni tasyāḥ paścāt prākṣipat|
16 But Earth came to her help, and opened her mouth and drank up the river which the Dragon had poured out of its mouth.
kintu mēdinī yōṣitam upakurvvatī nijavadanaṁ vyādāya nāgamukhād udgīrṇāṁ nadīm apivat|
17 The Dragon was enraged at the woman, and went to fight with the rest of her offspring – those who lay to heart the commands of God and bear their testimony to Jesus;
tatō nāgō yōṣitē kruddhvā tadvaṁśasyāvaśiṣṭalōkairarthatō ya īśvarasyājñāḥ pālayanti yīśōḥ sākṣyaṁ dhārayanti ca taiḥ saha yōddhuṁ nirgatavān|

< Revelation 12 >